BhG 15.20

iti guhyatamaṃ śāstram idam uktaṃ mayānagha
etad buddhvā buddhimān syāt kṛta-kṛtyaś ca bhārata

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he anagha (O sinless one!), he bhārata (O descendant of Bhārata!),
iti (thus) mayā (by me) idam guhyatamam śāstram (this most secret teaching) uktam (said) [asti] (it is),
etad (this) buddhvā (after understanding)
buddhimān (who has the intelligence) kṛta-kṛtyaḥ ca (and one by whom what is to be done is done) syāt (he would be).

 

grammar

iti av.thus (used to close the quotation);
guhyatamam guhyatama 1n.1 n.the most secret (from: xguh – to cover, to hide, PF guhya – to be hidden, secret, mystery; superlative of: guhya – guhya-tara, guhya-tama);
śāstram śāstra 1n.1 n.order, precept, teaching, scripture (from: śās – to teach);
idam idam 2n.1 n.this;
uktam ukta (vac – to speak) PP 1n.1 n.spoken, called;
mayā asmat sn. 3n.1by me;
anagha an-agha 8n.1 m.O sinless one (from: agha – evil, sin, suffering);
etat etat sn. 1n.1 n.this;
buddhvā budh (to wake, to perceive, to understand) absol.after knowing;
buddhimān buddhimant 1n.1 m.who has intelligence (from: budh – to wake, to perceive, to understand, buddhi – intelligence, thought, understanding, knowledge, idea, opinion; -mant / -vant – suffix denoting one who possesses);
syāt as (to be) Pot. P 1v.1he would be;
kṛta-kṛtyaḥ kṛta-kṛtya 1n.1 m.; BV: yena kṛtaṁ kṛtyam asti saḥ by whom what is to be done is done (from: kṛ – to do, PP kṛta – done, made; PF kṛtya – to be done);
ca av.and;
bhārata bhārata 8n.1 m.O descendant of Bhārata;

 

textual variants


guhyatamaṁ → guptatamaṁ (th emost secret);
idam uktaṁ mayānagha → mayā proktaṁ tavānagha (O sinless one, I said to you);
kṛta-kṛtyaś ca → kṛta-kṛtyaṁ ca;
 
 



Śāṃkara


asmin adhyāye bhagavat-tattva-jñānaṃ mokṣa-phalam uktvā, atha idānīṃ tat stauti—
iti etad guhyatamaṃ gopyatamam, atyanta-rahasyam ity etat | kiṃ tat ? śāstram | yady api gītākhyaṃ samastaṃ śāstram ucyate, tathāpy ayam evādhyāya iha śāstram ity ucyate stuty-arthaṃ prakaraṇāt | sarvo hi gītā-śāstrārtho’smin adhyāye samāsena uktaḥ | na kevalaṃ gītā-śāstrārtha eva, kiṃtu sarvaś ca vedārtha iha parisamāptaḥ | yas taṃ veda sa veda-vit [gītā 15.1] vedaiś ca sarvair aham eva vedyaḥ [gītā 15.15] iti coktam | idam uktaṃ kathitaṃ mayā he’nagha apāpa ! etac chāstraṃ yathā-darśitārthaṃ buddhvā buddhimān syāt bhavet nānyathā | kṛta-kṛtyaś ca bhārata kṛtaṃ kṛtyaṃ kartavyaṃ yena sa kṛta-kṛtyaḥ | viśiṣṭa-janma-prasūtena brāhmaṇena yat kartavyaṃ tat sarvaṃ bhagavat-tattve vidite kṛtaṃ bhaved ity arthaḥ | na cānyathā kartavyaṃ parisamāpyate kasyacid ity abhiprāyaḥ | sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate [gītā 4.33] iti coktam |
etad dhi janma-sāmagryaṃ brāhmaṇasya viśeṣataḥ |
prāpyaitat kṛta-kṛtyo hi dvijo bhavati nānyathā || [mātranu 12.93]
iti ca mānavaṃ vacanam | yataḥ etat paramārthatattvaṃ mattaḥ śrutavān asi, ataḥ kṛtārthas tvaṃ bhārateti
 

Rāmānuja


itthaṃ mama puruṣottamatvapratipādanaṃ sarveṣāṃ guhyānāṃ guhyatamam idaṃ śāstram, „tvam anaghatayā yogyatamaḥ” iti kṛtvā mayā tavoktam / etad buddhvā buddhimāṃs syāt kṛtakṛtyaś ca māṃ prepsunā upādeyā yā buddhiḥ sā sarvā upāttā syāt: yac ca tena kartavyam, tat sarvaṃ kṛtaṃ syād ityarthaḥ / anena ślokena, anantaroktaṃ puruṣottamaviṣayaṃ jñānaṃ śāstrajanyam evaitat sarvaṃ karoti, na tatsākṣātkārarūpam ity ucyate
 

Śrīdhara


adhyāyārtham upasaṃharati itīti | ity anena saṃkṣepa-prakāreṇa guhyatamam atirahasyaṃ sampūrṇaṃ śāstram eva mayoktam | na tu punar viṃśati-ślokam adhyāya-mātraṃ he anagha vyasana-śūnya | ata etan mad-uktaṃ śāstraṃ buddhyā buddhimān samyag jñānī syaāt | ṛta-kṛtyaś ca syāt | yo ‚pi ko ‚pi he bhārata tvaṃ kṛta-kṛtyo ‚sīti kiṃ vaktavyam iti bhāvaḥ
 

Madhusūdana


idānīm adhyāyārthaṃ stuvann upasaṃharati itīti | iti anena prakāreṇa guhyatamaṃ rahasyatamaṃ sampūrṇaṃ śāstram eva saṃkṣepeṇedam asminn adhyāye mayoktaṃ he ‚naghāvyasana | etad buddhvānyo ‚pi yaḥ kaścid buddhimān ātma-jñānavān syāt kṛtaṃ sarvaṃ kṛtyaṃ yena na punaḥ kṛtyāntaraṃ yasyāsti sa kṛtakṛtyaś ca syāt | viśiṣṭa-janma-prasūtena brāhmaṇena yat kartavyaṃ tat sarvaṃ bhagavat-tattve vidite kṛtaṃ bhavet na tv anyathā kartavyaṃ parisamāpyate kasyacid ity abhiprāyaḥ | he bhārata tvaṃ tu mahākula-prasūtaḥ svayaṃ ca vyasana-rahita iti kula-guṇena sva-guṇena caitad buddhvā kṛta-kṛtyo bhaviṣyasīti kim u vaktavyam ity abhiprāyaḥ
 

Viśvanātha


adhyāyārtham upasaṃharati itīti | viṃśatyā ślokair ebhir atirahasyaṃ śāstram eva sampūrṇaṃ mayoktam
 

Baladeva


athaitad apātreṣv aprakāśyam iti bhāvenāha itīti | ity evaṃ saṃkṣepa-rūpaṃ puruṣottamatva-nirūpakam idaṃ triślokī-śāstraṃ tubhyaṃ parama-bhaktāya mayoktam | he anagha, tvaāpy apātreṣu naitat prakāśyam iti bhāvaḥ | etad buddhvā buddhimān parokṣa-jñānī syāt | kṛtakṛtyo ‚parokṣa-jñānī ceti puruṣottamatva-jñānam abhyarcyate
 
 



Both comments and pings are currently closed.