BhG 17.19

mūḍha-grāheṇātmano yat pīḍayā kriyate tapaḥ
parasyotsādanārthaṃ vā tat tāmasam udāhṛtam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


mūḍha-grāheṇa (with a deluded conception) ātmanaḥ pīḍayā (with torturing oneself) parasya utsādanārtham vā (or for the sake of destroying others) yat tapaḥ (which austerity) kriyate (it is done),
tat tāmasam (that tamasic) udāhṛtam (is declared).

 

grammar

mūḍha-grāheṇa mūḍha-grāha 3n.1 m.; KD: mūḍho grāha itiwith a deluded conception (from: muh – to become confused, bewildered, stupefied, PP mūḍha – bewildered, confused; grah – to take, grāha – seizing, understanding, view, conception);
ātmanaḥ ātman 6n.1 m.of the self;
yat yat sn. 1n.1 n.that which;
pīḍayā pīḍā 3n.1 f.with torture (from: pīḍ – to squeeze, to harm, to torture);
kriyate kṛ (to do) Praes. pass. 1v.1it is done;
tapaḥ tapas 1n.1 n.heat, austerity (from: tap – to scorch);
parasya para 6n.1 m.of the other, of the strange;
utsādana-artham av. utsādanasyārtham itifor the sake of destruction (from: ut-sad – to decline, utsādana – destruction; arth – to strive to obtain, to desire, to request, artha – purpose, advantage, concern, object, wealth, use, suffix: for the sake of, on account of);
av.or, and, on the other side, but even if, however;
tat tat sn. 1n.1 n.that;
tāmasam tāmasa 1n.1 n. related to tamas, tamasic (from: tam – to choke, to faint, to perish, to stop; tamas – darkness, gloom, dullness, passivity, one of the three guṇas);
udāhṛtam ud-ā-hṛta (ud-ā-hṛ – to set up, to declare) PP 1n.1 n.set up, declared;

 

textual variants


mūḍha-grāheṇa → mūḍha-graheṇa / vyūḍha-grāheṇa / gūḍha-grāheṇa / mūḍhāgrāheṇa (with a deluded taking / with a dividing conception / with a hidden conception / by lack of undestanding by the deluded);
tapaḥ → naraiḥ (by people);
parasyotsādanārthaṁparasyocchādanārthaṁ (for the sake of smearing others);
vā → ca (and);
tāmasamtāmasa (tamasic);

The fourth pada of verse 17.19 is the same as the fourth pada of verses: BhG 17.22, 18.22 and 18.39;

 
 



Śāṃkara


mūḍha-grāheṇa aviveka-niścayena ātmanaḥ pīḍayā yat kriyate tapaḥ parasya utsādanārthaṃ vināśārthaṃ vā, tat tāmasaṃ tapa udāhṛtam
 

Rāmānuja


mūḍhāḥ avivekinaḥ, mūḍhagrāheṇa mūḍhaiḥ kṛtenābhiniveśena ātmanaḥ śaktyādikam aparīkṣya ātmapīḍayā yat tapaḥ kriyate, parasyotsādanārthaṃ ca yat kriyate, tat tāmasam udāhṛtam
 

Śrīdhara


tāmasaṃ tapa āha mūḍheti | mūḍha-grāheṇāviveka-kṛtena durāgraheṇātmanā pīḍayā yat tapaḥ kriyate | parasyotsādanārthaṃ vā anyasya vināśārtham abhicāra-rūpaṃ tat tāmasam udāhṛtaṃ kathitam
 

Madhusūdana


mūḍha-grāheṇāvivekātiśaya-kṛtena durāgraheṇātmano dehendriya-saṃghātasya pīḍayā yat tapaḥ kriyate parasyotsādanārthaṃ vānyasya vināśārtham abhicāra-rūpaṃ vā tat tāmasam udāhṛtaṃ śiṣṭaiḥ
 

Viśvanātha


mūḍha-grāheṇa mauḍhya-grahaṇena | parasyotsādanārthaṃ vināśārtham
 

Baladeva


mūḍha-grāheṇāvivekajena durāgraheṇātmanā dehendriyādeḥ pīḍayā ca yat tapaḥ parasyotsādanārthaṃ vināśāya vā kriyate tat tāmasam
 
 



Both comments and pings are currently closed.