BhG 18.38

viṣayendriya-saṃyogād yat tad-agre ‘mṛtopamam
pariṇāme viṣam iva tat sukhaṃ rājasaṃ smṛtam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


viṣayendriya-saṁyogāt (from contact of the senses and the objects of the senses) yat [sukhaṁ] (that  happiness which)
tat-agre (at the beginning of that) amṛtopamam [asti] (is resembling nectar),
pariṇāme (in maturity) viṣam iva [asti] (is like a poison),
tat sukham (that happiness) rājasam (as rajasic) smṛtam (known).

 

grammar

viṣayendriya-saṁyogāt viṣaya-indriya-saṁyoga 5n.1 n.; TP: viṣayāṇām indriyāṇāṁ ca saṁyogād itifrom contact of the senses and the objects of the senses (from: viṣ – to be active, to perform; viṣa – active, poison, viṣaya – sphere, territory, scope, sense object, subject; ind – to be powerful, indriya – the senses; sam-yuj – to yoke, to join, to engage, saṁyoga – connection, union);
yat yat sn. 1n.1 n.which;
tat-agre av. (7n.1) – at the beginning of that (from: tat sn. – that; agra – foremost, first, summit, goal);
amṛtopamam amṛta-upama 1n.1 n.; yasyāmṛtam upametiresembling nectar (from: mṛ – to die; mṛta PP – dead, a-mṛta – not dead, eternal, nectar of immortality; upa- – to measure, to compare, upamā – comparison, similarity, upama – suffix: similar, resembling);
pariṇāme pariṇāma 7n.1 n.in a change, in maturity (from: pari-xnam – to change, to ripen);
viṣam viṣa 1n.1 n.active, poison, venom (from: viṣ – to be active, to perform);
iva av.like, in the same manner as, almost, exactly;
tat tat sn. 1n.1 n.that;
sukham sukha 1n.1 n.pleasure, comfort (from: su – prefix: good, excellent, beautiful, virtuous; kha – cavity, hole, nave; su-kha – joy, happiness, literally: good hole in the nave [of a wheel through which an axis runs] that makes the moving smooth;
or from: su-sthā; opposite to: duḥkha – pain, difficulty);
rājasam rājasa 1n.1 n. related to rajas, rajasic (from: rañj – to be dyed, be excited, be delighted, rajas coloured, dust, passion, one of the three guṇas);
smṛtam smṛta (smṛ – to think, to remember) PP 1n.1 n.it is known, it is remembered;

 

textual variants


yat tad-agre → yat tadā-tve (that which now);
sukhaṁ rājasaṁ smṛtam → tad rājasam iti smṛtam (that rajasic, thus it is known);
 
 



Śāṃkara


viṣayendriya-saṃyogāt jāyate yat sukhaṃ tat sukham agre prathama-kṣaṇe’mṛtopamam amṛta-samam, pariṇāme viṣam iva, bala-vīrya-rūpa-prajñā-medhā-dhanotsāha-hāni-hetutvāt adharma-taj-janita-narakādi-hetutvāc cya pariṇāme tad-upabhoga-pariṇāmānte viṣam iva, tat sukhaṃ rājasaṃ smṛtam
 

Rāmānuja


agre anubhavavelāyāṃ viṣayendriyasaṃyogād yat tad amṛtam iva bhavati, pariṇāme vipāke viṣayāṇāṃ sukhatānimittakṣudādau nivṛtte tasya ca sukhasya nirayādinimittatvād viṣam iva pītaṃ bhavati, tat sukhaṃ rājasaṃ smṛtam
 

Śrīdhara


rājasaṃ sukham āha viṣayeti viṣayāṇām indriyāṇāṃ ca saṃyogād yat tat prasiddhaṃ strī-saṃsargādi-sukham amṛtam upamā yasya tādṛśaṃ bhavaty agre prathamam | pariṇāme tu viṣa-tulyam ihāmutra ca duḥkha-hetutvāt | tat sukhaṃ rājasaṃ smṛtam
 

Viśvanātha


yad amṛtopamaṃ para-strī-sambhogādikam
 

Baladeva


viṣayair yuvati-rūpa-sparśādibhiḥ sahendriyāṇāṃ cakṣus tv agādīnāṃ saṃyogāt sambandhāt yad agre pūrvam amṛtopamam atisvādu-pariṇāme ‚vasāne tu niraya-hetutvād viṣopamam atiduḥkhāvahaṃ bhavati tad rājasaṃ sukham
 
 



Both comments and pings are currently closed.