BhG 16.1-3

śrī-bhagavān uvāca
abhayaṃ sattva-saṃśuddhir jñāna-yoga-vyavasthitiḥ
dānaṃ damaś
ca yajñaś ca svādhyāyas tapa ārjavam
ahiṃsā satyam akrodhas tyāgaḥ śāntir apaiśunam
dayā
bhūteṣv aloluptvaṃ mārdavaṃ hrīr acāpalam
tejaḥ kṣamā dhṛtiḥ śaucam adroho nāti-mānitā
bhavanti saṃpadaṃ daivīm abhijātasya bhārata

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.



syntax


śrī-bhagavān (the glorious Lord) uvāca (he spoke):
he bhārata (O descendant of Bhārata)
abhayam (fearlessness) sattva-saṁśuddhiḥ (purity of being) jñāna-yoga-vyavasthitiḥ (steadiness in knowledge and yoga) dānam (charity) damaḥ (sense-control) yajñaḥ (sacrifice) svādhyāyaḥ (studies) tapaḥ (austerity) ārjavam (simplicity)
ahiṁsā (non-violence) satyam (truth) akrodhaḥ (absence of anger) tyāgaḥ (abandonment) śāntiḥ (tranquility) apaiśunam (absence of calumny) bhūteṣu dayā (compassion towards beings) aloluptam (non-greediness) mārdavam (gentleness) hrīḥ (modesty) acāpalam (absence of fickleness)
tejaḥ (vigour) kṣamā (tolerance) dhṛtiḥ (firmness) śaucam (purity) adrohaḥ (absence of malice) na ati-mānitā ca (and lack of excessive pride)
[etāni ṣaḍ-viṁśati-prakārāṇi] (these 26 parts) daivīm sampadam (of divine perfection) abhijātasya (of one born to) bhavanti (they are).

 

grammar

 

śrī-bhagavān śrī-bhagavant 1n.1 m.; TP: śriyā yukto bhagavān itithe Lord united with majesty (from: śrī – lustre, majesty, fortune; bhaj – to share, to love, to rejoice, to worship, bhaga – a share, good fortune, opulence; -mant / -vant – suffix denoting one who possesses, bhagavant – who possesses opulence);
uvāca vac (to speak) Perf. P 1v.1he spoke;
abhayam a-bhaya 1n.1 n. fearlessness, safety (from: bhī – to scare);
sattva-saṁśuddhiḥ sattva-saṁśuddhi 1n.1 f.; TP: sattvasya saṁśuddhir iti purity of being (from: as – to be, PPr sant – being, existing, true, the essence, abst. sattva – being, essence, wisdom, spirit, one of the three guṇas; sam-śudh – to become pure, saṁ-śuddhi – purification, sanctifying);
jñāna-yoga-vyavasthitiḥ jñāna-yoga-vyavasthiti 1n.1 f.; DV / TP: jñāne ca yoge ca vyavasthitir iti steadiness in knowledge and yoga (from: jñā – to know, to understand, jñāna – knowledge, wisdom, intelligence; yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy; vi-ava-sthā – to arrange, to settle, vi-ava-sthiti – standing, steadiness, position, existence);
dānam dāna 1n.1 n. gift, charity (from: – to give);
damaḥ dama 1n.1 m.taming, sense-control (from: dam – to tame, to control, to subdue);
ca av.and;
yajñaḥ yajña 1n.1 m. sacrifice, worship (from: yaj – to consecrate, to sacrifice, to worship);
ca av.and;
svādhyāyaḥ svādhyāya 1n.1 m.recitation, repeating the Veda, studying, reading (from: su-ā-dhī – to contemplate, to think over);
tapaḥ tapas 1n.1 n.heat, austerity (from: tap – to scorch);
ārjavam ārjava 1n.1 n.simplicity, honesty, sincerity (from: arj – to obtain; ṛju – upright, honest, sincere);

