BhG 16.21

tri-vidhaṃ narakasyedaṃ dvāraṃ nāśanam ātmanaḥ
kāmaḥ krodhas tathā lobhas tasmād etat trayaṃ tyajet

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


kāmaḥ (desire) krodhaḥ (anger) tathā (as well) lobhaḥ [iti] (greed)
narakasya (of hell) idam tri-vidham dvāram (this gate of three parts) ātmanaḥ nāśanam (destruction of the self) [asti] (it is).
tasmāt (therefore) etat trayam (this three) tyajet (he should abandon).

 

grammar

tri-vidham tri-vidha 1n.1 n.threefold, of three parts (from: tri – three; vi-dhā – to divide, vidhā – division, part);
narakasya naraka 6n.1 m. of hell;
idam idam 1n.1 n.this;
dvāram dvāra 1n.1 n. gate, entrance, passage;
nāśanam nāśana 1n.1 n.destruction, removal (from: naś – to destroy, to vanish, nāśa – destruction, loss);
ātmanaḥ ātman 6n.1 m.of the self;
kāmaḥ kāma 1n.1 m.wish, desire, pleasure (from: kam –to wish, to love, to long for);
krodhaḥ krodha 1n.1 m.anger, wrath (from: krudh – to be angry);
tathā av.in that manner, so, in like manner;
lobhaḥ lobha 1n.1 m.greed, covetousness (from: lubh – to be greedy);
tasmāt av.therefore (from: tat sn. 5n.1 m. – from that);
etat etat sn. 2n.1 n.this;
trayam traya 2n.1 n.triad (from: tri – three);
tyajet tyaj (to abandon, to give up) Pot. Ā 1v.1he should abandon;

 

textual variants


narakasyedaṁ narakasyaitad (this of hell);
nāśanamnāśakam (destroyer);
kāmaḥ krodhas kāma-krodhas (desire, anger);
tyajet → tyaja (you must abandon);
 
 



Śāṃkara


sarvasyā āsuryāḥ saṃpadaḥ saṃkṣepo’yam ucyate, yasmin trividhe sarvaḥ āsurīsaṃpadbhedo’nanto’py antarbhavati | yatparihāreṇa parihṛtaś ca bhavati, yat mūlaṃ sarvasyānarthasya, tat etad ucyate—

trividhaṃ triprakāraṃ narakasya prāptāv idaṃ dvāraṃ nāśanam ātmanaḥ, yat dvāraṃ praviśanneva naśyati ātmā | kasmaicit puruṣārthāya yogyo na bhavatītyetat, atar ucyate dvāraṃ nāśanam ātmanaḥ iti | kiṃ tat ? kāmaḥ krodhas tathā lobhaḥ | tasmāt etat trayaṃ tyajet | yataḥ etat dvāraṃ nāśanam ātmanas tasmāt kāmāditrayametat tyajet

 

Rāmānuja


asyāsurasvabhāvasyātmanāśasya mūlahetum āha
asyāsurasvabhāvarūpasya narakasyaitat trividhaṃ dvāram, tac cātmano nāśanam; kāmaḥ krodho lobha iti trayāṇāṃ svarūpaṃ pūrvam eva vyākhyātam / dvāram mārgaḥ; hetur ityarthaḥ / tasmād etattrayaṃ tyajet; tasmād atighoranarakahetutvāt kāmakrodhalobhānām, etattritayaṃ dūrataḥ parityajet
 

Śrīdhara


uktānām āsura-doṣāṇāṃ madhye sakala-doṣa-mūla-bhūtaṃ doṣa-trayaṃ sarvathā varjanīyam ity āha trividham iti | kāmaḥ krodho lobhaś ceti idaṃ trividhaṃ narakasya dvāram | ata evātmano nāśanaṃ nīcayoni-prāpakam | tasmād etat trayaṃ sarvātmanā tyajet
 

Madhusūdana


nanv āsurī sampad ananta-bhedavatī kathaṃ puruṣāyuṣeṇāpi parihartuṃ śakyaitetvāśaṅkya tāṃ saṅkṣipyāha trividham iti | idaṃ trividhaṃ tri-prakāraṃ narakasya prāptau dvāraṃ sādhanaṃ sarvasyā āsuryāḥ sampado mūla-bhūtam ātmano nāśanaṃ sarva-puruṣārthāyogyatā-sampādanenātyantādhama-yoni-prāpakam | kiṃ tat ? ity ata āha kāmaḥ krodhas tathā lobha iti | prāg vyākhyātam | yasmād etat trayam eva sarvānartha-mūlaṃ tasmād etat trayaṃ tyajet | etat-traya-tyāgenaiva sarvāpy āsurī sampat tyaktā bhavati | etat-traya-tyāgaś cotpannasya vivekena kārya-pratibandhaḥ | tataḥ paraṃ cānutpattir iti draṣṭavyam
 

Viśvanātha


tad evam āsurīḥ samapttīr vistārya proktā itas tataḥ sādhūktam mā śucaḥ sampadaṃ daivīm abhijāto ‚si bhārata iti | kiṃ vāsurāṇām etat trikam eva svābhāvikam ity āha trividham iti
 

Baladeva


nanv āsurīṃ prakṛtiṃ naraka-hetuṃ śrutvā ye manuṣyās tāṃ parihartum icchanti | taiḥ kim anuṣṭheyam iti cet tatrāha trividham iti | etat-traya-parihāre tasyāḥ parihāraḥ syād ity arthaḥ
 
 



Both comments and pings are currently closed.