BhG 17.8

āyuḥ-sattva-balārogya-sukha-prīti-vivardhanāḥ
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvika-priyāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


āyuḥ-sattva-balārogya-sukha-prīti-vivardhanāḥ (which increase the length of life, being, strength, health, happiness and joy) rasyāḥ (tasty) snigdhāḥ (fatty) sthirāḥ (firm) hṛdyāḥ (pleasing) āhārāḥ (foods) sāttvika-priyāḥ (dear to the sattvic) [santi] (they are).

 

grammar

āyuḥ-sattva-balārogya-sukha-prīti-vivardhanāḥ āyuḥ-sattva-balārogya-sukha-prīti-vivardhana 1n.3 m.; DV / TP: āyuḥ sattvaṁ balam ārogyaṁ sukhaṁ prītiś cety eteṣāṁ vivardhanā itiwhich increase the length of life, being, strength, health, happiness and joy (from: āyuḥ – life, vitality, health; as – to be, PPr sant – being, existing, true, the essence, abst. sattva – being, essence, wisdom, spirit, one of the three guṇas; bala – strength, force; ruj – to destroy, to harm, roga – sickness, āroga – absence of sickness, health; su – prefix: good, excellent, beautiful, virtuous; kha – cavity, hole, nave; su-kha – joy, happiness, literally: good hole in the nave [of a wheel through which an axis runs] that makes the moving smooth; or from: su-sthā; opposite to: duḥkha – pain, difficulty; prī – to please, prīti – delight, joy; vṛdh – to grow, PP vi-vṛddha – grown, powerful, great, caus. vi-vardhana – increasing, making growth);
rasyāḥ rasya 1n.3 m.juicy, tasty (from: ras – to taste, to relish, to love, rasa – juice, nectar, taste;);
snigdhāḥ snigdha (snih – to be adhesive, be attached) PP 1n.3 m.fatty, glutinous, slippery (from: sneha – oil, viscidity, affection, fondness);
sthirāḥ sthira 1n.3 m.firm, hard, solid (from: sthā – to stand);
hṛdyāḥ hṛdyā 1n.3 m.being in the heart, dear, cherished, pleasing (from: hṛt – heart);
āhārāḥ āhāra 1n.3 m. foods (from: ā-hṛ – to fetch, to carry near);
sāttvika-priyāḥ sāttvika-priya 1n.3 m.; sāttvikānāṁ [janānāṁ] priyā itidear to sattvic people (from: as – to be, PPr sant – being, existing, true, the essence, abst. sattva – being, essence, wisdom, spirit, one of the three guṇas, sāttvika pertaining to sattva, sattvic; prī – to please, priya – liked, dear, pleasant);

 

textual variants


āyuḥ-sattva-balārogya-sukha-prīti-vivardhanāḥāyuḥ-sattva-balārogyaḥ sukha-prīti-vivardhanaḥ ([giving] long life, being, strength and health, increasing happiness and joy);
rasyāḥ snigdhāḥ rasyāḥ snigdhā / rasyāsnigdhāḥ / tasyāḥ snigdhāḥ / rasyā snigdhā (juicy and fatty);
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvika-priyāḥ → rasyaḥ snigdhaḥ sthiro hṛdya āhāraḥ sāttvika-priyaḥ (food dear to the sattvic is juicy fatty, firm and tasty);
 
 



Śāṃkara


āyuś ca sattvaṃ ca balaṃ ca ārogyaṃ ca sukhaṃ ca prītiś ca āyuḥ-sattva-balārogya-sukha-prītayas tāsāṃ vivardhanāḥ āyuḥ-sattva-balārogya-sukha-prīti-vivardhanāḥ | te ca rasyā rasopetāḥ, snigdhāḥ snehavantaḥ, sthirāś cira-kāla-sthāyino dehe, hṛdyāḥ hṛdaya-priyāḥ, āhārāḥ sāttvika-priyāḥ sāttvikasyeṣṭāḥ
 

Rāmānuja


sattvaguṇopetasya sattvamayā āhārāḥ priyā bhavanti / sattvamayāś cāhārā āyurvivardhanāḥ; punar api sattvasya vivardhanāḥ / sattvam antaḥkaraṇam; antaḥkaraṇakāryaṃ jñānam iha sattvaśabdenocyate / „sattvāt saṃjāyate jñānam” iti sattvasya jñānavivṛddhihetutvāt, āhāro ‚pi sattvamayo jñānavivṛddhihetuḥ / tathā balārogyayor api vivardhanāḥ / sukhaprītyor api vivardhanāḥ pariṇāmakāle svayam eva sukhasya vivardhanāḥ ;tathā prītihetubhūtakarmārambhadvāreṇa prītivardhanāḥ / rasyāḥ madhurarasopetāḥ / snigdhāḥ snehayuktāḥ / sthirāḥ sthirapariṇāmāḥ / hṛdyāḥ ramaṇīyaveṣāḥ / evaṃvidhāḥ sattvamayā āhārāḥ sāttvikasya puruṣasya priyāḥ
 