*****

ahiṁsā a-hiṁsā 1n.1 f.non-violence, harmlessness (from: hiṁs – to injure, to harm, to kill);
satyam satya 1n.1 n.truth, truthfulness (from: as – to be, PPr sant – being, existing, true, the essence);
akrodhaḥ a-krodha 1n.1 m.absence of anger (from: krudh – to be angry);
tyāgaḥ tyāga 1n.1 m. leaving, abandonment (from: tyaj – to abandon, to give up);
śāntiḥ śānti 1n.1 f.tranquility, peace, satisfaction, end, death (from: śam – to calm, to put to an end, to destroy);
apaiśunam a-paiśuna 1n.1 n.absence of calumny (from: piś – to hew out, to carve, to adorn, piśuna – backbitings, treachery, paiśuna – backbitings, calumny, malignity);
dayā dayā 1n.1 f.compassion, pity (from: day – to divide, to sympathize, to have pity);
bhūteṣu bhūta 7n.3 m.towards beings (from: sarva – all, whole; bhū – to be, PP bhūta – been, real, world);
aloluptvam a-lolup-tva abst. 1n.1 n.lack of desires, non-greediness (from: lup – to break, to spoil, intens. lolupa – very destructive; very desirous, probably from: lubh – to desire, to long for, to covet);
mārdavam mārdava 1n.1 n.softmess, gentleness, kindness (from: mṛd – to crush, to destroy, to press, mṛdu – soft, delicate, tender);
hrīḥ hrī 1n.1 f.shame, modesty, shyness, timidity (from: hrī – to feel shame);
acāpalam a-cāpala 1n.1 n.absence of fickleness (from: cap – to caress, to soothe, cāpala – mobility, swiftness, fickleness);

*****

tejaḥ tejas 1n.1 n.sharpness, heat, splendour, vigour, semen (from: tij – to sharpen, to tolerate);
kṣamā kṣamā 1n.1 f.patience, tolerance, forbearance (from: kṣam – to forgive, to tolerate);
dhṛtiḥ dhṛti 1n.1 f.firmness, determination (dhṛ – to hold, PP dhṛta – held);
śaucam śauca 1n.1 n.purity (from: śuc – to shine, to be wet, śuci – pure);
adrohaḥ a-droha 1n.1 m.absence of malice (from: druh – to hurt, to be hostile, droha – injury, harm, hostility, treachery);
na av.not;
ati-mānitā ati-mānitā abst. 1n.1 f.excessive pride (from: ati- – suffix: excessively, beyond; man – to think, to imagine, mānin – high-minded, proud, arrogant);
bhavanti bhū (to be) Praes. P 1v.3they are;
saṁpadam saṁpad 2n.1 f.success, accomplishment, perfection, excellence, glory (from: sam-pad – to attain, to prosper);
daivīm daivī 2n.1 f.divine, pertaining to divinities (from: div – to shine, to play, deva – god, divinity);
abhijātasya abhi-jāta (abhi-jan – to be born) PP 6n.1 m.of one born to;
bhārata bhārata 8n.1 m.O descendant of Bhārata;

 

textual variants


sattva-saṁśuddhir → sattva-saṁsiddhir (perfection of being);
jñāna-yoga-vyavasthitiḥ → jñāna-yoga-vyavasthitaḥ (steady in knowledge and yoga);
tyāgaḥ śāntir tyāgo ‘saktir (abandonment, non-attachment);
aloluptvaṁalaulyaṁ ca / alolutvam / alaubdhyaṁ ca / alolatvam (and absence of stability / ? / and non-greediness / absence of fickleness);
mārdavam → ārjavaṁ (simplicity);
śaucam → tuṣṭir (satisfaction);
nāti-mānitānābhimānitā / nāti-mānatā (not excessive pride);
bhārata → pāṁḍava (O son of Pāṇḍu!);
 
 



Śāṃkara


daivī āsurī rākṣasī ceti prāṇiṇāṃ prakṛtayo navame’dhyāye sūcitāḥ | tāsāṃ vistareṇa pradarśanāya abhayaṃ sattva-saṃśuddhir ity ādir adhyāyaḥ ārabhyate | tatra saṃsāra-mokṣāya daivī prakṛtiḥ, nibandhāyāsurī rākṣasī ceti daivyā ādānāya pradarśanaṃ kriyate | itarayoḥ parivarjanāya ca śrī-bhagavān uvāca—
abhayam abhīrutā | sattva-saṃśuddhiḥ sattvasyāntaḥ-karaṇasya saṃśuddhiḥ | saṃvyavahāreṣu para-vañcanā-māyānṛtādi-parivarjanaṃ śuddha-sattva-bhāvena vyavahāra ity arthaḥ | jñāna-yoga-vyavasthitir jñānaṃ śāstrata ācāryataś ca ātmādi-padārthānām avagamaḥ | avagatānām indriyādy-upasaṃhāreṇaikāgratayā svātma-saṃvedyatāpādanaṃ yogaḥ | tayor jñāna-yogayor vyāvasthitiḥ vyavasthānaṃ tan-niṣṭhatā | eṣā pradhānā daivī sāttvikī socyate | dānaṃ yathā-śakti saṃvibhāgo’nnādīnām | damaś ca bāhya-karaṇānām upaśamaḥ | antaḥ-karaṇasyopaśamaṃ śāntiṃ vakṣyati | yajñaś ca śrauto’gnihotrādiḥ | smārtaś ca deva-yajñādiḥ | svādhyāya ṛg-vedādyadhyayanam adṛṣṭārtham | tapo vakṣyamāṇaṃ śārīrādi | ārjavam ṛjutvaṃ sarvadā |

