BhG 17.20

dātavyam iti yad dānaṃ dīyate ‘nupakāriṇe
deśe kāle ca pātre ca tad dānaṃ sāttvikaṃ smṛtam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


deśe (in a [proper] place) kāle ca (and at a [proper] time) pātre ca (and to a worthy recipient) dātavyam iti (“it is to be given”)
anupakāriṇe (to one who is not giving in return) yat dānam (which gift) dīyate (it is given),
tat dānam (that gift) sāttvikam (sattvic) smṛtam (it is known).

 

grammar

dātavyam tavya ( – to give) PF. 1n.1 n.to be given, what should be given;
iti av.thus (used to close the quotation);
yat yat sn. 1n.1 n.that which;
dānam dāna 1n.1 n. gift, charity (from: – to give);
dīyate (to give) Praes. pass. 1v.1it is given;
anupakāriṇe an-upakārin 4n.1 m. to one who is not giving in return (from: upa-kṛ – to help, to serve, upakāra – help, favour, service);
deśe deśa 7n.1 m.in a place, in a country (from: diś – to show);
kāle kāla 7n.1 m.in time (from: kal – to count);
ca av.and;
pātre pātra 7n.1 m.to a worthy recipient (from: – to drink, pātra – vessel, capable person, recipient);
ca av.and;
tat tat sn. 1n.1 n.that;
dānam dāna 1n.1 n. gift, charity (from: – to give);
sāttvikam sāttvika 1n.1 n. related to sattva (from: as – to be, PPr sant – being, existing, true, the essence, abst. sattva – being, essence, wisdom, spirit, one of the three guṇas);
smṛtam smṛta (smṛ – to think, to remember) PP 1n.1 n.it is known, it is remembered;

 

textual variants


deśe and kāle interchange the position;
smṛtam → viduḥ (they know);
 
 



Śāṃkara


idānīṃ dāna-traividhyam ucyate—
dātavyam iti evaṃ manaḥ kṛtvā yad dānaṃ dīyate’nupakāriṇe pratyupakārāsamarthāya, samarthāyāpi nirapekṣaṃ dīyate | deśe puṇye kurukṣetrādau | kāle saṃkrānty-ādau | pātre ca ṣaḍ-aṅga-vid veda-pāraga ity ādau | tad dānaṃ sāttvikaṃ smṛtam
 

Rāmānuja


phalābhisandhirahitaṃ dātavyam iti deśe kāle pātre cānupakāriṇe yad dānaṃ dīyate, tad dānaṃ sāttvikaṃ smṛtam
 

Śrīdhara


pūrvaṃ pratijñātam eva dānasya traividhyam āha dātavyam iti | dātavyam evety evaṃ niścayena yad dānaṃ dīyate ‚nupakāriṇe pratyupakāra-samarthāya | deśe kurukṣetrādau kāle grahaṇādau | pātre ceti deśa-kāla-sāhacaryāt saptamī prayuktā | pātre pātra-bhūtāya tapaḥ-śrutādi-sampannāya brāhmaṇāyety arthaḥ | yad vā pātra iti tṛj-antam | rakṣakāyety arthaḥ | caturthy evaiṣā | sa hi sarvasmād āpad-gaṇād dātāraṃ pātīti pātā | tasmai yad evambhūtaṃ dānaṃ tat sāttvikam
 

Madhusūdana


idānīṃ krama-prāptasya dānasya traividhyaṃ darśayati dātavyam iti tribhiḥ | dātavyam eva śāstra-condanā-vaśād ity evaṃ niścayena na tu phalābhisandhinā yad dānaṃ tulā-puruṣādi dīyate ‚nupakāriṇe pratyupakārājanakāya | deśe puṇye kurukṣetrādau kāle ca puṇye sūryoparāgādau | pātre ceti caturthy-arthe saptamī | kīdṛśāyānupakāriṇe dīyate pātrāya ca vidyā-tapo-yuktāya | pātra rakṣakāyeti vā | vidyā-tapobhyām ātmano dātuś ca pālana-kṣama eva pratigṛhṇīyād iti śāstrāt | tad evaṃ-bhūtaṃ dānaṃ sāttvikaṃ smṛtam
 

Viśvanātha


dātavyam ity evaṃ niścayena | na tu phalābhisandhinā yad dānam
 

Baladeva


atha dānasya traividhyam āha dātavyam iti | niścayena yad dānam anupakāriṇe pātre vidyā-tapobhyāṃ dātū rakṣakāya brāhmaṇāya yad dīyate tad dānaṃ sāttvikam | anupakāriṇe pratyupakāram anuddiśyety arthaḥ | deśe tīrthe kāle ca saṅkrānty-ādau
 
 



Both comments and pings are currently closed.