Śrīdhara


tatrāhāra-traividhyam āha āyur iti tribhiḥ | āyur jīvitam | sattvam utsāhaḥ | balaṃ śaktiḥ | ārogyaṃ roga-rāhityam | sukhaṃ citta-prasādaḥ | prītir abhiruciḥ | āyur-ādīnāṃ vivardhanāḥ viśeṣeṇa vṛddhi-karāḥ | te ca rasyā rasavantaḥ | snigdhāḥ sneha-yuktāḥ | sthirā dehe sārāṃśena cira-kālyāvasthāyinaḥ | hṛdyā dṛṣṭi-mātrād eva hṛdayaṅgamāḥ | evambhūtā āhārā bhakṣya-bhojyādayaḥ sāttvika-priyāḥ
 

Madhusūdana


āhāra-yajña-tapo-dānānāṃ bhedaḥ pañcadaśabhir vyākhyāyate | tatrāhāra-bheda āyur iti tribhiḥ | āyuś cirañjīvanaṃ sattvaṃ citta-dhairyaṃ balavati duḥkhe ‚pi nirvikāratvāpādakaṃ, balaṃ śarīra-sāmarthyaṃ svocite kārye śramābhāva-prayojakam | ārogyaṃ vyādhy-abhāvaḥ | sukhaṃ bhojanānantarāhlādas tṛptiḥ | prītir bhojana-kāle ‚nabhiruci-rāhityam icchautkaṭyaṃ teṣāṃ vivardhanā | viśeṣeṇa vṛddhi-hetavaḥ | rasyā āsvādyā madhura-rasa-pradhānāḥ | snigdhāḥ sahajenāgantukena vā snehena yuktāḥ | sthirā rasādy-aṃśena śarīre cira-kāla-sthāyinaḥ | hṛdyā hṛdayaṅgamā durgandhāśucitvādi-dṛṣṭādṛṣṭa-doṣa-śūnyāḥ | āhārāś carvya-coṣya-lehya-peyāḥ sāttvikānāṃ priyāḥ | etair liṅgaiḥ sāttvika jñeyāḥ sāttvikatvam abhilaṣadbhiś caita ādeyā ity arthaḥ
 

Viśvanātha


sāttvikāhāravatām āyur vardhata iti prasiddhaḥ | sattvam utsāhaḥ | rasyā iti kevala guḍādīnāṃ rasyatve ‚pi rūkṣatvam ata āha snigdhā iti | dugdha-phenādīnāṃ rasyatva-snigdhatve ‚pi asthairyam ata āha sthirā iti | panasa-phalādīnāṃ rasyatve snigdhatva-sthiratve ‚pi hṛd-udarādy-ahitatvam ata āha hṛdyā hṛd-udara-hitā iti | tena sa-gavya-śarkarā-śāli-godhūmānnādaya eva rasyatvādi-catuṣṭaya-guṇavattvāt sāttvika-loka-priyā jñeyās teṣāṃ priyatve saty eva sāttvikatvaṃ ca jñeyam | kiṃ ca guṇa-catuṣṭayavattve ‚pi apāvitrye sati sāttvika-priyatādarśanād atra pavitrā ity api viśeṣaṇaṃ deyam | tāmasa-priyeṣv amedhya-pada-darśanāt
 

Baladeva


tatra sāttvikāhāram āha āyuri iti | āyuś cira-jīvitam | sattvam citta-dhairyam | balaṃ deha-sāmarthyaṃ | sukhaṃ tṛptiḥ | prītir abhiruciḥ | etāsāṃ vivardhanāḥ ramyatvādi-guṇavantaḥ sa-gavya-śarkarāḥ śāli-godhūmādayaḥ sāttvikānāṃ priyās tair upādeyā ity arthaḥ | ramyā iti nīrasānāṃ caṇakādīnāṃ | snigdhā iti rukṣāṇāṃ guḍādīnāṃ | sthirā ity asthirāṇāṃ dugdha-phenādīnāṃ | hṛdyety ahṛdyānāṃ panasa-phalādīnāṃ ca vyāvṛttiḥ | kṣud-udarādy-ahitatvam ahṛdyatvam | atra pavitrā iti jñeyam | tāmasa-priyeṣv amedhya-pada-darśanāt
 
 



Both comments and pings are currently closed.