BhG 17.3

sattvānurūpā sarvasya śraddhā bhavati bhārata
śraddhā-mayo yaṃ puruṣo yo yac-chraddhaḥ sa eva saḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he bhārata (O descendant of Bhārata!),
sarvasya (of all) śraddhā (faith) sattvānurūpā (according to being) bhavati (it is).
ayam puruṣaḥ (that person) śraddhā-mayaḥ (made of faith) [asti] (it is),
yaḥ (he who) yac-chraddhaḥ (who has such faith),
saḥ (he) saḥ eva (just he).

 

grammar

sattvānurūpā sattva-anurūpā 1n.1 f.; sattvasya anurūpeti according to being (from: as – to be, PPr sant – being, existing, true, the essence, abst. sattva – being, essence, wisdom, spirit, one of the three guṇas; rūp – to form, anu-rūpa – following the form, suitable, like);
sarvasya sarva sn. 6n.1 m.of all;
śraddhā śraddhā 1n.1 f. faith, confidence (from: śrat – in compounds: faith; dhā – to put [faith]);
bhavati bhū (to be) Praes. P 1v.1it  is;
bhārata bhārata 8n.1 m.O descendant of Bhārata;
śraddhā-mayaḥ śraddhā-maya 1n.1 m. – made of faith (from: śrat – in compounds: faith; dhā – to put [faith]; śraddhā – faith, confidence; –maya – in compounds: made of, of the nature of);
ayam idam sn. 1n.1 m.he;
puruṣaḥ puruṣa 1n.1 m.a person (from: pur – to precede, to lead or pṝ – to fill, to nourish, puru – abundance, pūru – people);
yaḥ yat sn. 1n.1 m.he who;
yac-chraddhaḥ yac-chraddha 1n.1 m.; BV: yasya yā śraddhāsti saḥ who has such faith (from: śrat – in compounds: faith; dhā – to put [faith]; śraddhā – faith, confidence);
saḥ tat sn. 1n.1 m.he;
eva av.certainly, just, merely;
saḥ tat sn. 1n.1 m.he;

 

textual variants


sarvasyasattvasya (of being);
bhārata → dehinām (of the embodied one);
yac-chraddhaḥ → yaḥ śraddhaḥ (who has faith);
 
 



Śāṃkara


sā iyaṃ trividhā bhavati—
sattvānurūpā viśiṣṭa-saṃskāropetāntaḥ-karaṇānurūpā sarvasya prāṇi-jātasya śraddhā bhavati bhārata | yady evaṃ tataḥ kiṃ syāt ? ity ucyate—śraddhā-mayo’yaṃ śraddhā-prāyaḥ puruṣaḥ saṃsārī jīvaḥ | kathaṃ ? yo yac-chraddho yā śraddhā yasya jīvasya sa yac-chraddhaḥ sa eva tac-chraddhānurūpa eva sa jīvaḥ
 

Rāmānuja


sattvam antaḥkaraṇam / sarvasya puruṣasyāntaḥkaraṇānurūpā śraddhā bhavati / antaḥkaraṇaṃ yādṛśaguṇayuktam, tadviṣayā śraddhā jāyata ityarthaḥ / sattvaśabdaḥ pūrvoktānāṃ dehendriyādīnāṃ pradarśanārthaḥ / śraddhāmayo ‚yaṃ puruṣaḥ / śraddhāmayaḥ śraddhāpariṇāmaḥ / yo yacchraddhaḥ yaḥ puruṣo yādṛśyā śraddhayā yuktaḥ, sa eva saḥ sa tādṛśaśraddhāpariṇāmaḥ / puṇyakarmaviṣaye śraddhāyuktaś cet, puṇyakarmaphalasaṃyukto bhavatīti śraddhāpradhānaḥ phalasaṃyoga ityuktaṃ bhavati
 

Śrīdhara


nanu ca śraddhā sāttviky eva sattva-kāryatvena tvayaiva śrī-bhāgavate uddhavaṃ prati nirdiṣṭatvāt | yathoktaṃ –
śamo damas titikṣejyā tapaḥ satyaṃ dayā smṛtiḥ |
tuṣṭis tyāgo ‚spṛhā śraddhā hrīr dayā nirvṛttir dhṛtiḥ ||[BhP 11.25.2]
ity etāḥ sattvasya vṛttayaḥ | iti |
atha kathaṃ tasyās traividhyam ucyate | satyam | tathāpi rajas-tamo-yukta-puruṣāśrayatvena rajas-tamo-miśritatvena sattvasya traividhyāc chraddhāyāpi traividhyaṃ ghaṭate ity āhasattvānurūpeti | sattvānurūpā sattva-tāratamyānusāriṇī sarvasya vivekino ‚vivekino lokasya śraddhā vikriata ity arthaḥ | tad evāha yo yac chraddhaḥ yādṛśī śraddhā yasya | sa eva saḥ | tādṛśa-śraddhā-yukta eva saḥ | yaḥ pūrvaṃ sattvotkarṣeṇa sāttvika-śraddhayā yuktaḥ puruṣaḥ sa punas tādṛśa-sva-saṃskāreṇa sāttvika-śraddhayāyukta eva bhavati | yas tu rajasa utkarṣeṇa rājasa-śraddhayā yuktaḥ sa punas tādṛśa eva bhavati | yas tu tamasa utkarṣeṇa tāmasa-śraddhayā yuktaḥ sa punas tādṛśa eva bhavati | lokācāra-mātreṇa pravartamāneṣv evaṃ sāttvika-rājasa-tāmasa-śraddhā-vyavasthā | śāstra-janita-viveka-jñāna-yuktānāṃ tu svabhāva-vijayena sāttvikī ekaiva śraddheti prakaraṇārthaḥ
 

