BhG 16.17

ātma-saṃbhāvitāḥ stabdhā dhana-māna-madānvitāḥ
yajante nāma-yajñais te dambhenāvidhi-pūrvakam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


te ātma-sambhāvitāḥ (they who have self-respect) stabdhāḥ (arrogant) dhana-māna-madānvitāḥ (who are endowed with pride and madness due to wealth) dambhena (with deceit) nāma-yajñaiḥ (with sacrifices [meant] to gain good name) avidhi-pūrvakam (not according to rule) yajante (they worship).

 

grammar

ātma-saṁbhāvitāḥ ātma-saṁbhāvita 1n.3 m.; TP: ātmanā saṁbhāvitā iti who have self-respect (from: ātman – self; sam-bhū come together, to come into being, to be adequate, PP caus. saṁ-bhāvita – honoured, considered, adequate);
stabdhāḥ stabdha (stambh – to stand firmly, to become immovable) PP 1n.3 m.who are immovable, proud, arrogant;
dhana-māna-madānvitāḥ dhana-māna-mada-anvita 1n.3 m.; TP: dhanasya mānena ca madena cānvitāḥwho are endowed with pride and madness due to wealth (from: dhana – booty, prey, riches; man – to think, māna – respect, honour, pride; mad – to enjoy, to delight, to delude, mada madness, arrogance; anu-i – to go along, PP anv-ita – endowed: with what? – requires instrumental);
yajante yaj (to consecrate, to sacrifice, to worship) Praes. Ā 1v.3they worship, they offer in sacrifice;
nāma-yajñaiḥ nāma-yajña 3n.3 m.; TP: ye nāma-mātra-prasiddhaye yajñāḥ taiḥwith sacrifices [done for the sake of] good name (from: nāman – name, call, good name, fame; yaj – to consecrate, to sacrifice, to worship, yajña – sacrifice, worship);
or ye nāma-mātrena yajñāḥ taiḥ with sacrifices in name only;
te tat sn. 1n.3 m.they;
dambhena dambha 3n.1 m.with deceit, with hypocrisy (from: dabh – to deceive, to destroy);
avidhi-pūrvakam av.not according to rule (from: vidhi – a rule, formula, injunction; pūrvaka – previous, ancient, suffix: according to;

 

textual variants


dhana-māna-madānvitāḥdhana-māna-samanvitāḥ (endowed with pride due to wealth);
nāma-yajñais → kāma-yajñais / māna-yajñais (with sacrifices to gain pleasures / with sacrifices to gain respect);
 
 



Śāṃkara


ātmasaṃbhāvittāḥ sarvaguṇaviśiṣṭatayā ātmanaiva saṃbhāvitāḥ ātmasaṃbhāvitāḥ, na sādhubhiḥ | stabdhāḥ apraṇatātmānaḥ | dhanamānamadānvitāḥ dhananimittaḥ mānaḥ madaś ca, tābhyāṃ dhanamānamadābhyām anvitāḥ | yajante nāmayajñaiḥ nāmamātrair yajñais te dambhena dharmadhvajitayāvidhipūrvakaṃ vidhivihitāṅgetikartavyatārahitam
 

Rāmānuja


ātmanaiva saṃbhāvitāḥ / ātmanaivātmānaṃ saṃbhāvayantītyarthaḥ / stabdhāḥ paripūrṇaṃ manyamānā na kiṃcitkurvāṇāḥ / katham ? dhanamānamadānvitāḥ dhanena vidyābhijanābhimānena ca janitamadānvitāḥ, nāmayajñaiḥ nāmaprayojanaiḥ yaṣṭetināmamātraprayojanair yajñaiḥ yajante / tad api dambhena hetunā yaṣṭṛtvakhyāpanāya, avidhipūrvakam ayathācodanaṃ yajante
 

Śrīdhara


yaksya iti ca yas teṣāṃ manoratha uktaḥ sa kevalaṃ dambhāhaṅkārādi-pradhāna eva na tu sāttvika ity abhiprāyeṇāha ātmeti dvābhyām | ātmanaiva sambhāvitāḥ pūjyatāṃ nītāḥ | na tu sādhubhiḥ kaiścit | ataeva stabdhā anamrāḥ | dhanena yo manomadaś ca tābhyāṃ samanvitāḥ santas te | nāma-mātreṇa ye yajñās te nāma-yajñāḥ | yad vā dīkṣitaḥ soma-yājīty evam ādi nāma-mātra-prasiddhaye ye yajñās tair yajante | katham | dambhena | na tu śraddhayā | avidhi-pūrvakaṃ ca yathā bhavati tathā
 

Madhusūdana


nanu teṣām api keṣāṃcid vaidike karmaṇi yāga-dānādau pravṛtti-darśanād ayuktaṃ narake patanam iti nety āha ātma-sambhāvitā iti | sarva-guṇa-viśiṣṭatā vayam ity ātmanaiva saṃbhāvitāḥ pūjyatāṃ prāpitā na tu sādhubhiḥ kaiścit | stabdhā anamrāḥ | yato dhana-māna-madānvitā dhana-nimitto yo māna ātmani pūjyatvātiśayādhyāsas tan-nimittaś ca yo madaḥ parasmin gurvādāv apy apūjyatvābhimānas tābhyām anvitās te nāma-yajñaiḥ nāma-mātrair yajñair na tāttvikair dīkṣitāḥ soma-yājīty ādinām amātra-sampādakair vā yajñair avidhi-pūrvakaṃ vihitāṅgeti-kartavyatā-rahitair dambhena dharma-dhvajitayā na tu śraddhayā yajante | atas tat-phala-bhājo na bhavantīty arthaḥ
 

Viśvanātha


ātmanaiva sambhāvitāḥ pūjyatāṃ nītā na tu sādhubhiḥ kaiścid ity arthaḥ | ataeva stabdhā anamrāḥ | nāma-mātreṇaiva ye yajñās te nāma-yajñās taiḥ
 

Baladeva


ātmanaiva sambhāvitāḥ śraiṣṭhyaṃ nītāḥ | na tu śāstrajñaiḥ sadbhiḥ | stabdhāḥ anamrāḥ | dhanena sampadā mānena ca paramahaṃso mahā-śramaṇaḥ śrī-pūjya-pādo mahā-pūjāvid ity evaṃ lakṣaṇena ssat-kāreṇa yo mado garvas tenānvitāḥ | nāma-yajñair nāma-mātreṇa yajñaiḥ pūjā-vidhibhiḥ sva-kalpitā devatā yajante sva-svakānāṃ gṛhiṇām abhyudayāya dambhena dharma-dhvajitvena viśiṣṭā virakta-veśāḥ santa ity arthaḥ | avidhi-pūrvakam aveda-vihitaṃ yathā bhavati tathā
 
 



Both comments and pings are currently closed.