BhG 18.45

sve sve karmaṇy abhirataḥ saṃsiddhiṃ labhate naraḥ
sva-karma-nirataḥ siddhiṃ yathā vindati tac chṛṇu

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


sve sve (in one’s own) karmaṇi (in activity) abhirataḥ naraḥ (a person rejoicing) saṁsiddhim (perfection) labhate (he attains).
yathā (as) sva-karma-nirataḥ (one rejoicing one’s own activity) siddhim (perfection) vindati (he finds),
[tvam] (you) tat (that) śṛṇu (you must listen).

 

grammar

sve sve sva sn. 7n.1 n.in one’s own (distributive use);
karmaṇi karman 7n.1 n.in activity (from: kṛ – to do);
abhirataḥ abhirata (abhi-ram – to play, to rejoice) PP 1n.1 m.who is pleased, who rejoices (requires locative);
saṁsiddhim sam-siddhi 2n.1 f.accomplishment, fulfilment, perfection, success (from: sidh – to succeed, to become perfect);
labhate labh (to obtain) Praes. Ā 1v.1he obtains;
naraḥ nara 1n.1 m.a man, a person (from: nṛ man, mankind);
sva-karma-nirataḥ sva-karma-nirata 1n.1 m.; TP: svasya karmaṇi nirata itirejoicing one’s own activity (from: sva – own; kṛ – to do, karman – activity and its result; ni-ram – to play, to rejoice, PP nirata – rejoicing – what? requires locative);
siddhim siddhi 2n.1 f. accomplishment, fulfilment, perfection, success (from: sidh – to succeed, to become perfect);
yathā av.as (correlative of: tathā);
vindati vid (to find) Praes. P 1v.1 he finds;
tat tat sn. 2n.1 n.that;
śṛṇu śru (to hear, to listen) Imperat. P 2v.1you must listen;

 

textual variants


naraḥ → parām (supreme);
siddhiṁ → śuddhim (purity);
sva-karma-nirataḥ siddhiṁ → athātaḥ saṁpravakṣyāmi (now I will speak);
 
 



Śāṃkara


eteṣāṃ jāti-vihitānāṃ karmaṇāṃ samyag-anuṣṭhitānāṃ svarga-prāptiḥ phalaṃ svabhāvataḥ, varṇā āśramāś ca sva-karma-niṣṭhāḥ pretya karma-phalam anubhūya tataḥ śeṣeṇa viśiṣṭa-deśa-jāti-kula-dharmāyuḥ-śruta-vṛtta-vitta-sukha-medhaso janma pratipadyanta ity ādi-smṛtibhyaḥ | purāṇe ca varṇinām āśramiṇāṃ ca loka-phala-bheda-viśeṣa-smaraṇāt | kāraṇāntarāt tv idaṃ vakṣyamāṇaṃ phalaṃ—
sve sve yathokta-lakṣaṇa-bhede karmaṇy abhiratas tat-paraḥ saṃsiddhiṃ sva-karmānuṣṭhānād aśuddhi-kṣaye sati kāyendriyāṇāṃ jñāna-niṣṭhā-yogyatā-lakṣaṇāṃ saṃsiddhiṃ labhate prāpnoti naro’dhikṛtaḥ puruṣaḥ | kiṃ sva-karmānuṣṭhānata eva sākṣāt saṃsiddhiḥ ? na | kathaṃ tarhi ? sva-karma-nirataḥ siddhiṃ yathā yena prakāreṇa vindati, tac chṛṇu
 

Rāmānuja


sve sve yathodite karmaṇy abhirato naraḥ saṃsiddhiṃ paramapadaprāptiṃ labhate / svakarmanirato yathā siddhiṃ vindati paramapadaṃ prāpnoti, tathā śṛṇu
 

Śrīdhara


evambhūtasya brāhmaṇādi-karmaṇo jñāna-hetutvam āha sve sve iti | sva-svādhikāra-vihite karmaṇy abhirataḥ pariniṣṭhito naraḥ saṃsiddhiṃ jñāna-yogyatāṃ labhate | karmaṇāṃ jñāna-prāpti-prakāram āha sva-karmeti-sārdhena | sva-karma-pariniṣṭhito yathā yena prakāreṇa tattva-jñānaṃ labhate tat prakāraṃ śṛṇu
 

Viśvanātha


no commentary up to the verse BhG 18.46
 

Baladeva


uktānāṃ karmaṇāṃ jñāna-hetutām āha sve sve iti | sva-sva-varṇāśrama-vihite karmaṇy abhiratas tad-anuṣṭhātā naraḥ saṃsiddhiṃ viśa-tantuvat karmāntargataṃ jñāna-niṣṭhāṃ labhate | nanu bandhakena karmaṇāṃ vimocikā jñāna-niṣṭhā katham iti ced buddhi-viśeṣād ity āha sva-karmeti
 
 



Both comments and pings are currently closed.