BhG 17.27

yajñe tapasi dāne ca sthitiḥ sad iti cocyate
karma caiva tad-arthīyaṃ sad ity evābhidhīyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yajñe (in sacrifice) tapasi (in austerity) dāne ca (and in charity) [] sthitiḥ (which state) [asti] (it is)
[] sat iti (that SAT) ucyate (it is called),
tad-arthīyam ca (and destined for that) karma (activity) sat iti eva (indeed SAT) abhidhīyate (it is called).

 

grammar

yajñe yajña 7n.1 m. in sacrifice, in worship (from: yaj – to consecrate, to sacrifice, to worship);
tapasi tapas 7n.1 n.in heat, in austerity (from: tap – to scorch);
dāne dāna 7n.1 n.in charity (from: – to give);
ca av.and;
sthitiḥ sthiti 1n.1 f.staying, state, condition, existence (from: sthā – to stand);
sat sant (as – to be) PPr 1n.1 n.being, existing, true, the essence;
iti av.thus (used to close the quotation);
ca av.and;
ucyate vac (to speak) Praes. pass. 1v.1it is said;
karma karman 1n.1 n.activity (from: kṛ – to do);
ca av.and;
eva av.certainly, just, merely;
tad-arthīyam tad-arthīya 1n.1 m.; tasyārthīyam itidestined for that (from: tat – that; arth – to strive to obtain, to desire, to request, artha – purpose, advantage, concern, object, wealth, arthīya – destined for);
sat sant (as – to be) PPr 1n.1 n.being, existing, true, the essence;
iti av.thus (used to close the quotation);
eva av.certainly, just, merely;
abhidhīyate abhi-dhā (to name, to speak) Praes. pass. 1v.1it is called;

 

textual variants


yajñe → yatte (in endeavour);
dāne → dānaṁ (gift);
cocyatecośyate / codyate ( / in undertaken);
evābhidhīyate → evābhidadhate (indeed it takes);
 
 



Śāṃkara


yajñe yajña-karmaṇi yā sthitiḥ, tapasi ca yā sthitiḥ, dāne ca yā sthitiḥ, sā sad iti cocyate vidvadbhiḥ | karma caiva tad-arthīyaṃ yajña-dāna-tapo’rthīyam | athavā, yasyābhidhāna-trayaṃ prakṛtaṃ tad-arthīyaṃ yajña-dāna-tapo’rthīyam īśvarārthīyam ity etat | sad ity evābhidhīyate | tad etad yajña-dāna-tapa-ādi-karmāsāttvikaṃ viguṇam api śraddhā-pūrvakaṃ brahmaṇo ’bhidhāna-traya-prayogeṇa sa-guṇaṃ sāttvikaṃ saṃpāditaṃ bhavati
 

Rāmānuja


ato vaidikānāṃ traivarṇikānāṃ yajñe tapasi dāne ca sthitiḥ kalyāṇatayā sad ity ucyate / karma ca tadarthīyam traivarṇikārthīyaṃ yajñadānādikaṃ sad ity evābhidhīyate / tasmād vedāḥ vaidikāni karmāṇi brāhmaṇaśabdanirdiṣṭās traivarṇikāś ca oṃ tat sad iti śabdānvayarūpalakṣaṇena avedebhyaś cāvaidikebhyaś ca vyāvṛttā veditavyāḥ
 

Śrīdhara


kiṃ ca yajña iti | yajñādiṣu ca yā sthitis tātparyenāvasthānaṃ tad api sad ity ucyate | yasya cedaṃ nāma-trayaṃ sa eva paramātmā arthaḥ phalaṃ yasya tat-tad-arthaṃ karma-pūjopahāra-gṛhāṅgana-parimārjanopalepana-raṅga-māṅgalikādi-kriyā tat-siddhaye yad anyat karma kriyata udyāna-śāli-kṣetra-dhanārjanādi-viṣayaṃ tat karma tad-arthīyam | tac cātivyavahitam api sad ity evābhidhīyate | yasmād evam ati-praśastam etan nāma-trayaṃ tasmād etat sarva-karma-sādguṇyārthaṃ kīrayed iti tātparyārthaḥ | atra cārthavādānupapattyā vidhiḥ kalpyate | vidheyaṃ stūyate vastv iti nyāyāt | apare tu pravartante vidhinoktāḥ kriyante mokṣa-kāṅkṣibhiḥ ity ādi vartamānopadeśaḥ samidhā yajatīty ādivad vidhitayā pariṇamanīya ity āhuḥ | tat tu sad-bhāve sādhu-bhāve cety ādiṣu prāptārthatvān na saṅgacchata iti pūrvokta-krameṇa vidhi-kalpanaiva jyāyasī
 

Madhusūdana


yajñe tapasi dāne ca yā sthitis tat-paratayāvasthitir niṣṭhā sāpi sad ity ucyate vidvadbhiḥ | karma caiva tad-arthīyaṃ teṣu yajña-dāna-tapo-rūpeṣv artheṣu bhavaṃ tad-anukūlam eva ca karma tad-arthīyaṃ bhagavad-arpaṇa-buddhyā kriyamāṇaṃ karma vā tad-arthīyaṃ sad ity evābhidhīyate | tasmāt sad iti nāma karma-vaiguṇyāpanodana-samarthaṃ praśastataram | yasyaikaiko ‚vayavo ‚py etādṛśaḥ kiṃ vaktavyaṃ tat-samudāyasya oṃ tat sad iti nirdeśasya māhātmyam iti saṃpiṇḍitārthaḥ
 

Viśvanātha


brahma-vācakaḥ sac-chabdaḥ praśasteṣv api vartate | tasmāt praśasta-mātre karmaṇi prākṛte ‚prākṛte ‚pi sac-chabdaḥ prayoktavya ity āśayenāha sad-bhāva iti dvābhyām | sad-bhāve brahmatve sādhu-bhāve brahma-vāditve prayujyate saṅgacchata ity arthaḥ | yajñādau sthitir yajñādi-tātparyeṇāvasthānam ity arthaḥ | tad-arthīyaṃ karma brahmacaryopayogi yat karma bhagavan-mandira-mārjanādikam tad api
 

Baladeva


sad iti nirdeśaḥ praśasteṣv arthāntareṣu vartate tasmāt praśaste karma-mātre sa prayojya iti bhāvenāha sad-bhāva iti dvābhyām | sad-bhāve brahma-bhāve sādhu-bhāve ca brahma-jñatve ‚bhidhāyakatayā sac-chabdaḥ prayujyate sad eva saumya ity ādau | satāṃ prasaṅgāt ity ādau ca | tathā praśaste upanayana-vivāhādike ca māṅgalike karmaṇi sac-chabdo yujyate saṅgacchate | yajñādau yā teṣāṃ sthitis tātparyeṇāvasthitis tad api sad ity ucyate | yasyedaṃ nāma-trayaṃ tad-arthīyaṃ karma ca tan-mandira-nirmāṇa-tad-vimārjanādi sad ity abhidhīyate | atra trividho ‚yaṃ nirdeśaḥ smartavya iti vidhiḥ kalpyate | vaṣaṭ-kartuḥ prathamaṃ bhakṣyaḥ ity ādāv iva vacanāni tv apūrvatvād iti nyāyād yajña-dānādi-saṃyogāc cāsya tad-vaiguṇyam eva phalam |
pramādāt kurvatāṃ karma pracyavetādhvareṣu yat |
smaraṇād eva tad viṣṇoḥ sampūrṇaṃ syād iti śrutiḥ || iti smaraṇāc ca
 
 



Both comments and pings are currently closed.