BhG 18.46

yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam
sva-karmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yataḥ (he from whom) bhūtānām (of beings) pravṛttiḥ (activity) [asti] (it is),
yena (by whom) idam sarvam (that all) tatam [asti] (it is spread),
mānavaḥ (a man) sva-karmaṇā (with one’s own activity) tam (him) abhyarcya (after worshipping)
siddhim (perfection) vindati (he finds).

 

grammar

yataḥ av.he from whom (from: yat – which; indeclinable ablative with an ending –tas);
pravṛttiḥ pravṛtti 1n.1 f.activity (from: pra-vṛt – to start to act, to surpass);
bhūtānām bhūta (bhū – to be) PP 6n.3 m. of beings, of creatures (from: bhūta – been, real, world);
yena yat sn. 3n.1 n.that by which, wherefore;
sarvam sarva sn. 1n.1 n.all, whole (sarvam idam – mostly used to mean ‘this world’);
idam idam 2n.1 n.this;
tatam tata (tan – to spread, to pervade) PP 1n.1 n.spread, pervaded, covered over;
sva-karmaṇā sva-karma 3n.1 m.; TP: svasya karmaṇetiwith one’s own activity (from: sva – own; kṛ – to do, karman – activity and its result);
tam tat sn. 2n.1 m.him;
abhyarcya abhi-xarc (to worship) absol.after worshipping;
siddhim siddhi 2n.1 f. accomplishment, fulfilment, perfection, success (from: sidh – to succeed, to become perfect);
vindati vid (to find) Praes. P 1v.1 he finds;
mānavaḥ mānava 1n.1 m.a man, a person (from: man – to think, manu – a man, a person);

 

textual variants


pravṛttir bhūtānāṁpravṛtti-bhūtānāṁ / pravṛttiṁ bhūtānāṁ (activity of beings);
sarvam → viśvam (world);
tam abhyarcya → akarmaṇo / tam evārcya (of inactivity [perfection] / him indeed after worshipping);
 
 



Śāṃkara


yato yasmāt pravṛttir utpattiś ceṣṭā vā yasmād antaryāmiṇa īśvarād bhūtānāṃ prāṇināṃ syāt, yeneśvareṇa sarvam idaṃ tataṃ jagad vyāptaṃ sva-karmaṇā pūrvoktena prativarṇaṃ tam īśvaram abhyarcya pūjayitvārādhya kevalaṃ jñāna-niṣṭhā-yogyatā-lakṣaṇāṃ siddhiṃ vindati mānavo manuṣyaḥ
 

Rāmānuja


yato bhūtānām utpattyādikā pravṛttiḥ, yena ca sarvam idaṃ tatam, svakarmaṇā taṃ mām indrādyantarātmatayāvasthitam abhyarcya matprasādān matprāptirūpāṃ siddhiṃ vindati mānavaḥ / matta eva sarvam utpadyate, mayā ca sarvam idaṃ tatam iti pūrvam evoktam, „ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā / mattaḥ parataraṃ nānyat kiṃcid asti dhanañjaya /”, „mayā tatam idaṃ sarvaṃ jagad avyaktamūrtinā”, „mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram”, „ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate” ityādiṣu
 

Śrīdhara


tam evāha yata iti | yato ‚ntathāmiṇaḥ parameśvarād bhūtānāṃ prāṇināṃ pravṛttiś ceṣṭā bhavati | yena ca kāraṇātmanā sarvam idaṃ viśvaṃ tataṃ vyāptam | tam īśvaraṃ sva-karmaṇābhyarcya pūjayitvā siddhiṃ labhate manuṣyaḥ
 

Viśvanātha


yataḥ parameśvarāt | tam evābhyarcya ity anena karmaṇā parameśaras tuṣyatv iti manasā tad-arpaṇam eva tad-abhyarcanam
 

Baladeva


yata iti | yataḥ parameśvarād bhūtānāṃ janmādi-lakṣaṇā pravṛttir bhavati , yena cedaṃ sarvaṃ jagat taṃ vyāptaṃ tam indrādi-devatātmanāvasthitaṃ sva-vihitena karmaṇābhyarcya etena karmaṇā sva-prabhus tuṣyatu iti manasā tasmiṃs tat samarpya mānavaḥ siddhiṃ jñāna-niṣṭhāṃ vindati
 
 



Both comments and pings are currently closed.