BhG 18.10

na dveṣṭy akuśalaṃ karma kuśale nānuṣajjate
tyāgī sattva-samāviṣṭo medhāvī chinna-saṃśayaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


sattva-samāviṣṭaḥ (filled with sattva) medhāvī (the intelligent) chinna-saṁśayaḥ (whose doubts are cut) tyāgī (an ascetic) akuśalam karma (bad activity) na dveṣṭi (he does not hate),
kuśale (to the good) na anuṣajjate (he does not cling).

 

grammar

na av.not;
dveṣṭi dviṣ (to hate) Praes. P 1v.1he hates;
akuśalam a-kuśala 2n.1 n.wrong, bad, not skilful;
karma karman 1n.1 n.activity (from: kṛ – to do);
kuśale kuśala 7n.1 n.to the good, to healthy;
na av.not;
anuṣajjate anu-sañj (to attach, to stick, to embrace) Praes Ā 1v.1he clings to, is attached;
tyāgī tyāgin 1n.1 m. who abandons, an ascetic (from: tyaj – to abandon, to give up, tyāga – leaving, abandonment; -in, -min, -vin – sufixes meaning one who possesses);
sattva-samāviṣṭaḥ sattva-samāviṣṭa 1n.1 m.; TP: sattvena samāviṣṭaḥfilled with sattva (from: as – to be, PPr sant – being, existing, true, the essence, abst. sattva – being, essence, wisdom, spirit, one of the three guṇas; ā-viś – to approach, to enter, PP āviṣṭa – entered, filled);
medhāvī medhāvin 1n.1 m.who is learned, intelligent (from: medhas = medhā – intelligence, understanding, sacrifice; -in, -min, -vin – sufixes meaning one who possesses);
chinna-saṁśayaḥ chinna-saṁśaya 1n.1 m.; yasya saṁchinnāḥ saṁśayāḥ santi saḥwhose doubts are cut (from: sam-chid – to cut, PP saṁchinna – cut, destroyed; sam-śī – to waver, saṁśaya – hesitation, doubt);

 

textual variants


nānuṣajjatenānuṣajyate / nānuṣajjati / nānusajjate (he is not attached / he does not cling / he does not cling);
sattva-samāviṣṭo → satya-samāviṣṭo (filled with truth);
 
 



Śāṃkara


yas tv adhikṛtaḥ saṅgaṃ tyaktvā phalābhisaṃdhiś ca nityaṃ karma karoti, tasya phala-rāgādinākaluṣī-kriyamāṇam antaḥ-karaṇaṃ nityaiś ca karmabhiḥ saṃskriyamāṇaṃ viśudhyati | tat viśuddhaṃ prasannam ātmālocana-kṣamaṃ bhavati | tasyaiva nitya-karmānuṣṭhānena viśuddhāntaḥ-karaṇasyātma-jñānābhimukhasya krameṇa yathā tan-niṣṭhā syāt, tad vaktavyam ity āha—

na dveṣṭy akuśalam aśobhanaṃ kāmyaṃ karma, śarīrārambha-dvāreṇa saṃsāra-kāraṇaṃ ‘‘kim anena ?’’ ity evam | kuśale śobhane nitye karmaṇi sattva-śuddhi-jñānotpatti-tan-niṣṭhā-hetutvena mokṣa-kāraṇam idam ity evaṃ nānuṣajjate’nuṣaṅgaṃ prītiṃ na karotīty etat | kaḥ punar asau ? tyāgī pūrvoktena saṅga-phala-tyāgena tadvān tyāgī, yaḥ karmaṇi saṅgaṃ tyaktvā tat-phalaṃ ca nitya-karmānuṣṭhāyī sa tyāgī | kadā punar asau akuśalaṃ karma na dveṣṭi, kuśale ca nānuṣajjate ? ity ucyate—sattva-samāviṣṭo yadā sattvena ātmānātma-viveka-vijñāna-hetunā samāviṣṭaḥ saṃvyāptaḥ, saṃyukta ity etat | ata eva ca medhāvī medhayā ātma-jñāna-lakṣaṇayā prajñayā saṃyuktas tadvān medhāvī | medhāvitvād eva cchinna-saṃśayaś chinno’vidyā-kṛtaḥ saṃśayo yasyātma-svarūpāvasthānam eva paraṃ niḥśreyasa-sādhanam, nānyat kiṃcid ity evaṃ niścayena cchinna-saṃśayaḥ ||

