BhG 16.10

kāmam āśritya duṣpūraṃ dambha-māna-madānvitāḥ
mohād gṛhītvāsad-grāhān pravartante śuci-vratāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


duṣpūram kāmam (of a desire difficult to fulfil) āśritya (after taking shelter),
dambha-māna-madānvitāḥ (who are endowed with deceit, madness and pride) mohāt (out of bewilderment) asad-grāhān (untrue views) gṛhītvā (after taking),
aśuci-vratāḥ (those of impure vows) pravartante (they act).

 

grammar

kāmam kāma 2n.1 m.wish, desire, pleasure (from: kam –to wish, to love, to long for);
āśritya ā-śri (to  adhere, to lean on, to rest on, to depend on) absol.after taking shelter – of whom? – requires accusative);
duṣpūram duṣ-pūra 2n.1 m.difficult to fill, insatiable (from: dur / dus – prefix: difficult, bad, hard; pṝ – to fill, to nourish, puru – abundance, pūra – filling, satisfying);
dambha-māna-madānvitāḥ dambha-māna-mada-anvita 1n.3 m.; DV / TP: dambhena ca mānena ca madena cānvitāḥwho are endowed with deceit, madness and pride (from: dabh – to deceive, to destroy, dambha – deceit, feigning, hypocrisy; man – to think, māna – respect, honour, pride; mad – to enjoy, to delight, to delude, mada – excitement, madness, arrogance; anu-i – to go along, PP anv-ita – endowed: with what? – requires instrumental);
mohāt moha 5n.1 m.out of bewilderment (from: muh – to become confused, bewildered, stupefied);
gṛhītvā grah (to take) absol.after taking;
asad-grāhān asad-grāha 2n.3 m.; KD: asataḥ grāhān iti untrue views (from: as – to be, PPr sant – being, existing, true, the essence, a-sant – untrue, non-existing; grah – to take, grāha – seizing, understanding, view, conception);
pravartante pra-vṛt (to start to act, to surpass) Praes. Ā 1v.3they start to act, they act;
aśuci-vratāḥ aśuci-vrata 1n.3 m.; BV: yeṣāṁ vratāny aśucīni santi tewhose vows are impure (from: śuc – to shine, to be wet, śuci pure; vṛ – to choose, to like or vṛ – to cover, to restrain, vrata – austerity, a vow);

 

textual variants


dambha-māna-madānvitāḥ → daṁbha-māna-madānvitaḥ / daṁbha-lobha-madānvitāḥ (possessed of deceit, madness and pride / joined to deceit, madness and pride);
mohād gṛhītvāsad-grāhān → asad-grahāśritāḥ (who took shelter in untrue views);
pravartante ‘śuci-vratāḥ → prabhavaṁtaḥ śuci-vratāḥ / pracaraṁty aśuci-vratāḥ (they become ones with clean vows / whose vows are unclean they act);
 
 



Śāṃkara


te ca—
kāmam icchā-viśeṣam āśritya avaṣṭabhya duṣpūram aśakya-pūraṇaṃ dambha-māna-madānvitā dambhaś ca mānaś ca madaś ca dambha-māna-madās tair anvitāḥ dambha-māna-madānvitā mohād avivekato gṛhītvā upādāya asad-grāhān aśubha-niścayān pravartante loke aśuci-vratāḥ aśucīni vratāni yeṣāṃ te’śuci-vratāḥ
 

Rāmānuja


duṣpūram duṣprāpaviṣayaṃ kāmam āśritya tatsisādhayiṣayā mohād ajñānāt, asadgrāhān anyāyagṛhītaparigrahān gṛhītvā, aśucivratāḥ aśāstravihitavratayuktāḥ dambhamānamadānvitāḥ pravartante
 

Śrīdhara


api ca kāmam āśrityeti | duṣpūraṃ purayitum aśakyaṃ kāmam āśritya dambhādibhir yuktāḥ santaḥ kṣudra-devatārādhanādau pravartante | katham | asad-grāhān gṛhītvā anena mantreṇaitāṃ devatām ārādhya mahā-nidhīn sādhayiṣyāma ity ādīn durāgrahān moha-mātreṇa svīkṛtya pravartante | aśuci-vratāḥ aśucīni madya-māṃsādi-viṣayīṇi vratāni yeṣāṃ te
 

Madhusūdana


te ca yadā kenacit karmaṇā manuṣya-yonim āpadyante, tadā kāmaṃ tat tad dṛṣṭa-viṣayābhilāṣaṃ duṣpūraṃ pūrayitum aśakyaṃ dambhenādhārmikatve ‚pi dhārmikatva-khyāpanena mānenāpūjyatve ‚pi pūjyatva-khyāpanena madenotkarṣa-rahitatve ‚py utkarṣa-viśeṣādhyāropeṇa mahad-avadhīraṇā-hetunānvitā asad-grāhān aśubha-niścayān anena mantreṇemāṃ devatām ārādhya kāminīnām ākarṣaṇaṃ kariṣyāmaḥ, anena mantreṇemāṃ devatām ārādhya mahānidhīn sādhayiṣyāma ity ādi-durāgraha-rūpān mohād avivekād gṛhītvā na tu śāstrāt, aśuci-vratāḥ pravartante yatra kutrāpy avaidike dṛṣṭa-phale kṣudra-devatārādhanādāv iti śeṣaḥ | etādṛśāḥ patanti narake ‚śucāv ity agrimeṇānvayaḥ
 

Viśvanātha


asad-grāhān pravartante kumate eva pravṛttā bhavanti | aśucīni śaucācāra-varjitāni vratāni yeṣāṃ te
 

Baladeva


atha teṣāṃ durvṛttatāṃ durācāratāṃ cāha kāmam iti | duṣpūraṃ kāmaṃ viṣaya-tṛṣṇām āśritya mohān na tu śāstrād asad-grāhān gṛhītvāśuci-vratāḥ santaḥ pravartante | asad-grāhān duṣṭa-nakravad ātma-vināśakān kalpita-devatā-tan-mantra-tad-ārādhana-nimittaka-kāminī-pārthiva-nidhy-ākarṣaṇa-rūpān durāgrahān ity arthaḥ | aśucīni śmaśāna-niṣevaṇa-madya-māṃsa-viṣayāṇi vratāni yeṣāṃ te | dambhenādhariṣṭhatve ‚pi dharmiṣṭhatva-khyāpanena mānenāpūjyatve ‚pi pūjyatvaṃ khyāpanena madenaānutkṛṣṭatve ‚py utkṛṣṭatvāropaṇena cānvitāḥ
 
 



Both comments and pings are currently closed.