BhG 17.22

adeśa-kāle yad dānam apātrebhyaś ca dīyate
asat-kṛtam avajñātaṃ tat tāmasam udāhṛtam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


adeśa-kāle (at the improper place and time) apātrebhyaḥ ca (and to unworthy recipients) asat-kṛtam (disrespectfully) avajñātam (despisingly) yat dānam (which gift) dīyate (it is given),
tat tāmasam (that tamasic) udāhṛtam (it is declared).

 

grammar

adeśa-kāle a-deśa-kāla 7n.1 m.; DV: adeśe cākāle cetiin [improper] place and at [improper] time (from: diś – to show, deśa – place; kal – to count, kāla – time);
yat yat sn. 1n.1 n.that which;
dānam dāna 1n.1 n. gift, charity (from: – to give);
apātrebhyaḥ a-pātra 4i.3x m.to unworthy recipients (from: – to drink, pātra – vessel, capable person, recipient);
ca av.and;
dīyate (to give) Praes. pass. 1v.1it is given;
asat-kṛtam av. disrespectfully (from: as – to be, PPr sant – being, existing, true, the essence; kṛ – to do, kāra – a doer; sat-kāra – favour, respect; a-sat-kṛta – badly treated, offence);
avajñātam av. despisingly (from: ava-jñā – to disrespect, to despise, PP ava-jñāta – despised);
tat tat sn. 1n.1 n.that;
tāmasam tāmasa 1n.1 n. related to tamas, tamasic (from: tam – to choke, to faint, to perish, to stop; tamas – darkness, gloom, dullness, passivity, one of the three guṇas);
udāhṛtam ud-ā-hṛta (ud-ā-hṛ – to set up, to declare) PP 1n.1 n.set up, declared;

 

textual variants


apātrebhyaś ca dīyateapātrebhyaḥ pradīyate (to unworthy persons it is given);
avajñātaṁavijñātaṁ / avajñātuṁ (not knowingly / to despise);
tat tāmasam udāhṛtamtad dānaṁ tāmasaṁ smṛtam / tat tāmasa udāhṛtam (that gift is known as tamasic / that tamasic is called);

The fourth pada of verse 17.22 is the same as the fourth pada of verses: BhG 17.19, 18.22 and 18.39;

 
 



Śāṃkara


adeśa-kāle’deśe’puṇye deśe mlecchāśucy-ādi-saṃkīrṇe | akāle puṇya-hetutvenāprakhyāte saṃkrānty-ādi-viśeṣa-rahite’pātrebhyaś ca mūrkha-taskarādibhyaḥ | deśādi-saṃpattau vā asatkṛtaṃ priya-vacana-pāda-prakṣālana-pūjādi-rahitam avajñātaṃ pātra-paribhava-yuktaṃ ca yad dānam, tat tāmasam udāhṛtam
 

Rāmānuja


adeśakāle apātrebhyaś ca yad dānaṃ dīyate, asatkṛtam pādaprakṣālanādigauravarahitam, avajñātaṃ sāvajñam anupacārayuktaṃ yad dīyate, tat tāmasam udāhṛtam
 

Śrīdhara


tāmasaṃ dānam āha adeśeti | adeśe ‚śuci-sthāne | akāle aśaucādi-samaye | apātrebhyo viṭa-naṭa-nartakādibhyaḥ | yad dānaṃ dīyate deśa-kāla-pātra-sampattāv apy asat-kṛtaṃ pāda-prakṣālanādi-satkāra-śūnyam | avajñātaṃ pātra-tiraskāra-yuktam | evambhūtaṃ dānaṃ tāmasam udāhṛtam
 

Madhusūdana


adeśe svato durjana-saṃsargād vā pāpa-hetāv aśuci-sthāne | akāle puṇya-hetutvenāprasiddhe yasmin kasmiṃścit | aśauca-kāle vā | apātrebhyaś ca vidyā-tapo-rahitebhyo naṭa-viṭādibhyo yad dānaṃ dīyate deśa-kāla-pātra-sampattāv api asat-kṛtaṃ priya-bhāṣaṇa-pāda-prakṣālana-pūjādi-satkāra-śūnyam avajñānaṃ pātra-paribhava-yuktaṃ ca tad dānaṃ tāmasam udāhṛtam
 

Viśvanātha


asatkāro ‚vajñāyāḥ phalam
 

Baladeva


adeśe ‚śuci-sthāne | akāle ‚śuci-samaye | yad apātrebhyo naṭādibhyo dīyate, deśādi-sampattāv api yad asatkṛtaṃ caraṇa-prakṣālanādi-satkāra-śūnyam avajñātaṃ tūṅkārādy-anādara-bhāṣaṇopetaṃ ca yad dānaṃ tat tāmasam
 
 



Both comments and pings are currently closed.