BhG 18.16

 tatraivaṃ sati kartāram ātmānaṃ kevalaṃ tu yaḥ
paśyaty akṛta-buddhitvān na sa paśyati durmatiḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


evam sati (when thus it is) tatra (here) akṛta-buddhitvāt (out of undeveloped intelligence) yaḥ tu (but he who) kevalam (only) ātmānam kartāram (the self as the doer) paśyati (he sees),
saḥ durmatiḥ (he, foolish) na paśyati (he does not see).

 

grammar

tatra av. there (from: tat; indeclinable locative with an ending -tra);
evam av.thus;
sati sant (as – to be) PPr 7n.1 m. loc.abs.when [thus] it is;
kartāram kartṛ 2n.1 m.the doer (from: kṛ – to do);
ātmānam ātman 2n.1 m.self;
kevalam av.only, merely (from: kevala – alone, simple, entire);
tu av.but, then, or, and;
yaḥ yat sn. 1n.1 m.he who;
paśyati dṛś (to see) Praes. P 1v.1he sees;
akṛta-buddhitvāt akṛta-buddhitva abst. 5n.1 n.; KD: akṛtād buddhitvād itiout of undeveloped intelligence (from: kṛ – to do, PP kṛta – done, made, a-kṛta – udone, incomplete, undeveloped; budh – to wake, to perceive, to understand; buddhi – intelligence, thought, understanding, knowledge, idea, opinion);
na av.not;
saḥ tat sn. 1n.1 m.he;
paśyati dṛś (to see) Praes. P 1v.1he sees;
durmatiḥ dur-mati 1n.1 f.whose thought is wrong; ignorant, fool (from: dur / dus – prefix: difficult, bad, hard; man – to think, mati – thought, opinion, view);

 

textual variants


tatraivaṁ → tatraiva (indeed here);
sati kartāram → satya-kartāram (the true doer);
tu yaḥ → tu yat (but which);
paśyaty akṛta-buddhitvānpaśyate ‘kṛta-buddhitvān (he sees out of undeveloped intelligence);
sa paśyati → saṁpaśyati (he sees well);
 
 



Śāṃkara


tatra iti prakṛtena sambadhyate | evaṃ sati evaṃ yathoktaiḥ pañcabhir hetubhir nirvartye sati karmaṇi | tatraivaṃ satīti durmatitvasya hetutvena sambadhyate | tatraiteṣv ātmānanyatvenāvidyā-parikalpitaiḥ kriyamāṇasya karmaṇo’ham eva kartā iti kartāram ātmānaṃ kevalaṃ śuddhaṃ tu yaḥ paśyaty avidvān | kasmāt ? vedāntācāryopadeśa-nyāyair akṛta-buddhitvād asaṃskṛta-buddhitvāt | yo’pi dehādi-vyatiriktātma-vādy ātmānam eva kevalaṃ kartāraṃ paśyati, asāv apy akṛta-buddhiḥ | ato’kṛta-buddhitvān na sa paśyaty ātmanas tattvaṃ karmaṇo vety arthaḥ | ato durmatiḥ, kutsitā viparītā duṣṭājasraṃ janana-maraṇa-pratipatti-hetu-bhūtā matir asyeti durmatiḥ | sa paśyann api na paśyati, yathā taimiriko’nekaṃ candram, yathā vābhreṣu dhāvatsu candraṃ dhāvantam, yathā vā vāhane upaviṣṭo’nyeṣu dhāvatsv ātmānaṃ dhāvantam
 

Rāmānuja


evaṃ vastutaḥ paramātmānumatipūrvake jīvātmanaḥ kartṛtve sati, tatra karmaṇi kevalam ātmānam eva kartāraṃ yaḥ paśyati, sa durmatiḥ viparītamatiḥ akṛtabuddhitvād aniṣpannayathāvasthitavastubuddhitvān na paśyati na yathāvasthitaṃ kartāraṃ paśyati
 

Śrīdhara


tataḥ kiṃ ? ata āha tatreti | tatra sarvasmin karmaṇi ete pañca hetava iti | evaṃ sati kevalaṃ nirupādhim asaṅgam ātmānaṃ tu yaḥ kartāraṃ paśyati śāstrācāryopadeśābhyām asaṃskṛta-buddhitvād durmatir asau samyak na paśyati
 

Viśvanātha


tataḥ kiṃ ? ata āha tatreti | tatra sarvasmin karmaṇi ete pañcaiva hetava ity evaṃ sati kevalaṃ vastutaḥ niḥsaṅgam evātmānaṃ jīvaṃ yaḥ kartāraṃ paśyati, so ‚haṅkṛta-buddhitvād asaṃskṛta-buddhitvād durmatir naiva paśyati | so ‚jñānī anda evocyata iti bhāvaḥ |
 

Baladeva


tataḥ kiṃ ? ata āha tatreti | tatreti | evaṃ sati jīvasya kartṛtve pareśānumati-pūrvake tad-datta-dehādi-sāpekṣe ca sati, tatra karmaṇi kevalam evātmānaṃ jīvam eva yaḥ kartāraṃ paśyati | sa durmatir akṛta-buddhitvād alabdha-jñānatvān na paśyati yathāndhaḥ |
 
 



Both comments and pings are currently closed.