yo’dhikṛtaḥ puruṣaḥ pūrvoktena prakāreṇa karma-yogānuṣṭhānena krameṇa saṃskṛtātmā san janmādi-vikriyā-rahitatvena niṣkriyam ātmānam ātmatvena sambuddhaḥ, saḥ sarva-karmāṇi manasā saṃnyasya naiva kurvan na kārayan āsīno naiṣkarmya-lakṣaṇāṃ jñāna-niṣṭhām aśnuta ity etat | pūrvoktasya karma-yogasya prayojanam anenaiva lokena uktam |

 

Rāmānuja


evaṃ sattvasamāviṣṭo medhāvī yathāvasthitatattvajñānaḥ, tata eva cchinnasaṃśayaḥ, karmaṇi saṅgaphalakartṛtvatyāgī, na dveṣṭy akuśalaṃ karma; śukale ca karmaṇi nānuṣajjate / akuśalaṃ karma aniṣṭaphalam, kuśalaṃ ca karma iṣṭarūpasvargaputrapaśvannādyādiphalam / sarvasmin karmaṇi mamatārahitatvāt, tyaktabrahmavyatiriktasarvaphalatvāt, tyaktakartṛtvāc ca tayoḥ kriyamāṇayoḥ prītidveṣau na karoti / aniṣṭaphalaṃ pāpaṃ karmātra prāmādikam abhipretam; „nāvirato duścaritān nāśānto nāsamāhitaḥ / nāśāntamānaso vāpi prajñānenainam āpnuyāt // BhGR_18.” iti duścaritāvirater jñānotpattivirodhitvaśravaṇāt / ataḥ karmaṇi kartṛtvasaṅgaphalānāṃ tyāgaḥ śāstrīyatyāgaḥ, na karmasvarūpatyāgaḥ
 

Śrīdhara


evambhūta-sāttvika-tyāga-pariniṣṭhitasya lakṣaṇam āha na dveṣṭīty ādi | sattva-samāviṣṭaḥ sattvena saṃvyāptaḥ sāttvika-tyāgī | akuśalaṃ duḥkhāvahaṃ śiśire prātaḥ-snānādikaṃ karma na dveṣṭi | kuśale ca sukha-kare karmaṇi nidāghe madhyāhna-snānādau nānuṣajjate prītiṃ na karoti | tatra hetuḥ medhāvī sthira-buddhiḥ | yatra para-paribhavādi mahad api duḥkhaṃ sahate svargādi-sukhaṃ ca tyajati tatra kiyad etat tātkālikaṃ sukhaṃ duḥkhaṃ ca ity evam anusandhānavān ity arthaḥ | ataeva chinnaḥ saṃśayo mithyā-jñānaṃ daihika-sukha-duḥkhayor upāditsā-parijihīrṣā-lakṣaṇaṃ yasya saḥ
 

Viśvanātha


evambhūta-sāttvika-tyāga-pariniṣṭhitasya lakṣaṇam āha na dveṣṭīty ādi | akuśalaṃ asukhadaṃ śīte prātaḥ-snānādikaṃ na dveṣṭi | kuśale sukha-grīṣma-snānādau
 

Baladeva


sāttvika-tyāgino lakṣaṇam āha dveṣṭīti | akuśalaṃ duḥkhadaṃ hemanta-prātaḥ-snānādi na dveṣṭi | kuśale sukhade nidāgha-madhyāhne snānādau na sajjate | yataḥ sattva-samāviṣṭo ‚tidhāro medhāvī sthiradhīś chinno vihitāni karmāṇi kleśānuṣṭhitāni jñānaṃ janayeyur na vety evaṃ lakṣaṇaḥ saṃśayo yena saḥ || īdṛśaḥ sāttvika-tyāgī bodhyaḥ
 
 



Both comments and pings are currently closed.