kiṃ ca—
ahiṃsāhiṃsanaṃ prāṇināṃ pīḍā-varjanam | satyam apriyānṛta-varjitaṃ yathā-bhūtārtha-vacanam | akrodhaḥ parair ākruṣṭasyābhihatasya vā prāptasya krodhasya upaśamanam | tyāgaḥ saṃnyāsaḥ, pūrvaṃ dānasyoktatvāt | śāntir antaḥkaraṇasyopaśamaḥ | apaiśunam apiśunatā | parasmai para-randhra-prakaṭī-karaṇaṃ paiśunam, tad-abhāvo’paiśunam | dayā kṛpā bhūteṣu duḥkhiteṣu | aloluptvam indriyāṇāṃ viṣaya-saṃnidhāv avikriyā | mārdavaṃ mṛdutākrauryam | hrīr lajjā | acāpalam asati prayojane vāk-pāṇi-pādādīnām avyāpārayitṛtvam |

kiṃ ca—
tejaḥ prāgalbhyaṃ na tvag-gatā dīptiḥ | kṣamā ākruṣṭasya tāḍitasya vāntar-vikriyānutpattiḥ | utpannāyāṃ vikriyāyāṃ praśamanam akrodha ity avocāma | itthaṃ kṣamāyā akrodhasya ca viśeṣaḥ | dhṛtir dehendriyeṣv avasādaṃ prāpteṣu tasya pratiṣedhako’ntaḥ-karaṇa-vṛtti-viśeṣaḥ | yenottambhitāni karaṇāni dehaś ca nāvasīdanti | śaucaṃ dvi-vidhaṃ mṛj-jala-kṛtaṃ bāhyam ābhyantaraṃ ca mano-buddhayor nairmalyaṃ māyā-rāgādi-kāluṣyābhāvaḥ | evaṃ dvi-vidhaṃ śaucam | adrohaḥ para-jighāṃsābhāvo’hiṃsanam | nātimānitā atyarthaṃ māno’timānaḥ, sa yasya vidyate so’timānī | tad-bhāvo’timānitā | tad-abhāvo nātimānitā ātmanaḥ pūjyatātiśaya-bhāvanābhāva ity arthaḥ | bhavanty abhayādīni etad-antāni saṃpadam abhijātasya | kiṃ-viśiṣṭaṃ saṃpadaṃ ? daivīṃ devānāṃ yā saṃpat tām abhilakṣya jātasya deva-vibhūty-arhasya bhāvi-kalyāṇasyety arthaḥ | he bhārata !

 

Rāmānuja


atītenādhyāyatrayeṇa prakṛtipuruṣayor viviktayoḥ saṃsṛṣṭayoś ca yāthātmyaṃ tatsaṃsargaviyogayoś ca guṇasaṅgatadviparyayahetutvam, sarvaprakāreṇāvasthitayoḥ prakṛtipuruṣayor bhagavadvibhūtitvam, vibhūtimato bhagavato vibhūtibhūtād acidvastunaś cidvastunaś ca baddhamuktobhayarūpād avyayatvavyāpanabharaṇasvāmyair arthāntaratayā puruṣottamatvena yāthātmyañ ca varṇitam / anantaram, uktasya kṛtsnasyārthasya sthemne śāstravaśyatāṃ vaktuṃ śāstravaśyatadviparītayor devāsurasargayor vibhāgaṃ

