BhG 18.29

buddher bhedaṃ dhṛteś caiva guṇatas tri-vidhaṃ śṛṇu
procyamānam aśeṣeṇa pṛthaktvena dhanaṃjaya

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he dhanañjaya (O winner of wealth!),
[tvam] (you) buddheḥ (intelligence) dhṛteḥ ca eva (and indeed firmness) pṛthaktvena (separately) aśeṣeṇa (completely) guṇataḥ (according to the guṇas) tri-vidham (threefold) procyamānam (being described) bhedam (division) śṛṇu (you must listen).

 

grammar

buddheḥ buddhi 6n.1 f.of intelligence, thought, understanding, knowledge, idea, opinion (from: budh – to wake, to perceive, to understand);
bhedam bheda 2n.1 m.splitting, breaking, separation, division (from: bhid – to split);
dhṛteḥ dhṛti 6n.1 f.of firmness, of determination (dhṛ – to hold, PP dhṛta – held);
ca av.and;
eva av.certainly, just, merely;
guṇataḥ av.according to the guṇas (from: grah – to take, guṇa – quality, virtue, thread; indeclinable ablative with an ending -tas);
tri-vidham tri-vidha 2n.1 m.threefold, of three parts (from: tri – three; vi-dhā – to divide, vidhā – division, part);
śṛṇu śru (to hear, to listen) Imperat. P 2v.1you must listen;
procyamānam procyamāna (pra-vac – to declare, to speak) PPr pass. 2n.1 m.being said, being described;
aśeṣeṇa av.completely, without remainder (from: śiṣ – to leave, śeṣa – remainder, leavings, end; formed from: 3n.1);
pṛthaktvena av. (3n.1) – one by one, separately (from: pṛth – to extend, pṛthak – separately, one by one);
dhanaṁjaya dhanaṁ-jaya 8n.1 m.; yo dhanaṁ jayati saḥO winner of wealth, O Dhanaṁjaya (from: dhana – booty, prey, riches; ji – to conquer, jaya – victory);

 

textual variants


guṇatas tri-vidhaṃ śṛṇu → traividhyaṃ gunataḥ śṝṇu / guṇatas tu vidhiṃ śṛṇu (you must listen to the threefold according to the guṇas / but you must listen to the rule according to the guṇas);
 
 



Śāṃkara


buddher bhedaṃ dhṛteś caiva bhedaṃ guṇataḥ sattvādi-guṇatas tri-vidhaṃ sṛṇv iti sūtropanyāsaḥ | procyamānaṃ kathyamānam aśeṣeṇa niravaśeṣato yathāvat pṛthaktvena vivekato dhanaṃjaya, dig-vijaye mānuṣaṃ daivaṃ ca prabhūtaṃ dhanaṃ jitavān, tenāsau dhanaṃjayo’rjunaḥ
 

Rāmānuja


evaṃ kartavyakarmaviṣayajñāne kartavye ca karmaṇi anuṣṭhātari ca guṇatas traividhyam uktam; idānīṃ sarvatattvasarvapuruṣārthaniścayarūpāyā buddher dhṛteś ca guṇatas traividhyam āha
buddhiḥ vivekapūrvakaṃ niścayarūpaṃ jñānam; dhṛtiḥ ārabdhāyāḥ kriyāyā vighnopanipāte ‚pi dhāraṇam, tayos sattvādiguṇatas trividhaṃ bhedaṃ pṛthaktvena procyamānaṃ yathāvac chṛṇu
 

Śrīdhara


idānīṃ buddher dhṛteś ca traividhyaṃ pratijānīte buddher bhedam iti | spaṣṭo ‚rthaḥ
 

Viśvanātha


jñānibhiḥ sarvam api vastu sāttvikam evopādeyam iti jñāpayituṃ buddhy-ādīnām api traividhyam āha buddher iti
 

Baladeva


evaṃ jñāna-jñeya-parijñātṝṇāṃ traividhyam uktvā buddhi-dhṛtyos tad vaktuṃ pratijānīte buddher iti | sphuṭārtham
 
 



Both comments and pings are currently closed.