BhG 18.5

yajña-dāna-tapaḥ-karma na tyājyaṃ kāryam eva tat
yajño dānaṃ tapaś caiva pāvanāni manīṣiṇām

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yajña-dāna-tapaḥ-karma (sacrifice, charity and austerity) na tyājyaṁ (not to be abandoned) [asti] (it is),
[parantu] (but) tat kāryam eva [asti] (that is to be done).
yajñaḥ (sacrifice) dānam (charity) tapaḥ ca eva (and indeed austerity) manīṣiṇāṁ (of wise people) pāvanāni (purifiers) [santi] (they are).

 

grammar

yajña-dāna-tapaḥ-karma yajña-dāna-tapaḥ-karma 1n.1 n.; DV / TP: yajñānāṁ ca dānānāṁ ca tapasāṁ ca karmetisacrifices, acts of charity and austerities (from: yaj – to consecrate, to sacrifice, to worship, yajña – sacrifice, worship, name of Viṣṇu; – to give, dāna – gift, charity; tap – to scorch, tapas – heat, austerity; kṛ – to do, karman – activity and its result);
na av.not;
tyājyam tyājya (tyaj – to abandon, to give up) PF 1n.1 n.to be abandoned;
kāryam kārya (kṛ to do) PF 1n.1 n.to be done, work, duty, especially religious one;
eva av.certainly, just, merely;
tat tat sn. 1n.1 n.that;
yajñaḥ yajña 1n.1 m. sacrifice, worship (from: yaj – to consecrate, to sacrifice, to worship);
dānam dāna 1n.1 n. gift, charity (from: – to give);
tapaḥ tapas 1n.1 n.heat, austerity (from: tap – to scorch);
ca av.and;
eva av.certainly, just, merely;
pāvanāni pāvana 1n.3 n.purifiers (from: – to purify);
manīṣiṇām manīṣin 6n.3 m. –  of those who are thoughtful, of the wise (from: man – to think, to believe);

 

textual variants


yajña-dāna-tapaḥ-karmayajño dānaṁ tapaḥ-karma (sacrifice, charity and act of austerity);

The first pada of verse 18.5 is similar to the second pada of verse BhG 17.24 and is the same as the third pada of verse BhG 18.3;

 
 



Śāṃkara


kaḥ punar asau niścayaḥ ? ity ata āha—
yajño dānaṃ tapa ity etat tri-vidhaṃ karma na tyājyaṃ na tyaktavyam, kāryaṃ karaṇīyam eva tat | kasmāt ? yajño dānaṃ tapaś caiva pāvanāni viśuddhi-karāṇi manīṣiṇāṃ phalānabhisaṃdhīnām ity etat
 

Rāmānuja


yajñadānatapaḥprabhṛti vaidikaṃ karma mumukṣuṇā na kadācid api tyājyam, api tu ā prayāṇād aharahaḥ kāryam eva
kutaḥ ?
yajñadānatapaḥprabhṛtīni varṇāśramasaṃbandhīni karmāṇi manīṣiṇāṃ mananaśīlānāṃ pāvanāni / mananam upāsanam; mumukṣūṇāṃ yāvajjīvam upāsanaṃ kurvatām upāsananiṣpattivirodhiprācīnakarmavināśanānītyarthaḥ
 

Śrīdhara


prathamaṃ tāvan niścayam āha yajñeti dvābhyām | manīṣiṇāṃ vivekināṃ pāvanāni citta-śuddhi-karāṇi
 

Viśvanātha


kāmyānām api madhye bhagavan-mate sāttvikāni yajña-dāna-tapāṃsi phalākāṅkṣā-rahitaiḥ kartavyānīty āha yajñādikaṃ kartavyam eva | tatra hetuḥ pāvanānīti citta-śuddhikaratvād ity arthaḥ
 

Baladeva


prathamaṃ tasmin svaniścayam āha yajñeti dvābhyām | yajñādīni manīṣiṇāṃ kāryāṇy eva na tyājyāni yad amūni viṣa-tantuvad antarabhyudita-jñāna-dvārā pāvanāni saṃsṛti-doṣa-vināśakāni bhavanti
 
 



Both comments and pings are currently closed.