BhG 15.15

sarvasya cāhaṃ hṛdi saṃniviṣṭo mattaḥ smṛtir jñānam apohanaṃ ca
vedaiś ca sarvair aham eva vedyo vedānta-kṛd veda-vid eva cāham

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


aham ca (and I) sarvasya (of all) hṛdi (in the heart) sanniviṣṭaḥ (entered) [asmi] (I am),
mattaḥ (from me) smṛtiḥ (remembrance) jñānam (knowledge) apohanaṁ ca (and taking away) [santi] (they are).
sarvaiḥ vedaiḥ ca (and by all the Vedas) aham eva (only I) vedyaḥ (to be known) [asmi] (I am),
aham ca (and I) vedānta-kṛt (the creator of Vedānta) veda-vit eva (indeed the knower of the Veda) [asmi] (I am).

 

grammar

sarvasya sarva sn. 6n.1 m.of all;
ca av.and;
aham asmat sn. 1n.1I;
hṛdi hṛd 7n.1 n.in the heart;
saṁniviṣṭaḥ sam-ni-viṣṭa (ni-viś – to enter) PP 1n.1 m. seated, entered;
mattaḥ av.from me (from: mat – the basic form of a personal ponoun „I” singular used in compounds; indeclinable ablative with an ending: -tas);
smṛtiḥ smṛti 1n.1 f.remembrance, tradition, sacred texts of tradition (from: smṛ – to think, to remember);
jñānam jñāna 1n.1 n.knowledge, wisdom, intelligence (from: jñā – to know, to understand);
apohanam apohan 1n.1 n.taking away, forgetting (from: apa-ūh – to remove, to carry away, apoha – removing, taking away);
ca av.and;
vedaiḥ veda 3n.3 m.by the Vedas (from: vid – to know, to understand);
ca av.and;
sarvaiḥ sarva sn. 3n.3 n.by all;
aham asmat sn. 1n.1I;
eva av.certainly, just, merely;
vedyaḥ vedya (vid – to know, to understand) PF 1n.1 m.to be known, to be understood;
vedānta-kṛt vedānta-kṛt 1n.1 m.; yaḥ vedāntaṁ karoti saḥ who creates Vedānta (from: vid – to know, to understand, veda – the Vedas; anta – the end, limit, boundary, death; vedānta – the conclusion of the Veda = Brahma-sūtra – work treating of the knowledge of Brahman; kṛ – to do, -kṛt – suffix indicates a doer);
veda-vit veda-vit 1n.1 m.; yo vedān vetti saḥwho knows the Vedas (from: vid – to know, to understand, veda – the Vedas; vid – to know, to understand, -vit – suffix: who knows);
eva av.certainly, just, merely;
ca av.and;
aham asmat sn. 1n.1I;

 

textual variants


mattaḥ smṛtir jñānam mattaḥ smṛti-jñānam / matta-smṛtiṛ jñānam / matta-smṛti-jñānam (from me remembrance and knowledge / furious remembrance and knowledge / madness, remembrance and knowledge);
apohanaṁamohanaṁ (lack of bewilderment);
veda-vid eva → veda-kṛd eva (indeed the creator of the Vedas);
 
 



Śāṃkara


kiṃ ca—
sarvasya ca prāṇi-jātasyāham ātmā san hṛdi buddhau saṃniviṣṭaḥ | ato matta ātmanaḥ sarva-prāṇināṃ smṛtir jñānaṃ tad-apohanaṃ cāpagamanaṃ ca | yeṣāṃ yathā puṇya-karmaṇāṃ puṇya-karmānurodhena jñāna-smṛtī bhavataḥ, tathā pāpa-karmaṇāṃ pāpa-karmānurūpeṇa smṛti-jñānayor apohanaṃ cāpāyanam apagamanaṃ ca | vedaiś ca sarvair aham eva paramātmā vedyo veditavyaḥ | vedānta-kṛd vedāntārtha-saṃpradāya-kṛd ity arthaḥ, veda-vid vedārtha-vid eva cāham
 

