BhG 18.32

adharmaṃ dharmam iti manyate tamasāvṛtā
sarvārthān viparītāṃś ca buddhiḥ sā pārtha tāmasī

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he pārtha (O son of Pṛthā!),
tamasā (by darkness) yā āvṛtā [buddhiḥ] (which intelligence is covered) adharmam dharmam iti („lawlessness is the law”) manyate (it thinks),
sarvārthān ca viparītān (all things as reverse) [manyate] (it thinks),
sā buddhiḥ (that intelligence) tāmasī [asti] (is tamasic).

 

grammar

adharmam adharma 2n.1 m.lawlessness (from: dhṛ – to hold);
dharmam dharma 2n.1 m.the law (from: dhṛ – to hold);
iti av.thus (used to close the quotation);
yat sn. 1n.1 f.which;
manyate man (to think) Praes. Ā 1v.1it thinks;
tamasā tamas 3n.1 n. by darkness, gloom, dullness, passivity, one of the three guṇas (from: tam – to choke, to faint, to perish, to stop);
āvṛtā āvṛtā (ā-vṛ – to cover) PP 1n.1 f. covered;
sarvārthān sarva-artha 2n.3 m.; sarvān arthān iti all things (from: sarva – all, whole; arth – to strive to obtain, to desire, to request artha – purpose, advantage, concern, object, wealth, use);
viparītān viparīta (vi-pari-xi – to turn round, to return) PP 2n.3 m.reversed, wrong, contrary;
ca av.and;
buddhiḥ buddhi 1n.1 f.intelligence, thought, understanding, knowledge, idea, opinion (from: budh – to wake, to perceive, to understand);
tat sn. 1n.1 f.that;
pārtha pārtha 8n.1 m.O son of Pṛthā (from: pṛth – to extend, pṛthā – Kuntī, mother of the sons of Pāṇḍu);
tāmasī tāmasī 1n.1 f. pertaining to tamas, tamasic (from: tam – to choke, to faint, to perish, to stop; tamas – darkness, gloom, dullness, passivity, one of the three guṇas);

 

textual variants


adharmaṁ dharmam iti adharmyaṁ dharmyam iti (lawlessness is the law);
manyatebudhyate (he understands);
tamasāvṛtā → tamasānvitā / tamaso ‘nvitā (covered by darkness / because of darkness covered);
ca → tu (but);
sarvārthān viparītāṁś ca → sarvārtha-rūpa-retāṁś ca;
pārtha tāmasī → tāmasī matā (considered tamasic);
 
 



Śāṃkara


adharmaṃ pratiṣiddhaṃ dharmaṃ vihitam iti yā manyate jānāti tamasāvṛtā satī, sarvārthān sarvān eva jñeya-padārthān viparītāṃś ca viparītān eva vijānāti, buddhiḥ sā pārtha tāmasī
 

Rāmānuja


tāmasī tu buddhiḥ tamasāvṛtā satī sarvārthān viparītān manyate / adharmaṃ dharmaṃ, dharmaṃ cādharmaṃ, santaṃ cārtham asantam, asantam cārthaṃ santaṃ, paraṃ ca tattvam aparam, aparaṃ ca tattvaṃ param / evaṃ sarvaṃ viparītaṃ manyata ity arthaḥ
 

Śrīdhara


tāmasīṃ buddhim āha adharmam iti | viparīta-grāhiṇī buddhis tāmasīty arthaḥ | buddhir antaḥkaraṇaṃ pūrvoktam | jñānaṃ tu tad-vṛttiḥ | dhṛtir api tad-vṛttir eva | yad vā antaḥkaraṇasya dharmiṇo buddhir apy adhyavasāya-lakṣaṇā vṛttir eva | icchā-dveṣādīnāṃ tad-vṛttīnāṃ bahutve ‚pi dharmādharma-bhayābhaya-sādhanatvena prādhānyād etāsāṃ traividhyam uktam | upalakṣaṇaṃ caitad anyāsām
 

Viśvanātha


yā manyata iti | kuṭhāraś chinattītivat yayā manyata ity arthaḥ
 

Baladeva


tāmasīṃ buddhim āha adharmam iti | viparīta-grāhiṇī buddhis tāmasīty arthaḥ | sarvārthān viparītāni sādhum asādhum asādhuṃ ca sādhuṃ, paraṃ tattvam aparam aparaṃ ca tattvaṃ param ity evaṃ sarvān arthān viparītān manyata ity arthaḥ
 
 



Both comments and pings are currently closed.