BhG 17.15

anudvega-karaṃ vākyaṃ satyaṃ priya-hitaṃ ca yat
svādhyāyābhyasanaṃ
caiva vāṅ-mayaṃ tapa ucyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yat (that which) anudvega-karam (does not cause distress) satyam (true) priya-hitam ca (dear and beneficial) vākyam (word),
svādhyāyābhyasanam ca eva (and indeed practice of recitiation),
[tat] (that) vāṅ-mayam tapaḥ (austerity made of speech) ucyate (it is called).

 

grammar

anudvega-karam an-udvega-kara 1n.1 n.; TP: yad udvegaṁ na karoti tatwhich does not cause distress (from: ud-vij – to be agitated, to tremble, to fear, udvega – trembling, fear, distress caused by separation from the beloved object; kṛ – to do, kara – a a doer, cause);
vākyam vākya (vac – to speak) PF 1n.1 n.word, the speech;
satyam satya 1n.1 n.truth, truthfulness (from: as – to be, PPr sant – being, existing, true, the essence);
priya-hitam priya-hita 1n.1 n.; DV: priyaṁ ca hitaṁ cetidear and beneficial (from: prī – to please, priya – liked, dear, pleasant; dhā – to put, PP hita – placed, fixed, stablished, beneficial, suitable, favourable);
ca av.and;
yat yat sn. 1n.1 n.which;
svādhyāyābhyasanam svādhyāya-abhyasana 1n.1 n.; TP: svādhyāyasyābhyasanam itipractice of recitiation (from: ādhī – to contemplate, to think over, sv-ā-dhyāya – recitation, repeating the Veda, studying, reading; abhi-as – to repeat, to study, abhyasana – repetition, practice);
ca av.and;
eva av.certainly, just, merely;
vāṅ-mayam vāc-maya 1n.3 m.made of speech (from: vac – to speak, vāk – speech; –maya – in compounds: made of, of the nature of);
tapaḥ tapas 1n.1 n.heat, austerity (from: tap – to scorch);
ucyate vac (to speak) Praes. pass. 1v.1it is said;

 

textual variants


svādhyāyābhyasanaṃ → svādhyāyābhyāsanaṃ (repetition of recitation);
 
 



Śāṃkara


anudvega-karaṃ prāṇinām aduḥkha-karaṃ vākyaṃ satyaṃ priya-hitaṃ ca yat priya-hite dṛṣṭādṛṣṭārthe | anudvega-karatvādibhir dharmair vākyaṃ viśeṣyate | viśeṣaṇa-dharma-samucayārthaś ca-śabdaḥ | para-pratyayārthaṃ prayuktasya vākyasya satya-priya-hitānudvega-karatvānām anyatamena dvābhyāṃ tribhir vā hīnatā syād yadi, na tad vāṅ-mayaṃ tapaḥ | tathā satya-vākyasya itareṣām anyatamena dvābhyāṃ tribhir vā vihīnatāyāṃ na vāṅ-maya-tapastvam | tathā priya-vākyasyāpītareṣām anyatamena dvābhyāṃ tribhir vā vihīnasya na vāṅ-maya-tapastvam | tathā hita-vākyasyāpītareṣām anyatamena dvābhyāṃ tribhir vā vihīnasya na vāṅ-maya-tapastvam | kiṃ punas tat tapaḥ ? yat satyaṃ vākyam anudvega-karaṃ priyaṃ hitaṃ ca, tat tapo vāṅ-mayam | yathā śānto bhava vatsa, svādhyāyaṃ yogaṃ cānutiṣṭha, tathā te śreyo bhaviṣyatīti | svādhyāyābhyasanaṃ caiva yathā-vidhi vāṅ-mayaṃ tapa ucyate
 

Rāmānuja


pareṣām anudvegakaraṃ satyaṃ priyahitaṃ ca yad vākyaṃ svādhyāyābhyasanaṃ cety etad vāṅmayaṃ tapa ucyate
 

Śrīdhara


vācikaṃ tapa āha anudvegakaram iti | udvegaṃ bhayaṃ na karotīty anudvegakaraṃ vākyam | satyaṃ śrotuḥ priyam | hitaṃ ca pariṇāme sukha-karam | svādhyāyābhyasanaṃ vedābhyāsaś ca vāṅ-mayaṃ vācā nirvartyaṃ tapaḥ
 

Madhusūdana


anudvega-karaṃ na kasyacid duḥkha-karaṃ, satyaṃ pramāṇa-mūlam abādhitārtham | priyaṃ śrotus tat-kāla-śruti-sukhaṃ hitaṃ pariṇāme sukha-karam | ca-kāro viśeṣaṇānāṃ samucchayārthaḥ | anudvega-karatvādi-viśeṣaṇa-catuṣṭayena viśiṣṭaṃ na tv ekenāpi viśeṣaṇena nyūnam | yad vākyaṃ yathā śānto bhava vatsa svādhyāyaṃ yogaṃ cānutiṣṭha tathā te śreyo bhaviṣyatīty ādi tad vāṅ-mayaṃ vācikaṃ tapaḥ śārīravat | svādhyāyābhyasanaṃ ca yathā-vidhi vedābhyāsaś ca vāṅ-mayaṃ tapa ucyate | eva-kāraḥ prāg-viśeṣaṇa-samuccayāvadhāraṇe vyākhyātavyaḥ
 

Viśvanātha


anudvega-karaṃ sambodhya-bhinnānām apy unudvejakam
 

Baladeva


anudvegakaram udvegaṃ bhayaṃ kasyāpi yan na karoti | satyaṃ pramāṇikam | śrotuḥ priyam | pariṇāme hitaṃ ca | etad-viśeṣaṇa-catuṣṭayavad-vākyaṃ tathā svādhyāyasya vedābhyasanaṃ ca vāṅ-mayaṃ vācā nirvartyaṃ tapaḥ
 
 



Both comments and pings are currently closed.