BhG 16.14

asau mayā hataḥ śatrur haniṣye cāparān api
īśvaro ham ahaṃ bhogī siddho haṃ balavān sukhī

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


mayā (by me) asau śatruḥ (that enemy) hataḥ [asti] (he is killed),
[aham] (I) aparān [śatrūn] api (also ohter enemies) haniṣye (I will kill).
aham (I) īśvaraḥ [asmi] (I am the lord),
aham (I) bhogī [asmi] (I am the enjoyer),
aham (I) siddhaḥ (perfect) balavān (powerful) sukhī ca (and happy) [asmi] (I am).
 

grammar

asau adas sn. 1n.1 m.that (pronoun indicating sth far, not seen with the eyes);
mayā asmat sn. 3n.1by me;
hataḥ hata (han – to kill) PP 1n.1 m.killed;
śatruḥ śatru 1n.1 m.enemy, rival (from: śad – to fall, to disperse, to kill);
haniṣye han (to kill) Fut. Ā 3v.1I will kill;
ca av.and;
aparān apara 2n.3 m.other, later ones;
api av.although, moreover, besides, even;
īśvaraḥ īśvara 1n.1 m.ruler, lord (from: xīś – to own, to reign, īśa – ruler, lord);
aham asmat sn. 1n.1I;
aham asmat sn. 1n.1I;
bhogī bhogin 1n.1 m.who enjoys luxuries, food, wealth (from: bhuj – to eat, to enjoy, bhoga – enjoyment, food, luxuries, wealth; -in, -min, -vin – sufixes meaning one who possesses);
siddhaḥ siddha (sidh – to succeed, to become perfect) PP 1n.1 m.who succeeded; perfect one;
aham asmat sn. 1n.1I;
balavān balavant 1n.1 m.powerful, mighty (from: bala – strength, force; -mant / -vant – suffix denoting one who possesses);
sukhī sukhin 1n.1 m. who is happy (from: su – prefix: good, excellent, beautiful, virtuous; kha – cavity, hole, nave; su-kha – joy, happiness, literally: good hole in the nave [of a wheel through which an axis runs] that makes the moving smooth;
or from: su-sthā; opposite to: duḥkha – pain, difficulty);

 

textual variants


bhogī → yogī / bhāgī (a yogī / happy, who has a share);
balavān → balavat (very [happy]);
 
 



Śāṃkara


asau devadattanāmā mayā hato durjayaḥ śatruḥ | haniṣye cāparān anyān varākān api | kim ete kariṣyanti tapasvinaḥ | sarvathāpi nāsti mattulyaḥ | kathaṃ ? īśvaro’ham, ahaṃ bhogī | sarva-prakāreṇaś ca siddho’haṃ saṃpannaḥ putraiḥ naptṛbhiḥ, na kevalaṃ mānuṣaḥ, balavān sukhī cāham eva | anye tu bhūmibhārāyāvitīrṇāḥ
 

Rāmānuja


asau mayā balavatā hataḥ śatruḥ / aparān api śatrūn ahaṃ śūro dhīraś ca haniṣye / kim atra mandadhībhir durbalaiḥ parikalpitenādṛṣṭaparikareṇa //
tathā ca
īśvaro ‚ham svādhīno ‚ham; anyeṣāṃ cāham eva niyantā / ahaṃ bhogī svata evāhaṃ bhogī; nādṛṣṭādibhiḥ / siddho ‚ham svatassiddho ‚ham; na kasmāccid adṛṣṭādeḥ / tathā svata eva balavān; svata eva sukhī
 

Śrīdhara


asāv iti | siddhaḥ kṛta-kṛtyaḥ | spaṣṭam anyat
 

Madhusūdana


evaṃ lobhaṃ prapañcya tad-abhiprāya-kathanenaiva teṣāṃ krodhaṃ prapañcayati asāv iti | asau devadatta-nāmā mayā hataḥ śatrur atidurjayaḥ | ata idānīm anāyāsena haniṣye ca haniṣyāmi aparān sarvān api śatrūn | na ko ‚pi mat-sakāśāj jīviṣyatīty aper arthaḥ | ca-kārān na kevalaṃ haniṣyāmi tān kiṃ tu teṣāṃ dāra-dhanādikam api grahīṣyāmīty abhiprāyaḥ | kutas tavaitādṛśaṃ sāmarthyaṃ tvat-tulyānāṃ tvad-adhikānāṃ vā śatrūṇāṃ sambhavād ity ata āha – īśvaro ‚haṃ na kevalaṃ mānuṣo yena mat-tulyo ‚dhiko vā kaścit syāt | kim ete kariṣyanti varākāḥ sarvathā nāsti mat-tulyaḥ kaścid ity anenābhiprāyeṇśvaratvaṃ vivṛṇoti | yasmād ahaṃ bhogī sarvair bhogopakaraṇair upetaḥ siddho ‚haṃ putra-bhṛtyādibhiḥ sahāyaiḥ saṃpannaḥ svato ‚pi balavān atyojasvī sukhī sarvathā nīrogaḥ
 

Viśvanātha


commentary under the verse BhG 16.15
 

Baladeva


commentary under the verse BhG 16.16
 
 



Both comments and pings are currently closed.