BhG 16.15

āḍhyo bhijanavān asmi ko nyo sti sadṛśo mayā
yakṣye dāsyāmi modiṣya ity ajñāna-vimohitāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


[aham] (I) āḍhyaḥ (wealthy) abhijana-vān [ca] (and o fnoble descent) asmi (I am).
mayā (to me) kaḥ sadṛśaḥ anyaḥ (who other similar?) asti (he is).
[aham] (I) yakṣye (I will sacrifice),
[aham] (I) dāsyāmi (I will give [gifts]),
[aham] (I) modiṣye iti (I will rejoice),
[evam] (thus) [te] ajñāna-vimohitāḥ (they deluded by ignorance) [santi] (they are).

 

grammar

āḍhyaḥ āḍhya 1n.1 m.opulent, wealthy (from: ṛdh – to grow, to prosper);
abhijanavān abhi-janavant 1n.1 m.who is of noble descent (from: -abhi – prefix: from all sides; jan – to be born, to produce, jana – man, people, creature; abhi-jana – family, race, noble descent; -mant / -vant – suffix denoting one who possesses);
asmi as (to be) Praes. P 3v.1I am;
kaḥ kim sn. 1n.1 m.who;
anyaḥ anya sn. 1n.1 m.other;
asti as (to be) Praes. P 1v.1he is;
sadṛśaḥ sadṛśa 1n.1 m.similar, resembling (do kogo: requires instrumental);
mayā asmat sn. 3n.1to me;
yakṣye yaj (to consecrate, to sacrifice, to worship) Fut. Ā 3v.1I sacrifice, I offer into fire;
dāsyāmi (to give) Fut. P 3v.1I will give;
modiṣye mud (to rejoice) Fut. Ā 3v.1I will rejoice;
iti av.thus (used to close the quotation);
ajñāna-vimohitāḥ ajñāna-vimohita 1n.3 m.; TP: ajñānena vimohitā iti who are deluded by ignorance (from: jñā – to know, to understand, a-jñāna – ignorance; vi-muh – to become confused, bewildered, stupefied) PP caus. vi-mohita – bewildered, deluded);

 

textual variants


āḍhyo ‘bhijanavānadyābhijanavān / āḍhyo ‘pi janavān (today one of noble descent / wealthy and with people);
sadṛśo mayāsadṛśo ‘pi vā (or even similar);
modiṣya ity ajñāna-vimohimadiṣye ‘ty-ajñāna-vimohi (I will rejoice, excessively bewildered by ignorance);
ity ajñāna-vimohi → iti jñāna-vimohi (thus bewildered by knowledge);
 
 



Śāṃkara


āḍhyaḥ dhanena, abhijanavān saptapuruṣaṃ śrotriyatvādisaṃpannaḥ—tenāpi na mama tulyo’sti kaścit | ko’nyo’sti sadṛśas tulyaḥ mayā ? kiṃ ca, yakṣye yāgenāpy anyān abhibhaviṣyāmi, dāsyāmi naṭādibhyaḥ, modiṣye harṣaṃ cātiśayaṃ prāpsyāmi, iti evam ajñānavimohitāḥ ajñānena vimohitāḥ vividham avivekabhāvam āpannāḥ
 

Rāmānuja


ahaṃ svataś cāḍhyo ‚smi; abhijanavān asmi svata evottamakule prasūto ‚smi; asmin loke mayā sadṛśaḥ ko ‚nyaḥ svasāmarthyalabdhasarvavibhavo vidyate? ahaṃ svayam eva yakṣye dāsyāmi, modiṣye ityajñānavimohitāḥ īśvarānugrahanirapekṣeṇa svenaiva yāgadānādikaṃ kartuṃ śakyam ityajñānavimohitā manyante
 

Śrīdhara


kiṃ ca āḍhya iti | āḍhyo dhanādi-sampannaḥ | abhijanavān kulīnaḥ | yakṣye yāgādy-anuṣṭhānenāpi dīkṣitāntarebhyaḥ sakāśān mahatīṃ pratiṣṭhāṃ prāpsyāmi | dāsyāmis tāvakebhyaḥ | modiṣye harṣaṃ prāpsyāmi ity evam ajñānena vimohitā mithyābhiniveśaṃ prāpitāḥ
 

Madhusūdana


nanu dhanena kulena vā kaścit tat-tulyaḥ syād ity ata āha āḍhya iti | āḍhyo dhanī, abhijanavān kulīno ‚py aham evāsmi | ataḥ ko ‚nyo ‚sti sadṛśo mayā na ko ‚pīty arthaḥ | yogena dānena vā kaścit tat-tulyaḥ syād ity ata āha — yakṣye yāgenāpy anyān abhibhaviṣyāmi, dāsyāmi dhanaṃ stāvakebhyo naṭādibhyaś ca | tataś ca modiṣye harṣaṃ lapsye nartakyādibhiḥ sahety evam ajñānenāvivekena vimohitā vividhaṃ mohaṃ bhrama-paramparāṃ prāpitāḥ
 

Viśvanātha


pralayāntāṃ pralayo maraṇaṃ tat-paryantām | etāvad iti indriyāṇi viṣaya-sukhe majjantu nāma kā cintā ity etāvad eva śāstrārtha-tātparyam iti niścitaṃ yeṣāṃ te
 

Baladeva


commentary under the verse BhG 16.16
 
 



Both comments and pings are currently closed.