iṣṭāniṣṭaviyogasaṃyogarūpasya duḥkhasya hetudarśanajaṃ duḥkhaṃ bhayam, tannivṛttir abhayam / sattvasaṃśuddhiḥ sattvasyāntaḥkaraṇasya rajastamobhyām aspṛṣṭatvam / jñānayogavyavasthitiḥ prakṛtiviyuktātmasvarūpavivekaniṣṭhā / dānam nyāyārjitadhanasya pātre pratipādanam / damaḥ manaso viṣayonmukhyanivṛttisaṃśīlanam / yajñaḥ phalābhisandhirahitabhagavadārādhanarūpamahāyajñādyanuṣṭhānam / svādhyāyaḥ savibhūter bhagavatas tadārādhanaprakārasya ca pratipādakaḥ kṛtsno veda ityanusandhāya vedābhyāsaniṣṭhā / tapaḥ kṛcchracāndrāyaṇadvādaśyupavāsāder bhagavatprīṇanakarmayogyatāpādanasya karaṇam / ārjavam manovākkāyavṛttīnām ekaniṣṭhatā pareṣu / ahiṃsā parapīḍāvarjanam / satyam yathādṛṣṭārthagocarabhūtahitavākyam / akrodhaḥ parapīḍāphalacittavikārarahitatvam / tyāgaḥ ātmahitapratyanīkaparigrahavimocanam / śāntiḥ indriyāṇāṃ viṣayaprāvaṇyanirodhasaṃśīlanam / apaiśunam parānarthakaravākyanivedanākaraṇam / dayā bhūteṣu sarvabhūteṣu duḥkhāsahiṣṇutvam / aloluptvam alolupatvam / alolutvam iti vā pāṭhaḥ; viṣayeṣu nisspṛhatvam ityarthaḥ / mārdavam akāṭhinyam, sādhujanasaṃśleṣārhatetyarthaḥ / hrīḥ akāryakaraṇe vrīḍā / acāpalam spṛhaṇīyaviṣayasannidhau acañcalatvam / tejaḥ durjanair anabhibhavanīyatvam / kṣamā paranimittapīḍānubhave ‚pi pareṣu taṃ prati cittavikārarahitatā / dhṛtiḥ mahatyām apy āpadi kṛtyakartavyatāvadhāraṇam / śaucam bāhyāntarakaraṇānāṃ kṛtyayogyatā śāstrīyā / adrohaḥ pareṣv anuparodhaḥ; pareṣu svacchandavṛttinirodharahitatvam ityarthaḥ / nātimānitā asthāne garvo ‚timānitvam; tadrahitatā / ete guṇāḥ daivīṃ saṃpadam abhijātasya bhavanti / devasaṃbandhinī saṃpad daivī; devā bhagavadājñānuvṛttiśīlāḥ; teṣāṃ saṃpat / sā ca bhagavadājñānuvṛttir eva / tām abhijātasya tām abhimukhīkṛtya jātasya, tāṃ nivartayituṃ jātasya bhavantītyarthaḥ

 

Śrīdhara


pūrvādhyāyās tu etad-buddhvā buddhimān syāt kṛta-kṛtyaś ca bhāratety uktam | tatra ka etat tattvaṃ budhyate | ko vā na budhyate | ity apekṣāyāṃ tattva-jñāne ‚dhikāriṇo ‚nadhikāriṇaś ca vivekārthaṃ ṣoḍaśādhyāyasyārambhaḥ | nirūpite hi kāryārthe ‚dhikāri-jijñāsā bhavati | tad uktaṃ bhaṭṭaiḥ —
bhāro yo yena voḍhavyaḥ sa prāg āndolitā yadā |
tadā kaṇḍasya voḍheti śakyaṃ kartuṃ nirūpaṇam || iti |
tatrādhikāri-viśeṣaṇa-bhūtāṃ daivīṃ sampadam āha abharam iti tribhiḥ | abhayaṃ bhayābhāvaḥ | sattvasya cittasya saṃśuddhiḥ suprasannatā | jñāna-yoga ātma-jñānopāye vyavasthitiḥ pariniṣṭhā | dānaṃ svabhojyasya annāder yathocitaṃ saṃvibhāgaḥ | damo bāhyendriya-saṃyamaḥ | yajño yathādhikāraṃ darśa-paurṇamāsādiḥ | svādhyāyo brahma-yajñādiḥ | japa-yajño vā | tapa uttarādhyāye vakṣyamāṇaṃ śārīrādi | ārjavam avakratā |

