BhG 18.40

na tad asti pṛthivyāṃ vā divi deveṣu vā punaḥ
sattvaṃ prakṛti-jair muktaṃ yad ebhiḥ syāt tribhir guṇaiḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


pṛthivyām vā (or on earth) divi deveṣu vā (or in heaven among the divinities) punaḥ (again) tat sattvam (that being) na asti (it does not exist),
yat (which) ebhiḥ prakṛti-jaiḥ (from these born from nature) tribhiḥ guṇaiḥ (from the three guṇas) muktam (freed) syāt (it would be).

 

grammar

na av.not;
tat tat sn. 1n.1 n.that;
asti as (to be) Praes. P 1v.1it exists;
pṛthivyām pṛthivī 7n.1 f.on earth (from: pṛth – to extend, pṛthu – broad, extensive, great);
av.or, and, on the other side, but even if, however;
divi div 7n.1 f.in heaven (from: div – to shine);
deveṣu deva 7n.3 m.among gods, among the divinities (from: div – to shine, to play);
av.or, and, on the other side, but even if, however;
punaḥ av.back, again;
sattvam sattva (as – to be, PPr sant – being, existing, true, the essence) abst. 1n.1 n.being, essence, wisdom, spirit, one of the three guṇas;
prakṛti-jaiḥ prakṛti-ja 3n.3 m.by these born from nature (from: pra-kṛ – to produce, prakṛti – nature, primary substance, original cause; jan – to be born, ja – suffix: born);
muktam mukta (muc – to liberate, to release) PP 1n.1 n.freed;
yat yat sn. 1n.1 n.that which;
ebhiḥ idam sn. 3n.3 m.by these;
syāt as (to be) Pot. P 1v.1it would be;
tribhiḥ tri 3n.3 m.by three;
guṇaiḥ guṇa 3n.3 m.by qualities, virtues, threads (from: grah – to take);

 

textual variants


pṛthivyāṁ vā pṛthivyāṁ ca / pṛthivyāṁ no (and on earth / on earth our);
punaḥ → kvacit (in some place);
 
 



Śāṃkara


athedānīṃ prakaraṇopasaṃhārārthaḥ loka ārabhyate—
na tad asti tan nāsti pṛthivyāṃ vā manuṣyādiṣu sattvaṃ prāṇi-jātam anyad vā prāṇi, divi deveṣu vā punaḥ sattvam, prakṛti-jaiḥ prakṛtito jātair ebhis tribhiḥ guṇaiḥ sattvādibhir muktaṃ parityaktaṃ yat syāt, na tad astīti pūrveṇa sambandhaḥ
 

Rāmānuja


pṛthivyāṃ manuṣyādiṣu divi deveṣu vā prakṛtisaṃsṛṣṭeṣu brahmādiṣu sthāvarānteṣu prakṛtijair ebhis tribhir guṇair muktaṃ yat sattvaṃ prāṇijātam, na tad asti
 

Śrīdhara


anuktam api saṅgṛhṇan prakaraṇārtham upasaṃharati na tad iti | ebhiḥ prakṛti-sambhavaiḥ sattvādibhis tribhir guṇair muktaṃ prāṇi-jātam | anyad vā yat syāt tat | pṛthivyāṃ manuṣya-lokādiṣudivi deveṣu ca kvāpi nāstīty arthaḥ
 

Viśvanātha


anuktam api saṅgṛhṇan prakaraṇārtham upasaṃharati neti tat sattvaṃ prāṇi-jātam anyac ca vastu-mātraṃ kvāpi nāsti yad ebhiḥ prakṛtijais tribhir guṇair muktaṃ rahitaṃ syād ataḥ sarvam eva vastu-jātaṃ triguṇātmakaṃ | tatra sāttvikam evopādeyaṃ rājasa-tāmase tu nopādeya iti prakaraṇa-tātparyam
 

Baladeva


prakaraṇārtham upasaṃhann anuktam api saṅgṛhṇāti na tad iti | pṛthivyāṃ manuṣyādiṣu divi svargādau deveṣu ca prakṛtiṃ saṃsṛṣṭeṣu brahmādi-stambānteṣv ity arthaḥ | tat sattvaṃ prāṇi-jātam anyac ca vastu nāsti | yad ebhiḥ prakṛtijais tribhir guṇair muktaṃ virahitaṃ syāt | tathā ca triguṇātmakeṣu vastuṣu sāttvikasyaivopayogitvāt tad eva grāhyam anyat tu tyājyam iti prakaraṇārthaḥ
 
 



Both comments and pings are currently closed.