BhG 18.44

kṛṣi-go-rakṣya-vāṇijyaṃ vaiśya-karma sva-bhāva-jam
paricaryātmakaṃ karma śūdrasyāpi sva-bhāva-jam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


kṛṣi-go-rakṣya-vāṇijyam (agriculture, cow protection and trade) svabhāva-jam (born from one’s own nature) vaiśya-karma (activity of a vaiśya) [asti] (it is).
śūdrasya api (and of a śūdra) paricaryātmakam (of the nature of service) karma (activity) svabhāva-jam (born from one’s own nature) [asti] (it is).

 

grammar

kṛṣi-go-rakṣya-vāṇijyam kṛṣi-go-rakṣya-vāṇijya 1n.1 n.; DV: kṛṣiś ca gau-rakṣyaṁ ca vāṇijyaṁ cetiagriculture, cow protection and trade (from: xkṛṣ – to pull, to plough, kṛṣi – ploughing, land cultivation; go – cow, earth, an organ of sense; rakṣ – to protect, PF rakṣya – to be protected; vaṇij – merchant, trader, vāṇijya – trade);
vaiśya-karma vaiśya-karma 1n.1 n.; TP: vaiśyasya karmeti activity of a vaiśya (from: viś – to enter, vaiśya – wytwórca, rolnik, kupiec; kṛ – to do, karman – activity and its result);
sva-bhāva-jam sva-bhāva-ja 1n.1 n.born from one’s own nature (from: sva – own; bhāva – being, state, nature, sva-bhāva – own nature, natural state; jan – to be born, ja – suffix: born);
paricaryātmakam paricarya-ātmaka 1n.1 n.of the nature of service (from: pari-car – to walk about, to attend upon, to serve, paricaryā – attendance, service; ātmaka – in compounds: being of this nature);
karma karman 1n.1 n.activity (from: kṛ – to do);
śūdrasya śūdra 6n.1 m.of a servant;
api av.although, moreover, besides, even;
sva-bhāva-jam sva-bhāva-ja 1n.1 n.born from one’s own nature (from: sva – own; bhāva – being, state, nature, sva-bhāva – own nature, natural state; jan – to be born, ja – suffix: born);

 

textual variants


kṛṣi-go-rakṣya-vāṇijyaṁ kṛṣi-go-rakṣa-vāṇijyaṁ / kṛṣi-vāṇijya-go-rakṣaṁ / kṛṣi-gau-rakṣya-vāṇijyaṁ (agriculture, cow protection and trade);
vaiśya-karma vaiśyaṁ karma (vaiśya activity);
paricaryātmakaṁ karma → paryutthānātmakaṁ karma / parīcaryātmakaṁ karma (activity of the nature of rising / activity of the nature of service);
 
 



Śāṃkara


kṛṣi-gaurakṣya-vāṇijyaṃ kṛṣiś ca gaurakṣyaṃ ca vāṇijyaṃ ca kṛṣi-gaurakṣya-vāṇijyam, kṛṣir bhūmer vilekhanam | gaurakṣyaṃ gāḥ rakṣatīti gorakṣas tasya bhāvo gaurakṣyam, pāśupālyam ity arthaḥ | vāṇijyaṃ vaṇik-karma kraya-vikrayādi-lakṣaṇaṃ vaiśya-karma vaiśya-jātaiḥ karma vaiśya-karma svabhāva-jam | paricaryātmakaṃ śuśrūṣā-svabhāvaṃ karma śūdrasyāpi svabhāva-jam
 

Rāmānuja


kṛṣiḥ satyotpādanaṃ karṣaṇam / gorakṣyam paśupālanam ityarthaḥ / vāṇijyam dhanasañcayahetubhūtaṃ krayavikrayātmakaṃ karma / etad vaiśyasya svabhāvajaṃ karma /

pūrvavarṇatrayaparicaryārūpaṃ śūdrasya svabhāvajaṃ karma / tad etac caturṇā varṇānāṃ vṛttibhis saha kartavyānāṃ śāstravihitānāṃ yajñādikarmaṇāṃ pradarśanārtham uktam / yajñādayo hi trayāṇāṃ varṇānāṃ sādhāraṇāḥ / śamādayo ‚pi trayāṇāṃ varṇānāṃ mumukṣūṇāṃ sādhāraṇāḥ / brāhmaṇasya tu sattvodrekasya svābhāvikatvena śamadamādayaḥ sukhopādānā iti kṛtvā tasya śamādaya svabhāvajaṃ karmety uktam / kṣatriyavaiśyayos tu svato rajastamaḥpradhānatvena śamadamādayo duḥkhopādānā iti kṛtvā na tat karmety uktam / brāhmaṇasya vṛttir yājanādhyāpanapratigrahāḥ; kṣatriyasya janapadaparipālanam; vaiśyasya ca kṛṣyādayo yathoktāḥ; śūdrasya tu kartavyaṃ vṛttiś ca pūrvavarṇatrayaparicaryaiva

 

Śrīdhara


vaiśya-śūdrayoḥ karmāṇy āha kṛṣīti | kṛṣiḥ karṣaṇam | gā rakṣatīti gau-rakṣaḥ | tasya bhāvo gaurakṣyam | pāśupālyam ity arthaḥ | vāṇijyaṃ kraya-vikrayādi | etad vaiśyasya svabhāvajaṃ karma | travarṇika-paricaryātmakaṃ śūdrasyāpi svabhāvajam
 

Viśvanātha


tama-upasarjana-rajaḥ-pradhānānāṃ karmāha kṛṣīti | gā raksatīti go-rakṣas tasya bhāvo gaurakṣyam | raja-upasarjana-tamaḥ-pradhānānāṃ śūdrāṇāṃ karmāha paricaryātmakaṃ brāhmaṇa-kṣatriya-viśāṃ paricaryā-rūpam
 

Baladeva


vaiśyasyāha kṛṣīti | annādy-utpattaye halādinā bhūmer vilekhanaṃ kṛṣiḥ | pāśupālyaṃ gorakṣyam | vaṇik-karma vāṇijyaṃ kraya-vikraya-laksaṇam | vṛddhau dhana-prayogaḥ kuśīdam apy atrāntargatam etat svabhāva-siddhaṃ vaiśya-karma | atha śūdrasyāha parīti | brāhmaṇādīnāṃ dvijanmanāṃ paricaryā śūdrasya svābhāvikaṃ karma | etāni cāturāśramya-karmaṇām upalakṣaṇāni
 
 



Both comments and pings are currently closed.