BhG 18.35

yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madam eva ca
na vimuñcati durmedhā dhṛtiḥ pārtha tāmasī

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he pārtha (O son of Pṛthā!),
durmedhāḥ (fool) yayā [dhṛtyā] (by which firmness) svapnam (sleep) bhayam (fear) śokam (sorrow) viṣādam (dejection) madam eva ca (and indeed madness) na vimuñcati (he does not give up),
sā dhṛtiḥ (that firmness) tāmasī [asti] (is tamasic).

 

grammar

yayā yat sn. 3n.1 f.by which;
svapnam svapna 2n.1 m.sleep (from: svap – to sleep);
bhayam bhaya 2n.1 n. fear (from: bhī – to scare);
śokam śoka 2n.1 m.sorrow, heat (from: śuc – to grieve,  to burn);
viṣādam viṣāda 2n.1 m.sorrow, despair, dejection (from: vi-sad – to grieve, to be dejected);
madam mada 2n.1 m. intoxication, madness, pride, arrogance (from: mad – to enjoy, to delight, to delude);
eva av.certainly, just, merely;
ca av.and;
na av.not;
vimuñcati vi-muc (to liberate, to release) Praes. P 1v.1he gives up, he releases;
durmedhāḥ dur-medhas 2n.1 m.fool, ignorant (from: dur / dus – prefix: difficult, bad, hard; medhas = medhā – intelligence, understanding, sacrifice);
dhṛtiḥ dhṛti 1n.1 f.firmness, determination (dhṛ – to hold, PP dhṛta – held);
tat sn. 1n.1 f.that;
pārtha pārtha 8n.1 m.O son of Pṛthā (from: pṛth – to extend, pṛthā – Kuntī, mother of the sons of Pāṇḍu);
tāmasī tāmasī 1n.1 f. pertaining to tamas, tamasic (from: tam – to choke, to faint, to perish, to stop; tamas – darkness, gloom, dullness, passivity, one of the three guṇas);

 

textual variants


yayā → yathā (as);
svapnaṁ → svāsthyaṁ / svapna- / svapnaḥ (good state / sleep / sleepy);
śokaṁ → krodhaṁ / śokaḥ (anger / sorrowful);
madaṁ → moham / damam (bewilderment / sense-control);
pārtha tāmasī → tāmasī matā / tāmasī smṛtā (considered tamasic / known as tamasic);
 
 



Śāṃkara


yayā svapnaṃ nidrāṃ bhayaṃ trāsaṃ śokaṃ viṣādaṃ viṣaṇṇatāṃ madaṃ viṣaya-sevām ātmano bahu-manyamāno matta iva madam eva ca manasi nityam eva kartavya-rūpatayā kurvan na vimuñcayati dhārayaty eva durmedhāḥ kutsita-medhāḥ puruṣo yaḥ, tasya dhṛtir yā sā tāmasī matā
 

Rāmānuja


yayā dhṛtyā /svapnaṃ nidrām / madaṃ viṣayānubhavajanitaṃ madam / svapnamadav uddiśya pravṛttā manaḥprāṇādīnāṃ kriyāḥ durmedhā na vimuñcati dhārayati / bhayaśokaviṣādaśabdāś ca bhayaśokādidāyiviṣayaparāḥ; tatsādhanabhūtāś ca manaḥprāṇādikriyā yayā dhārayate, sā dhṛtis tāmasī
 

Śrīdhara


tāmasīṃ dhṛtim āha yayeti duṣṭāviveka-bahulā medhā yasya sa durmedhāḥ puruṣo yayā dhṛtyā svapnādīn na vimuñcati punaḥ punar āvartayati | svapno ‚tra nidrā sā dhṛtis tāmasī
 

Viśvanātha


no commentary up to the verse BhG 18.37
 

Baladeva


yayā svapnādīn na vimuñcati durmedhās tān dhārayaty eva, sā dhṛtis tāmasī | svapno nidrā, mado viṣaya-bhoga-jo garvaḥ | svapnādi-śabdais tad-dhetu-bhūtā manaḥ-prāṇendriya-kriyā yayā dhārayate sā tāmasī dhṛtir ity arthaḥ
 
 



Both comments and pings are currently closed.