BhG 17.16

manaḥ-prasādaḥ saumyatvaṃ maunam ātma-vinigrahaḥ
bhāva-saṃśuddhir
ity etat tapo mānasam ucyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


manaḥ-prasādaḥ (satisfaction of the mind) saumyatvam (mildness) maunam (silence) ātma-vinigrahaḥ (self-control) bhāva-saṁśuddhiḥ iti (purity of being)
etat (this) mānasam tapaḥ (mental austerity) ucyate (it is called).

 

grammar

manaḥ-prasādaḥ manaḥ-prasāda 1n.1 m.; TP: manasaḥ prasāda itisatisfaction of the mind (from: xman – to think, manas – the mind; pra-sad – to settle down, to be pleased, to be successful, prasāda satisfaction, favour, calmness, clearness, success, kindness);
saumyatvam saumyatva abst. 1n.1 n.gentleness, mildness (from: su – to extract, soma – juice, nectar, Moon, soma; saumya – related to nectar; gentle, mild);
maunam mauna 1n.1 n.related to sages, silence, restrain of tongue (from: man – to think, to imagine, muni – sage, saint, seer);
ātma-vinigrahaḥ ātma-vinigraha 1n.1 m.; TP: ātmano vinigraha itiself-control (from: ātman – self; ni-grah – to hold back, to control, nigraha – suppression, control);
bhāva-saṁśuddhiḥ bhāva-saṁśuddhi 1n.1 f.; TP: bhāvasya saṁśuddhir iti purity of being, of nature (from: bhū – to be, bhāva – state, existence, nature, emotions; sam-śudh – to become pure, saṁ-śuddhi – purification, sanctifying);
iti av.thus (used to close the quotation);
etat etat sn. 1n.1 n.this;
tapaḥ tapas 1n.1 n.heat, austerity (from: tap – to scorch);
mānasam mānasa 1n.1 n.pertaining to the mind (from: man – to think, manas – the mind);
ucyate vac (to speak) Praes. pass. 1v.1it is said;

 

textual variants


manaḥ-prasādaḥ saumyatvaṁ manaḥ-prasāda-saumyatvaṁ (mildness and satisfaction of the mind);
bhāva-saṁśuddhir → bhāva-saṁbuddhir (perfect knowledge of existence);
mānasam → mānasa / dānaṁ sa (mental / this charity [is called austerity]);
 
 



Śāṃkara


manaḥ-prasādaḥ manasaḥ praśāntiḥ svacchatāpādanaṃ prasādaḥ | saumyatvaṃ yat saumanasyam āhuḥ | mukhādi-prasādādi-kāryonneyāntaḥ-karaṇasya vṛttiḥ | maunaṃ vāṅ-niyamo’pi manaḥ-saṃyama-pūrvako bhavatīti kāryeṇa kāraṇam ucyate manaḥ-saṃyamo maunam iti | ātma-vinigraho mano-nirodhaḥ sarvataḥ sāmānya-rūpa ātma-vinigrahaḥ | vāg-viṣayasyaiva manasaḥ saṃyamaḥ maunam iti viśeṣaḥ | bhāva-saṃśuddhiḥ paraiḥ vyavahāra-kāle’māyāvitvaṃ bhāva-saṃśuddhiḥ | ity etat tapo mānasam ucyate
 

Rāmānuja


manaḥprasādaḥ manasaḥ krodhādirahitatvam, saumyatvam manasaḥ pareṣām abhyudayaprāvaṇyam, maunaṃ manasā vākpravṛttiniyamanam, ātmavinigrahaḥ manovṛtter dhyeyaviṣaye ‚vasthāpanam, bhāvaśuddhiḥ ātmavyatiriktaviṣayacintārahitatvam; etan mānasaṃ tapaḥ
 

Śrīdhara


mānasaṃ tapa āha manaḥ-prasāda iti | manasaḥ prasādaḥ svacchatā | saumatvam akrūratā | maunaṃ muner bhāvaḥ | mananam ity arthaḥ | ātmano manaso vinigraho viṣayebhyaḥ pratyāhāraḥ | bhāva-saṃśuddhir vyavahāre māyā-rāhityam | ity etan mānasaṃ tapaḥ
 

Madhusūdana


manasaḥ prasādaḥ svacchatā viṣaya-cintā-vyākulatva-rāhityam | saumyatvaṃ saumasyaṃ sarva-loka-hitaiṣitvaṃ pratiṣiddhācintanaṃ ca | maunaṃ muni-bhāva ekāgratayātma-cintanaṃ nididhyāsanākhyaṃ vāk-saṃyama-hetur manaḥ-saṃyamo maunam iti bhāṣyam | ātma-vinigraha ātmano manaso viśeṣeṇa sarva-vṛtti-nigraho nirodha-samādhir asamprajñātaḥ | bhāvasya hṛdayasya śuddhiḥ kāma-krodha-lobhādi-mala-nivṛttiḥ | punar aśuddhy-utpāda-rāhityena samyaktvena viśiṣṭā sā bhāva-śuddhiḥ | paraiḥ saha vyavahāra-kāle māyā-rāhityaṃ seti bhāṣyam | ity etad evaṃ-prakāraṃ tapo mānasam ucyate
 

Viśvanātha


no commentary up to the verse BhG 17.17
 

Baladeva


manasaḥ prasādaḥ vaimalyaṃ viṣaya-smṛty-avaiyagryam | saumatvam akrauryam sarva-sukhecchrutvam | maunam ātma- mananam | ātmano manaso vinigraho viṣayebhyaḥ pratyāhāraḥ | bhāva-saṃśuddhir vyavahāre niṣkapaṭatā | ity etan mānasā nirvartyaṃ tapaḥ
 
 



Both comments and pings are currently closed.