BhG 16.13

idam adya mayā labdham idaṃ prāpsye mano-ratham
idam astīdam api me bhaviṣyati punar dhanam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


adya (today) mayā (by me) idam labdham (it obtained) [asti] (it is),
[aham] (I) idam manoratham (this desire) prāpsye (I will obtain),
idam (this) asti (it is),
punaḥ (again) me (my) idam api dhanam (also this wealth) bhaviṣyati (it will be).

 

grammar

idam idam 1n.1 n.this;
a-dya av.today, now (from: div – to shine, dyu – day, heaven);
mayā asmat sn. 3n.1by me;
labdham labdha (labh – to obtain) PP 1n.1 n.obtained, acquired;
idam idam 2n.1 n.this;
prāpsye pra-āp (to obtain) Fut. Ā 3v.1I will obtain;
mano-ratham mano-ratha 2n.1 n.; BV: yasya ratho manaḥ asti tatwhose chariot is the mind; desire, imagination, illusion (from: man – to think, manas – the mind; ratha – chariot);
idam idam 1n.1 n.this;
asti as (to be) Praes. P 1v.1it is;
idam idam 1n.1 n.this;
api av.although, moreover, besides, even;
me asmat sn. 6n.1my (shortened form of: mama);
bhaviṣyati bhū (to be) Fut. P 1v.1it will be;
punaḥ av.back, again;
dhanam dhana 2n.1 n.booty, prey, riches;

 

textual variants


idaṁ → imaṁ (this);
mano-rathaṁ → mano-gataṁ (being in the mind);
 
 



Śāṃkara


īdṛśaś ca teṣām abhiprāyaḥ—
idaṃ dravyam adya idānīṃ mayā labdham | idaṃ cānyat prāpsye manorathaṃ manas-tuṣṭi-karam | idaṃ cāstīdam api me bhaviṣyati āgāmini saṃvatsare punar dhanaṃ tenāhaṃ dhanī vikhyāto bhaviṣyāmīti
 

Rāmānuja


idam kṣetraputrādikaṃ sarvaṃ mayā matsāmarthyenaiva labdham, nādṛṣṭādinā; imaṃ ca manoratham aham eva prāpsye, nādṛṣṭādisahitaḥ / idaṃ dhanaṃ matsāmarthyena labdhaṃ me asti, idam api punar me matsāmarthyenaiva bhaviṣyati
 

Śrīdhara


teṣāṃ manorathaṃ kathayan naraka-prāptim āha idam adya mayeti caturbhiḥ | prāpsye prāpsyāmi | manorathaṃ manasaḥ priyam | spaṣṭam anyat | eteṣāṃ ca trayāṇāṃ ślokānām ity ajñāna-vimohitāḥ santo narake patantīti caturthenānvayaḥ
 

Madhusūdana


teṣām īdṛśīṃ dhana-tṛṣṇānuvṛttiṃ manorājya-kathanena vivṛṇoti idam iti | idaṃ dhanam adyedānīṃ anenopāyena mayā labdham | idaṃ tad anya-manorathaṃ manas-tuṣṭi-karaṃ śīghram eva prāpsye | idaṃ puraiva saṃcitaṃ mama gṛhe ‚sti | idam api bahutaraṃ bhaviṣyaty āgāmini saṃvatsare punar dhanam | evaṃ dhana-tṛṣṇākulāḥ patanti narake ‚śucāv ity agrimeṇānvayaḥ
 

Viśvanātha


commentary under the verse BhG 16.15
 

Baladeva


teṣāṃ dhanāśānuvṛttiṃ manorājyoktyā vivṛṇvan naraka-nipātam āha idam iti caturbhiḥ | idaṃ kṣetraṃ paśu-putrādi mayaivādya sva-dhī-balena labdham | imaṃ manorathaṃ manaḥ-priyam artham aham eva sva-balena prāpsyāmi, svabalenaiva labdham idaṃ dhanaṃ mama sampraty asti | idam iṣyamāṇaṃ dhanam āgāmi-varṣe mad-balenaiva me bhaviṣyati | na tv adṛṣṭa-balena īśvara-prasādena vety arthaḥ | evaṃ dhana-tṛṣṇāṃ prapañcya duṣṭaṃ bhāvaṃ prapañcayati asāv iti | yajña-dattākhyo ‚sau śatrur mayātibalinā hataḥ | aparān api śatrūn aham eva haniṣyāmi | teṣāṃ dāra-dhanādi ca neṣyāmīti ca-śabdāt matto na ko ‚pi jīved iti bhāvaḥ | nanv īśvarecchām adṛṣṭaṃ ca kecij jaya-hetum āhus tatrāhaaham eveśvaraḥ svatantro yad ahaṃ bhogī svato nikhila-bhoga-sampannaḥ siddho ‚smīti | yadi kaścid īśvaraṃ kalpayati | tarhi sa mām eveśvaraṃ kalpayatu na tu matto ‚nyam anupalabdher iti bhāvaḥ
 
 



Both comments and pings are currently closed.