kiṃ cāhiṃseti | ahiṃsā para-pīḍāvarjanam | satyaṃ yathā-dṛṣṭārtha-bhāṣaṇam | akrodhas tāḍitasyāpi citte kṣobhānutpattiḥ | tyāga audāryam | śāntiś cittoparatiḥ | paiśunaṃ parokṣe para-doṣa-prakāśanam | tad-varjanam apaiśunam | bhūteṣu dīneṣu dayā | alolupatam alolupatvaṃ lobhābhāvaḥ | avarṇa-lopa ārṣaḥ | mārdavaṃ mṛdutvam akrūratā | hrīr akārya-pravṛttau loka-lajjā | acāpalaṃ vyartha-kriyā-rāhityam |

kiṃ ca teja iti | tejaḥ prāgalbhyam | kṣamā paribhavādiṣu utpadyamāneṣu krodha-pratibandhaḥ | dhṛtir duḥkhādibhir avasīdataś cittasya sthirīkaraṇam | śaucaṃ bāhyābhyantara-śuddhiḥ | adroho jighāṃsā-rāhityam | ātimānitā ātmany atipūjyatvābhimānaḥ | tad-abhāvo nātimānitā | etāny abhayādīni ṣaḍ-viṃśati-prakārāṇi daivīṃ sampadam abhijātasya bhavanti | deva-yogyāṃ sāttvikīṃ sampadam abhilakṣya tad-ābhimukhyena jātasya | bhāvi-kalyāṇasya puṃso bhavantīty arthaḥ

 

Madhusūdana


mahā-bhāgyānāṃ paramahaṃsānāṃ phala-bhūtāṃ daivīṃ sampadam uktvā tato nyūnānāṃ gṛhasthādīnāṃ sādhana-bhūtām āha dānaṃ sva-svatvāspadānām annādīnāṃ yathā-śakti śāstroktaḥ saṃvibhāgaḥ | damo bāhyendriya-saṃyama ṛtu-kālādy-atirikta-kāle maithunādy-abhāvaḥ | ca-kāro ‚nuktānāṃ nivṛtti-lakṣaṇa-dharmāṇāṃ samuccayārthaḥ | yajñaś ca śrauto ‚gnihotra-darśapaurṇamāsādiḥ | smārto deva-yajñaḥ pitṛ-yajño bhūta-yajño manuṣya-yajña iti caturvidhaḥ | brahma-yajñasya svādhyāya-padena pṛthag-ukteḥ | ca-kāro ‚nuktānāṃ pravṛtti-lakṣaṇa-dharmāṇāṃ samuccayārthaḥ | etat trayaṃ gṛhasthasya | svādhyāyo brahma-yajño ‚dṛṣṭārtham ṛg-vedādyadhyayana-rūpaḥ | yajña-śabdena pañca-vidha-mahā-yajñokti-sambhave ‚py asādhāraṇyena bramacāri-dharmatva-kathanārthaṃ pṛthag-uktiḥ | tapas tri-vidhaṃ śārīrādi saptadaśe vakṣyamāṇaṃ vānaprasthasyāsādhāraṇo dharmaḥ | evaṃ caturṇām āśramāṇām asādhāraṇān dharmān uktvā caturṇāṃ varṇānām asādhāraṇa-dharmān āha ārjavam avakratvaṃ śraddadhāneṣu śrotṛṣu sva-jñātārthāsaṃgopanam |

prāṇi-vṛtti-cchedo hiṃsā tad-ahetutvam ahiṃsā | satyam anarthānanubandhi yathābhūtārtha-vacanam | parair ākrośe tāḍane vā kṛte sati prāpto yaḥ krodhas tasya tat-kālam upaśamanam akrodhaḥ | dānasya prāg-uktes tyāgaḥ saṃnyāsaḥ | damasya prāg-ukteḥ śāntir antaḥkaraṇasyopaśamaḥ | parasmai parokṣe para-doṣa-prakāśanaṃ paiśunam, tad-abhāvo ‚paiśunam | dayā bhūteṣu duḥkhiteṣv anukampā | aloluptvam alolupatvam indriyāṇāṃ viṣaya-saṃnidhāne ‚py avikriyatvam | mārdavaṃ akrūratvam vṛthāpūrvapakṣādi-kāriṣv api śiṣyādiṣv apriya-bhāṣaṇādi-vyatirekeṇa yodhayitṛtvam | hrīr akārya-pravṛtty-ārambhe tat-pratibandhikā loka-lajjā | acāpalam prayojanaṃ vināpi vāk-pāṇy-ādi-vyāpārayitṛtvaṃ cāpalaṃ tad-abhāvaḥ | ārjavādayo ‚cāpalāntā brāhmaṇasyāsādharaṇā dharmāḥ |