Rāmānuja


atra paramapuruṣavibhūtibhūtau somavaiśvānarau ahaṃ somo bhūtvā, vaiśvānaro bhūtvā iti tatsāmānādhikaraṇyena nirdiṣṭau / tayoś ca sarvasya bhūtajātasya ca paramapuruṣasāmānādhikaraṇyanirdeśahetum āha

tayoḥ somavaiśvānarayoḥ sarvasya ca bhūtajātasya sakalapravṛttinivṛttimūlajñānodayadeśe hṛdi sarvaṃ matsaṃkalpena niyacchan aham ātmatayā sanniviṣṭaḥ / tathāhuḥ śrutayaḥ, „antaḥ praviṣṭaś śāstā janānāṃ sarvātmā”, „yaḥ pṛthivyāṃ tiṣṭhan”, „ya ātmani tiṣṭhan ātmano ‚ntaro ….. yamayati”, „padmakośapratīkāśaṃ hṛdayaṃ cāpy adhomukham”, „atha yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma” ityādyāḥ / smṛtayaś ca, „śāstā viṣṇur aśeṣasya jagato yo jaganmayaḥ”, „praśāsitāraṃ sarveṣām aṇīyāṃsam aṇīyasām”, „yamo vaivasvato rājā yas tavaiṣa hṛdi sthitaḥ” ityādyāḥ / ato matta eva sarveṣāṃ smṛtir jāyate / smṛtiḥ pūrvānubhūtiviṣayam anubhavasaṃskāramātrajaṃ jñānam / jñānam indriyaliṅgāgamayogajo vastuniścayaḥ; so ‚pi mattaḥ / apohanaṃ ca / apohanam jñānanivṛttiḥ / apohanam ūhanaṃ vā; ūhanam ūhaḥ; ūho nāma idaṃ pramāṇam itthaṃ pravartitum arhatīti pramāṇapravṛttyarhatāviṣayaṃ sāmagryādinirūpaṇajanyaṃ pramāṇānugrāhakaṃ jñānam; sa coho matta eva / vedaiś ca sarvair aham eva vedyaḥ / ato ‚gnisūryavāyusomendrādīnāṃ madantaryāmikatvena madātmakatvāt tatpratipādanaparair api sarvair vedair aham eva vedyaḥ, devamanuṣyādiśabdair jīvātmaiva / vedāntakṛd vedānām „indraṃ yajeta”, „varuṇaṃ yajeta” ity evam ādīnām antaḥ phalam; phale hi te sarve vedāḥ paryavasyanti; antakṛt phalakṛt; vedoditaphalasya pradātā cāham evetyarthaḥ / tad uktaṃ pūrvam eva, „yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitum icchati” ity ārabhya „labhate ca tataḥ kāmān mayaiva vihitān hi tān” iti, „ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca” iti ca / vedavid eva cāham vedavic cāham eva / evaṃ madabhidhāyinaṃ vedam aham eva veda; ito ‚nyathā yo vedārthaṃ
brūte na sa vedavid ity abhiprāyaḥ

 

Śrīdhara


kiṃ ca sarvasya prāni-jātasya hṛdi samyag-antaryāmi-rūpeṇa praviṣṭo ‚ham | ataś ca matta eva hetoḥ prāṇi-mātrasya pūrvānbhūtārtha-viṣayā smṛtir bhavati | jñānaṃ ca viṣayendndriya-saṃyogajaṃ bhavati | āpohanaṃ ca tayoḥ pramoṣo bhavati | vedaiś ca sarvais tat-tad-devatādi-rūpeṇāham eva vedyaḥ | vedānta-kṛt tat-sampradāya-pravartakaś ca | jñānado gurur aham ity arthaḥ | veda-vid eva ca vedārtha-vid apy aham eva
 

