BhG 16.19

tān ahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān
kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


aham (I) tān (them) [mām] (me) dviṣataḥ (who are hating) narādhamān (the lowest of men) krūrān (cruel) aśubhān (inauspicious) saṁsāreṣu (into transmigrations) āsurīṣu yoniṣu eva (just into demoniac wombs) ajasram (perpetually) kṣipāmi (I throw).

 

grammar

tān tat sn. 2n.3 m.them;
aham asmat sn. 1n.1I;
dviṣataḥ dviṣant (pra-dviṣ to hate, to feel disgust) PPr 2n.3 m.who hate, who feel disgust;
krūrān krūra 2n.3 m.who are cruel;
saṁsāreṣu saṁsāra 7n.3 m. in transmigrations, in deaths, in cycles of rebirth (from: sam-xs – to flow together, to undergo transmigration);
narādhamān nara-adhama 1n.3 m.; TP: nareṣv adhamān iti the lowest among men (from: nṛ man, mankind, nara – a man, a person; adhas – low, adhara – lower, adhama – lowest, vilest);
kṣipāmi kṣip (to throw) Praes. P 3v.1I throw, I send;
ajasram av.perpetually, for ever (from: jas – to go, to liberate; ajasra – not to be obstructed, perpetual)
aśubhān aśubha 2n.3 m.who are inauspicious (from: śubh – to shine, śubha – splendid, pleasant, auspicious, good);
āsurīṣu āsurī 7n.3 f.into demoniac, pertaining to the opponents of divinites (from: asura – rival of divinities, demon);
eva av.certainly, just, merely;
yoniṣu yoni 1n.1 f.into wombs, in sources;

 

textual variants


aśubhān āsurīṣv eva → aśubhāsv āsurīṣv eva / aśubhām āsurīṣv eva (into inauspicious, indeed into demoniac / indeed into demoniac deprived of beauty);
 
 



Śāṃkara


tān ahaṃ sanmārgapratipakṣabhūtān sādhudveṣiṇo dviṣataś ca māṃ krūrān saṃsāreṣu evānekanarakasaṃsaraṇamārgeṣu narādhamān adharmadoṣavattvāt kṣipāmi prakṣipāmy ajasraṃ saṃtatam aśubhān aśubhakarmakāriṇaḥ āsurīṣveva krūra-karma-prāyāsu vyāghrāṇāṃsahādiyoniṣu kṣipāmītyanena saṃbandhaḥ
 

Rāmānuja


ya evaṃ māṃ dviṣanti, tān krūrān narādhamān aśubhān aham ajasraṃ saṃsāreṣu janmajarāmaraṇādirūpeṇa parivartamāneṣu saṃtāneṣu, tatrāpy āsurīṣv eva yoniṣu kṣipāmi madānukūlyapratyanīkeṣv eva janmasu kṣipāmi / tattajjanmaprāptyanuguṇapravṛttihetubhūtabuddhiṣu krūrāsv aham eva saṃyojayāmītyarthaḥ
 

Śrīdhara


teṣāṃ ca kadācid api āsura-svabhāva-pracyutir na bhavatīty āha tān iti dvābhyām | tān ahaṃ dviṣataḥ krūrān saṃsāreṣu janma-mṛtyu-mārgeṣu tatrāpy āsurīṣv evātikrūrāsu vyāghra-sarpādi-yoniṣu ajasram anavarataṃ kṣipāmi | teṣāṃ pāpa-karmaṇāṃ tādṛśaṃ phalaṃ dadāmīty arthaḥ
 

Madhusūdana


teṣāṃ tvat-kṛpayā kadācin nistāraḥ syād iti nety āha tān iti | tān san-mārga-pratipakṣa-bhūtān dviṣataḥ sādhūn mā ca krūrān hiṃsā-parān ato narādhamān atininidtān ajasraṃ santatam aśubhān aśubha-karma-kāriṇo ‚haṃ sarva-karma-phala-dāteśvaraḥ saṃsāreṣv eva naraka-saṃsaraṇa-mārgeṣu kṣipāmi pātayāmi | naraka-gatāś cāsurīṣv evātikrūrāsu vyāghra-sarpādi-yoniṣu tat-tat-karma-vāsanānusāreṇa kṣipāmīty anuṣajyate | etādṛśeṣu drohiṣu nāsti mameśvarasya kṛpety arthaḥ | tathā ca śrutiḥ – atha ya iha kapūya-caraṇā abhyāśo ha yat te kapūyāṃ yonim āpadyerañ śva-yoniṃ vā sūkara-yoniṃ vā caṇḍāla-yoniṃ vā [ChāU 5.10.7] iti | kapūya-caraṇāḥ kutsita-karmāṇo ‚bhyāśo ha śīghram eva kapūyāṃ kutsitāṃyonim āpadyanta iti śruter arthaḥ | ata eva pūrva-pūrva-karmānusāritvān neśvarasya vaiṣamyaṃ nairghṛṇyaṃ vā | tathā ca pāramarṣaṃ sūtraṃ – vaiṣamya-nairghṛṇye na sāpekṣatvāt tathā hi darśayati [Vs 2.1.34] iti | evaṃ ca pāpa-karmāṇy eva teṣāṃ kārayati bhagavāṃs teṣu tad-bīja-sattvāt | kāruṇikatve ‚pi tāni na nāśayati tan-nāśaka-puṇyopacayābhāvāt purṇyopacayaṃ na kārayati teṣām ayogyatvāt | na hīśvaraḥ pāṣāṇeṣu yavāṅkurān karoti | īśvaratvād ayogyasyāpi yogyatāṃ sampādayituṃ śaknotīti cet, śaknoty eva satya-saṅkalpatvāt yadi saṅkalpayet | na tu saṅkalpayati ājñā-laṅghiṣu svabhakta-drohiṣu durātma-sva-prasannatvāt | ata eva śrūyate – eṣa u hy eva sādhu karma kārayati taṃ yam unninīṣate, eṣa u evāsādhu karma kārayati taṃ yam adho ninīṣate iti | yeṣu prasāda-kāraṇam asty ājñā-pālanādi teṣu prasīdati | yeṣu tu tad-vaiparītyaṃ teṣu na prasīdati sati kāraṇe kāryaṃ kāraṇābhāve kāryābhāva iti kim atra vaiṣamyam | parāt tu tac chruteḥ [Vs. 2.3.39] iti nyāyāc ca | antato gatvā kiṃcid vaiṣamyāpādane mahā-māyatvād adoṣaḥ
 

Viśvanātha


no commentary up to the verse BhG 16.20
 

Baladeva


eṣām āsura-svabhāvān kvacid api vimokṣo na bhavatīty āha tān iti dvābhyām | āsurīṣv eva hiṃsā-tṛṣṇādi-yuktāsu mleccha-vyādha-yoniṣu tat-tat-karmānu-guṇa-phaladaḥ sarveśvaro ‚ham ajasraṃ punaḥ punaḥ kṣipāmi
 
 



Both comments and pings are currently closed.