BhG 18.11

na hi deha-bhṛtā śakyaṃ tyaktuṃ karmāṇy aśeṣataḥ
yas tu karma-phala-tyāgī sa tyāgīty abhidhīyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


deha-bhṛtā (by the holder of the body) karmāṇi (activities) aśeṣataḥ (completely) tyaktum (to abandon) na hi śakyam (indeed it is not possible),
yaḥ tu (but he who) karma-phala-tyāgī [asti] (is one who abandons the fruits of action),
saḥ tyāgī iti (he is an ascetic) abhidhīyate (he is called).

 

grammar

na av.not;
hi av.because, just, indeed, surely;
deha-bhṛtā deha-bhṛt 3n.1 m.; ye dehaṁ bibhrati teṣām – by one who holds a body (from: dih – to anoint, to smear, deha – a form, shape, body; bhṛ – to bear, to carry, to hold, bhṛt – suffix: bearer, holder);
śakyam śakya (śak – to be able to) PF 1n.1 n. it is possible;
tyaktum tyaj (to abandon, to give up) inf.to abandon;
karmāṇi karman 2n.3 n.activities (from: kṛ – to do);
aśeṣataḥ av.completely, without remainder (from: śiṣ – to leave, śeṣa – remainder, leavings, end; indeclinable ablative with an ending –tas);
yaḥ yat sn. 1n.1 m.he who;
tu av.but, then, or, and;
karma-phala-tyāgī karma-phala-parityāgin 1n.1 m.; TP: karmaṇaḥ phalānāṁ parityāgīti who abandons the fruits of action (from: kṛ – to do, karman – activity and its result; phal – to ripen; phala – fruit, result; tyaj – to abandon, to give up, tyāga – leaving, abandonment; -in, -min, -vin – sufixes meaning one who possesses);
saḥ tat sn. 1n.1 m.he;
tyāgī tyāgin 1n.1 m. who abandons, an ascetic (from: tyaj – to abandon, to give up, tyāga – leaving, abandonment; -in, -min, -vin – sufixes meaning one who possesses);
iti av.thus (used to close the quotation);
abhidhīyate abhi-dhā (to name, to speak) Praes. pass. 1v.1he is called;

 

textual variants


deha-bhṛtā deha-bhṛtāṁ / deha-kṛtā (of those who hold the body  / by creator of the body);
yas tu → yat tu (but which);
 
 



Śāṃkara


yaḥ punar adhikṛtaḥ san dehātmābhimānitvena deha-bhṛd ajño’bādhitātma-kartṛtva-vijñānatayāhaṃ kartā iti niścita-buddhis tasyāśeṣa-karma-parityāgasyāśakyatvāt karma-phala-tyāgena codita-karmānuṣṭhāne evādhikāraḥ, na tat-tyāga ity etam, arthaṃ darśayitum āha—
na hi yasmād deha-bhṛtā, dehaṃ bibharti deha-bhṛt | dehātmābhimānavān deha-bhṛd ucyate, na vivekī | sa hi vedāvināśinaṃ [gītā 2.21] ity ādinā kartṛtvādhikārān nivartitaḥ | atas tena deha-bhṛtājñena na śakyaṃ tyaktuṃ saṃnyasituṃ karmāṇy aśeṣato niḥśeṣeṇa | tasmād yas tv ajño’dhikṛto nityāni karmāṇi kurvan karma-phala-tyāgī karma-phalābhisaṃdhi-mātra-saṃnyāsī sa tyāgī ity abhidhīyate karmy api sann iti stuty-abhiprāyeṇa | tasmāt paramārtha-darśitvenaivādeha-bhṛtā dehātma-bhāva-rahitenāśeṣa-karma-saṃnyāsaḥ śakyate kartum
 

Rāmānuja


tad āha
na hi dehabhṛtā dhriyamāṇaśarīreṇa karmāṇy aśeṣatas tyaktuṃ śakyam; dehadhāraṇārthānām aśanapānādīnāṃ tadanubandhināṃ ca karmaṇām avarjanīyatvāt / tad arthaṃ ca mahāyajñādyanuṣṭhānam avarjanīyam / yas tu teṣu mahāyajñādikarmasu phalatyāgī sa eva, „tyāgenaike amṛtatvam ānaśuḥ” ityādiśāstreṣu tyāgīty abhidhīyate / phalatyāgīti pradarśanārthaṃ phalakartṛtvakarmasaṅgānāṃ tyāgīti; „trividhaḥ saṃprakīrtitaḥ” iti prakramāt
 

Śrīdhara


nanv evambhutāt karma-phala-tyāgād varaṃ sarva-karma-tyāgaḥ | tathā sati karma-vikṣepābhāvena jñāna-niṣṭhā sukhaṃ sampadyate tatrāha na hīti | deha-bhṛtā dehātmābhimānavatā niḥśeṣeṇa sarvāṇi karmāṇi tyaktuṃ na hi cākyam | tad uktaṃ na hi kaścit kṣaṇam api jātu tiṣṭhaty akarma-kṛd ity ādinā | tasmād yas tu karmāṇi kurvann api karma-phala-tyāgī sa eva mukhas tyāgīty abhidhīyate
 

Viśvanātha


ito ‚pi śāstrīyaṃ karma na tyājyam ity āha na hīti | tyaktuṃ na śakyaṃ na śakyāni | tad uktaṃ na hi kaścit kṣaṇam api jātu tiṣṭhaty akarma-kṛd iti
 

Baladeva


nanv īdṛśāt phala-tyāgāt svarūpataḥ karma-tyāgo varīyān vikṣepābhāvena jñāna-niṣṭhā sādhakatvād iti cet tatrāha na hīti | deha-bhṛtā karmāṇy aśeṣatas tyaktuṃ na hi śakyaṃ na śakyāni | yad uktaṃ na hi kaścit kṣaṇam apītyādi | tasmād yaḥ karmāṇi kurvann eva tat-phala-tyāgo, sa eva tyāgīty ucyate | tathā ca saniṣṭho ‚dhikārī kartṛtvābhiniveśa-phalecchā-śūnyo yathā-śakti sarvāṇi karmāṇi jñānārthī san kuryād iti pārtha-sārather matam
 
 



Both comments and pings are currently closed.