Madhusūdana


kiṃ ca, sarvasya brahmādi-sthāvarāntasya prāṇi-jātasyāham ātmā san hṛdi buddhau saṃniviṣtaḥ sa eṣa iha praviṣṭaḥ [BAU 1.4.7] iti śruteḥ | anena jīvenātmanānupraviśya nāma-rūpe vyākaravāṇi [ChāU 6.3.2] iti ca | ato matta ātmana eva hetoḥ prāṇi-jātasya yathānurūpaṃ smṛtir etaj janmani pūrvānubhūtārtha-viṣayā vṛttir yogināṃ ca janmāntarānubhūtārtha-viṣayāpi | tathā matta eva jñānaṃ viṣayendriya-saṃyogajaṃ bhavati | yogināṃ ca deśa-kāla-viprakṛṣṭa-viṣayam api | evaṃ kāma-krodha-śokādi-vyākula-cetasām apohanaṃ ca smṛti-jñānayor apāyaś ca matta eva bhavati |
evaṃ svasya jīva-rūpatām uktvā brahma-rūpatām āha – vedaiś ca sarvair indrādi-devatā-prakāśakair api aham eva vedyaḥ sarvātmatvāt |
indraṃ mitraṃ varuṇam agnim āhur
atho divyaḥ sa suparṇo garutmān |
ekaṃ sad viprā bahudhā vadanti
agniṃ yamaṃ mātariśvānam āhuḥ || [Ṛk 2.3.22.6] iti mantra-varṇāt |
eṣa u hy eva sarve devāḥ iti ca śruteḥ | vedānta-kṛd vedāntārtha-sampradāya-pravartako veda-vyāsādi-rūpeṇa | na kevalam etāvad eva veda-vid eva cāhaṃ karma-kāṇḍopāsanā-kāṇḍa-jñāna-kāṇḍātmaka-mantra-brāhmaṇa-rūpa-sarva-vedārtha-vic cāham eva | ataḥ sādhūktaṃ brahmaṇo hi pratiṣṭhāham [Gītā 14.27] ity ādi
 

Viśvanātha


yathaiva jaṭhare jaṭharāgnir ahaṃ tathaiva sarvasya carācarasya hṛdi sanniviṣṭo buddhi-tattva-rūpo ‚ham eva | yato matto buddhi-tattvād eva pūrvānubhūtārtha-viṣayānusmṛtir bhavati | tathā viṣayendriya-yogajaṃ jñānaṃ ca apohanaṃ smṛti-jñānayor apagamaś ca bhavatīti | jīvasya bandhāvasthāyāṃ svasyopakārakatvam uktvā mokṣāvasthāyāṃ yat prāpyaṃ tatrāpy upakāratvam āha vedair iti | veda-vyāsa-dvārā vedānta-kṛd aham eva yato vedavid vedārtha-tattva-jño ‚ham eva matto ‚nyo vedārthaṃ na jānātīty arthaḥ
 

Baladeva


prāṇināṃ jñānājñāna-hetuś cāham evety āha sarvasya ceti | tayoḥ soma-vaiśvānarayoḥ sarvasya ca prāṇi-vṛndasya hṛdi nikhila-pravṛtti-hetu-jñānodaya-dehe ‚ham eva niyāmakatvena sanniviṣṭaḥ | antaḥ-praviṣṭaḥ śāstā janānām [TaittA 3.11] | ity ādi-śravaṇāt | ato matta eva sarvasya smṛtiḥ pūṛvānubhūta-vastu-viṣayānusandhi-jñānaṃ ca viṣayendriya-sannikarṣa-janyaṃ jāyate | tayor apohanaṃ pramoṣaś ca matto bhavati | evam uktaṃ uddhavena tvatto jñānaṃ hi jīvānāṃ pramoṣas tatra śaktitaḥ iti |
evaṃ sāṃsārika-bhoga-sādhanatāṃ svasyoktvā mokṣa-sādhanatām āha vedaiś ceti | sarvair nikhilair vedair aham eva sarveśvaraḥ sarva-śaktimān kṛṣṇo vedyaḥ | yo ‚sau sarvair vedair gīyate iti śruteḥ | atra karma-kāṇḍena paramparayā jñāna-kāṇḍena tu sākṣād iti bodhyam | katham evaṃ pratyetavyam iti cet tatrāha vedānta-kṛd aham eveti | vedānām anto ‚rtha-nirṇayas tat-kṛd aham eva bādarāyaṇātmanā | evam āha sūtra-kāraḥ — ta tu samanvayāt [Vs 1.1.4] ity ādibhiḥ | nanv anye vedārtham anyathā vyācakṣyate | tatrāha vedavid eva cāham ity aham eva vedavid iti | bādarāyaṇaḥ san yam artham ahaṃ niraṇaiṣaṃ sa eva vedārthas tato ‚nyathā tu bhrānti-vijṛmbhita iti | tathā ca mokṣa-pradasya sarveśvara-tattvasya vedair abodhanād aham eva mokṣa-sādhanam
 
 



Both comments and pings are currently closed.