BhG 16.24

tasmāc chāstraṃ pramāṇaṃ te kāryākārya-vyavasthitau
jñātvā śāstra-vidhānoktaṃ karma kartum ihārhasi

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


tasmāt (therefore) kāryākārya-vyavasthitau (in ascertaining duty and improper act) śāstram (injunction) te pramāṇam (your principle) [asti] (it is),
iha (here) [tvam] (you) śāstra-vidhānoktam (said by the orders from the scriptures) jñātvā (after knowing)
karma (activity) kartum (to do) arhasi (you deign).

 

grammar

tasmāt av.therefore (from: tat sn. 5n.1 m. – from that);
śāstram śāstra 2n.1 n.order, precept, teaching, scripture (from: śās – to teach);
pramāṇam pramāṇa 2n.1 n.measure, standard, principle (from: pra- – to measure, to make ready);
te yuṣmat sn. 6n.1your (shortened form of: tava);
kāryākārya-vyavasthitau kārya-akārya-vyavasthiti 7n.1 f.; DV / TP: kāryasya cākāryasya ca vyavasthitav iti in ascertaining duty and improper act (from: kṛ to do, PF kārya – to be done, work, duty, especially religious one, akārya – not to be done, improper; vi-ava-sthā – to arrange, to settle, vi-ava-sthiti – standing, steadiness, position, existence);
jñātvā jñā (to know, to understand) absol.after understanding;
śāstra-vidhānoktam śāstra-vidhāna-ukta 2n.1 n.; TP: śāstrasya vidhānenoktam itisaid by the order of scripture (from: śās – to teach, śāstra – order, precept, teaching, scripture; vi-dhā – to put, to arrange, to give, vidhāna – order, regulation, method; vac – to speak, PP ukta – spoken, called);
karma karman 2n.1 n.activity (from: kṛ – to do);
kartum kṛ (to do) inf.to do;
iha av.here (often meaning: in this world);
arhasi arh (to deserve, to be able to) Praes. P 2v.1 you deserve;

 

textual variants


kāryākārya-vyavasthitaukāryaṁ kārya-vyavasthitau (duty in the state of duty);
jñātvā → kṛtvā (after doing);
 
 



Śāṃkara


tasmāt śāstraṃ pramāṇaṃ jñāna-sādhanaṃ te tava kāryākārya-vyavasthitau kartavyākartavya-vyavasthāyām | ato jñātvā buddhvā śāstra-vidhānoktaṃ —vidhir vidhānaṃ śāstram eva vidhānaṃ śāstra-vidhānaṃ kuryān na kuryād ity evaṃ-lakṣaṇam, tena uktaṃ sva-karma yat tat kartum ihārhasi | iheti karmādhikāra-bhūmi-pradarśanārtham iti
 

Rāmānuja


tasmāt kāryākāryavyvasthitau upādeyānupādeyavyavasthāyāṃ śāstram eva tava pramāṇam / dharmaśāstretihāsapurāṇādyupabṛṃhitā vedāḥ yad eva puruṣottamākhyaṃ paraṃ tattvaṃ tatprīṇanarūpaṃ tatprāptyupāyabhūtaṃ ca karmāvabodhayanti, tac śāstravidhānoktaṃ tattvaṃ karma ca jñātvā yathāvad anyūnātiriktaṃ vijñāya, kartuṃ tvam arhasi tad evopādātum arhasi
 

Śrīdhara


phalitam āha tasmād iti | idaṃ kāryam idam akāryam ity asyāṃ vyavasthāyāṃ te tava śāstraṃ śruti-smṛti-purāṇādikam eva pramāṇam | ataḥ śāstra-vidhānoktaṃ karma jñātvā iha karmādhikāre vartmāno yathā ‚dhikāraṃ karma kartum arhasi tan-mūlatvāt sattva-śuddhi-samyag jñāna-muktīnām ity arthaḥ
 

Madhusūdana


yasmād evam tasmād iti | yasmāc chāstra-vimukhatayā kāmādhīna-pravṛttir aihika-pāratrika-sarva-puruṣārtha-yogyas tasmāt te tava śreyo ‚rthinaḥ kāryākārya-vyavasthitau kiṃ kāryaṃ kim akāryam iti viṣaye śāstraṃ veda-tad-upajīvi-smṛti-purāṇādikam eva pramāṇaṃ bodhakaṃ nānyat svotprekṣā-buddha-vākyādīty abhiprāyaḥ | evaṃ ceha karmādhikāra-bhūmau śāstra-vidhānena kuryān na kuryād ity evaṃ-pravartanānivartanā-rūpeṇa vaidika-liṅ-ādi-padenoktaṃ karma-vihitaṃ pratiṣiddhaṃ ca jñātvā niṣiddhaṃ varjayan vihitaṃ kṣatriyasya yuddhādi-karma tvaṃ kartum arhasi sattva-śuddhi-paryantam ity arthaḥ | tad evam asminn adhyāye sarvasyā āsuryāḥ sampado mūla-bhūtān sarvāśreyaḥ-prāpakān sarva-śreyaḥ-pratibandhakān mahā-doṣān kāma-krodha-lobhān apahāya śreyo ‚rthinā śraddadhānatayā śāstra-pravaṇena tad-upadiṣṭārthānuṣṭhāna-pareṇa bhavativyam iti saṃpad-dvaya-vibhāga-pradarśana-mukhena nirdhāritam
 

Viśvanātha


no commentary up to the verse BhG 17.1
 

Baladeva


yasmāc chāstra-vimukhatayā kāmādy-adhīnā pravṛttiḥ pumarthād vibhraṃśayati | tasmāt tava kāryākārya-vyavasthitau kiṃ kartavyaṃ kim akartavyam ity asmin viṣaye nirdoṣam apauruṣeyaṃ veda-rūpaṃ śāstram eva pramāṇam | na tu bhramādi-doṣavatā puruṣeṇotprekṣitaṃ vākyam | ataḥ śāstra-vidhānena kuryān na kuryād iti pravartanā-nivartanātmakena liṅ-tavyādi-padenoktam | karma vihitaṃ niṣiddhaṃ ca jñātvā niṣiddhaṃ tat parityajan iha karma-bhūmau vihita-karmāgni-hotrādi yuddhādi ca kartum arhasi loka-saṅgrahāya
 
 



Both comments and pings are currently closed.