BhG 15.colophon

iti śrī-mahābhārate bhiṣma-parvaṇi sapta-triṃśo ‘dhyāyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


translation


Thus [ends] the thirty-seventh chapter in Bhīṣma-parvan in the venerable Mahābhārata.

 

textual variants


iti śrī-mahābhārate śata-sāhasryāṃ saṃhitāyāṃ vaiyāsakyāṃ bhīṣma-parvaṇi*

In the venerable Mahābhārata, [which is] Vyāsa’s saṁhitā [composed] of one hundred thousand [verses], in Bhīṣma-parvan

śrīmad-bhagavad-gītāsu upaniṣatsu brahma-vidyāyāṃ yoga-śāstre śrī-kṛṣṇārjuna-saṃvāde akṣara-nirdeśo / puruṣottama-yogo / guhya-śāstra-vivarṇana-pūrvakaṃ puruṣottama-yogātmako / puruṣottama-prakṛti-yogo / buddhi-yogo / saṃsāra-viṣa-vṛkṣa-ccheda-kuṭhāra-yogo / saṃsāra-vṛkṣa-cchedana-yogo nāma pañca-daśo ‘dhyāyaḥ

in glorious songs of the Lord, in the upaniṣads, in the knowledge of brahman, in the science of yoga, in the dialogue of Śrī Kṛṣṇa and Arjuna thus [ends] the fifteenth chapter entitled: Description of the Imperishable / The Yoga of the Best of Men / The secret Teaching Given Earlier of the Nature of  Yoga of the Best of Men / The Yoga of Nature and the Best of Men / The Yoga of Intelligence / The Yoga of an Axe Cutting the Poisonous Tree of Emanation / The Yoga of Cutting the Tree of Emanation.

* This part of a colophon comes from: Śrīmad-Bhagavad-gītā (Bengali script), commentary of: Śrīdhara Svāmipāda “Subodhinī”, Bengali translation: Nārāyaṇa-dāsa Bhakti-sudhā-kara, Gaudīya mission Kalkuta 1996r.

 
 



Śrīdhara


saṃsāra-śākhinaṃ chittvā spaṣṭaṃ pañcadaśe vibhuḥ |
puruṣottama-yogākhye paraṃ padam upādiśat ||
 

Madhusūdana


vaṃśī-vibhūṣita-karān nava-nīradābhāt
pītāmbarād aruṇa-bimba-phalādharoṣṭhāt |
pūrṇendu-sundara-mukhād aravinda-netrāt
kṛṣṇāt paraṃ kim api tattvam ahaṃ na jāne ||1||
sadā sadānanda-pade nimagnaṃ mano manobhāvam apākaroti |
gatāgatāyāsam apāsya sadyaḥ parāparātītam upaiti tattvam ||2||
śaivāḥ saurāś ca gāṇeśā vaiṣṇavāḥ śakti-pūjakāḥ |
bhavanti yan-mayāḥ sarve so ‚ham asmi paraḥ śivaḥ ||3||
pramāṇato ‚pi nirṇīyaṃ kṛṣṇa-māhātmyam adbhutam |
na śaknuvanti ye soḍhuṃ te mūḍhā nirayaṃ gatāḥ ||4||
 

Viśvanātha


jaḍa-caitanya-vargāṇāṃ vivṛtaṃ kurvatā kṛtam |
kṛṣṇa eva mahotkarṣa ity adhyāyārtha īritaḥ ||
iti sārārtha-varṣiṇyāṃ harṣiṇyāṃ bhakta-cetasām |
gītāsv ayaṃ pañcadaśaḥ saṅgataḥ saṅgataḥ satām ||
 

Baladeva


baddhān muktāc ca yaḥ puṃso bhinnas tad-bhṛt tad-uttamaḥ |
sa pumān harir eveti prāptaṃ pañcadaśād ataḥ ||
 
 

Both comments and pings are currently closed.