Madhusūdana


prāg-bhavīyāntaḥ-karaṇa-gata-vāsanā-rūpa-nimitta-kāraṇa-vaicitryeṇa śraddhā-vaicitryam uktvā tad-upādāna-kāraṇāntaḥ-karaṇa-vaicitryeṇāpi tad-vaicitryam āha sattveti | sattvaṃ prakāśa-śīlatvāt sattva-pradhāna-triguṇāpañcīkṛta-pañca-mahā-bhūtārabdham antaḥ-karaṇam | tac ca kvacid udrikta-sattvam eva yathā devānām | kvacid rajasābhibhūta-sattvaṃ yathā yakṣādīnām | kvacit tamasābhibhūta-sattvaṃ yathā preta-bhūtādīnām | manuṣyāṇāṃ tu prāyeṇa vyāmiśram eva | tac ca śāstrīya-viveka-jñānenodbhūta-sattvaṃ rajas-tamasī abhibhūya kriyate | śāstrīya-viveka-vijñāna-śūnyasya tu sarvasya prāṇi-jātasya sattvānurūpā śraddhā sattva-vaicitryād vicitrā bhavati, sattva-pradhāne ‚ntaḥ-karaṇe sāttvikī | rajaḥ-pradhāne tasmin rājasī tamaḥ-pradhāne tu tasmiṃs tāmasīti | he bhārata mahā-kula-prasūta jñāna-nirateti vā śuddha-sāttvikatvaṃ dyotayati | yat tvayā pṛṣṭaṃ teṣāṃ niṣṭā keti tatrottaraṃ śṛṇu | ayaṃ śāstrīya-jñāna-śūnyaḥ karmādhikṛtaḥ puruṣas triguṇāntaḥ-karaṇa-sampiṇḍitaḥ śraddhā-mayaḥ prācuryeṇāsmin śraddhā prakṛteti tat-prastuta-vacane mayaṭ | ananya-mayo yajña itivat | ato yo yac-chradho yā sāttvikī rājasī tāmasī vā śraddhā yasya sa eva śraddhānurūpa eva sa sāttviko rājasas tāmaso vā | śraddhayaiva niṣṭhā vyākhyātety abhiprāyaḥ
 

Viśvanātha


sattvam antaḥkaraṇaṃ trividhaṃ sāttvikaṃ rājasaṃ tāmasaṃ ca | tad-anurūpā sāttvikāntaḥkaraṇānāṃ sāttviky eva śraddhā | rājasāntaḥkaraṇānāṃ rājasy eva | tāmasāntaḥkaraṇānāṃ tāmasy evety arthaḥ | yac-chraddho yasmin yajanīye deve ‚sure rākṣase vā śraddhāvān yo bhavati | sa sa eva bhavati tat tac chabdenaiva vyapadiśyata ity arthaḥ
 

Baladeva


yadyapi śraddhā sattva-guṇa-vṛttis tathāpy antaḥ-karaṇa-dharmasya svabhāvasyāntaḥ-karaṇasya ca dharmiṇas traividhyāt tad-uditāyās tasyās traividhyaṃ siddhyed iti bhāvenāha sattvānurūpeti | sattvam antaḥkaraṇaṃ triguṇātmakaṃ tad-anurūpā sarvasya prāṇijātasya śraddhā bhavati | sattva-pradhānāntaḥkaraṇasya śraddhā sāttvikī | rajaḥ-pradhānāntaḥkaraṇasya tu rājasī | tamaḥpradhānāntaḥkaraṇasya tu śraddhā tāmasīti | ato ‚yaṃ pūjya-pūjaka-rūpo laukikaḥ puruṣaḥ śraddhāmayas trividha-śraddhā-pracuro yaḥ puruṣo yac-chraddho yasmin pūjye devādau yakṣādau pretādau ca śraddhāvān bhavati | sa pūjako ‚pi sa eva tat-tac-chabdena vyapadeśya pūjya-guṇavān pūjaka ity arthaḥ
 
 



Both comments and pings are currently closed.