tejaḥ prāgalbhyaṃ strī-bālakādibhir mūḍhair anabhibhāvyatvam | kṣamā saty api sāmarthye paribhava-hetuṃ prati krodhasyānutpattiḥ | dhṛtir dehendriyeṣv avasādaṃ prāpteṣv api tad-uttambhakaḥ prayana-viśeṣaḥ | yenottambhitāni karaṇāni śarīraṃ ca nāvasīdanti | etat trayaṃ kṣatriyasyāsādhāraṇam | śaucam ābhyantaram artha-prayogādau māyānṛtādi-rāhityaṃ na tu mṛjjalādi-janitam bāhyam atra grāhyaṃ tasya śarīra-śuddhi-rūpatayā bāhyatvenāntaḥkaraṇa-vāsanātvābhāvāt | tad-vāsanānām eva sāttvikādi-bheda-bhinnānāṃ daivy-āsuryādi-sampad-rūpatvenātra pratipipādāyiṣitatvāt | svādhyāyādivat kenacid rūpeṇa vāsanā-rūpatve tad apy ādeyam eva | drohaḥ para-jighāṃsayā śastra-grahaṇādi tad-abhāvo ‚drohaḥ | etad dvayaṃ vaiśyasyāsādhāraṇam | asty arthaṃ mānitātmani pūjyatvātiśaya-bhāvanātimiānitā | tad-abhāvo nātimānitā pūjyeṣu namratā | ayaṃ śūdrasyāsādhāraṇo dharmaḥ | tam etaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānāśakena [BAU 4.4.22] ity ādi śrutyā vividiṣaupayikatayā viniyuktā asādhāraṇāḥ sādhāraṇāś ca varṇāśrama-dharmā ihopalakṣyante | ete dharmā bhavanti niṣpadyante daivīṃ śuddha-sattva-mayīṃ sampadaṃ vāsanā-santatiṃ śarīrārambha-kāle puṇya-karmabhir abhivyaktām abhilakṣya jātasya puruṣasya taṃ vidyā-karmaṇī samanvārabhete pūrva-prajñā ca [BAU 4.4.2], puṇyaḥ puṇyena karmaṇā bhavati pāpaḥ pāpena [BAU 4.4.5] ity ādi śrutibhyaḥ | he bhārateti sambhodayn śuddha-vaṃśodbhavatvena pūtatvāt tvam etādṛśa-dharma-yogyo ‚sīti sūcayati

 

Viśvanātha


anantarādhyāye ūrdhva-mūlam adhaḥ-śākham ity ādinā varṇitasya saṃsārāśvattha-vṛkṣasya phalāni na varṇitānīty anusmṛtyāsminn adhyāye tasya dvividhāni mokacāni bandhakāni ca phalāni varṇayiṣyan prathamṃ mokaāny āha abhayam iti tribhiḥ | tyakta-putra-kalatrādika ekākī nirjane vane kathaṃ jīviṣyāmīti bhaya-rāhityam abhayam | sattva-saṃśuddhiś citta-prasādaḥ | jñāna-yoge jñānopāye ‚mānitvādau vyavasthitiḥ pariniṣṭhā | dānaṃ svabhojyānnāder yathocitaṃ saṃvibhāgaḥ | damo bāhyendriya-saṃyamaḥ | yajño deva-pūjā | svādhyāyo veda-pāṭhḥ | ādīni spaṣṭāni | tyāgaḥ putra-kalatrādiṣu yamatā-tyāgaḥ | aloluptvaṃ lobhābhāvaḥ | etāni ṣaḍ-viṃśatir abhayādīni daivīṃ sāttvikīṃ samapdam abhilakṣya jātasya sāttvikyāḥ sampadaḥ prāpt-vyañjake kṣaṇe janma labdhavataḥ puṃso bhavanti
 

Baladeva


pūrvatra aśvattha-mūlāny anusantatāni ity ādinā prācīna-karma-nimittāḥ śubhāśubha-vāsanāḥ saṃsāra-taror avāntara-mūlatvenoktāḥ | etā eva navame daivy āsurī rākṣasī cetei prāṇināṃ prakṛtayo nigaditāḥ | tatra vaidikārthānuṣṭhān ahetuḥ sāttvikī śubha-vāsanā mokṣopāyoginī daivī prakṛtiḥ | saiveha daivī sampat taror upādeyaṃ phalam | svābhāvika-rāga-dveṣānusāriṇī sarvānartha-hetū rājasī tāmasī cāśubha-vāsanā āsurī rākṣasī ca prakṛti-niraya-nipātopayoginī sā | sā cāsura-sampattayor heyaṃ phalam ity etad bodhayituṃ ṣoḍaśasyārambhaḥ |
atra daivīṃ sampadaṃ bhagavān uvāca abhayam ity ādinā trikeṇa | caturṇām āśramāṇāṃ varṇānāṃ ca dharmāḥ kramād iha kathyante | sannyāsināṃ tāvad āha abhayaṃ nirudyamaḥ katham ekākī jiviṣyāmīti bhaya-śūnyatvam | sattva-saṃśuddhiḥ svāśrama-dharmānuṣṭhānena mano-nairmalyam | jñāna-yoge śravaṇādau jñānopāye | vyavasthitiḥ pariniṣṭheti trayam ||
atha brahmacāriṇām āha svādhyāyo brahma-yajñaḥ śaktimato bhagavataḥ prati-pādako ‚yam apauruṣeyo ‚kṣara-rāśir ity anusandhāya vedābhyāsa-niṣṭhatety ekam |
atha vānaprasthānām āha tapa iti | tac ca śarīrādi-tribhedam ity aṣṭādaśe vakṣyamāṇaṃ bodhyam ity ekam |
atha varṇeṣu viprāṇām āha ārjavaṃ sāralyam | tac ca śraddhālu-śrotṛṣu sva-jñātārthāgopanaṃ jñeyam | ahiṃsā prāṇi-jīvikānucchedakatā | satyam anrthān anubhandi-yathādṛṣṭārtha-viṣayaṃ vākyam | akrodho durjana-kṛte sva-tiraskāre ‚bhyuditasya kopasya nirodhaḥ | tyāgo durukter api tatrāprakāśaḥ | śāntir manasaḥ saṃyamaḥ | apaiśunaṃ parokṣe parānartha-kāri-vākyāprakāśanam | bhūteṣu dayā tad-duḥkhāsahiṣṇutā | aloluptvaṃ nirlobhatā | pa-lopaś chāndasaḥ | mārdavaṃ komalatvam sat-pātra-saṅga-vicchedāsahanam | hrīr vikarmaṇi lajjā | acāpalaṃ vyartha-kriyā-viraha iti dvādaśa |
atha kṣatriyāṇām āha tejas tuccha-janānabhibhāvyatvam | kṣamā saty api sāmarthey svāsamānaṃ paribhāvakaṃ prati kopānudayaḥ | dhṛtiḥ śarīrendriyeṣv api tad-uttambhakaḥ prayatno yena teṣāṃ nāvasādaḥ syād iti trayam |
atha vaiśyānām āha śaucaṃ vyāpāre vāṇijye māyānṭrādi-rāhityam | adrohaḥ para-jighāṃsayā khaḍgādya-grahaṇam iti dvayam |
atha śūdrānām āha nātimānitā ātmani pūjyatva-bhāvanā-śūnyatā viprādiṣu triṣu namratety ekam iti ṣaḍ-viṃśatiḥ |
ete tatra tatra pradhāna-bhūtā bodhyā anuktānām apy upalakṣaṇārthāḥ | dehārambha-kālonmukhaiḥ sukṛtair vyaktāṃ daivīṃ śubha-vāsanām abhilakṣīkṛtya jātasya puruṣasya bhavanti udayante –puṇyaḥ puṇye karmaṇā bhavati pāpaḥ pāpena iti śruteḥ | devāh khalu pareśānu-vṛtti-śīlās teṣām iyaṃ sampad anayā tat-prāpaka-jñāna-bhakti-sambhavāt saṃsāra-taror upādeyaṃ phalam etat
 
 



Both comments and pings are currently closed.