BhG 15.14

ahaṃ vaiśvānaro bhūtvā prāṇināṃ deham āśritaḥ
prāṇāpāna-samāyuktaḥ pacāmy annaṃ catur-vidham

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


aham (I) vaiśvānaraḥ (the fire of digestion) bhūtvā (after becoming)
prāṇinām (of those breathing) deham (body) āśritaḥ (taken shelter)
prāṇāpāna-samāyuktaḥ (endowed with inhale and exhale) catur-vidham annam (four kinds of food) pacāmi (I digest).

 

grammar

aham asmat sn. 1n.1I;
vaiśvānaraḥ vaiśvā-nara 1n.1 m. belonging to all people, omnipresent, Sun, the fire of digestion (from: viś – to enter, viśva – all, whole, world; nṛ man, mankind, nara – a man, a person);
bhūtvā bhū (to be) absol.after becoming;
prāṇinām prāṇin 6n.3 m.of the owners of life, of living beings (from: pra-an – to breath upwards prāṇ – to breath, to live, prāṇa – breath, life; -in, -min, -vin – sufixes meaning one who possesses);
deham deha 2n.1 m.body (from: dih – to anoint, to smear, deha – a form, shape, body);
āśritaḥ āśrita (ā-śri – to  adhere, to lean on, to rest on, to depend on) PP 1n.1 m.taken shelter (of whom? – requires accusative);
prāṇāpāna-samāyuktaḥ prāṇa-apāna-samāyukta 1n.1 f.; DV / TP: prāṇena ca apānena ca samāyukta iti endowed with inhale and exhale (from: pra-an – to breath upwards prāṇ – to breath, to live, prāṇa – breath, air going upwards; ap-an – to breath downwards, apāna – air going downwards; sam-ā-yuj – to yoke, to join, to engage together, PP sam-ā-yukta – yoked, endowed with);
pacāmi pac (to cook, to digest) Praes. P 3v.1I cook, I digest;
annam anna (ad – to eat) PP 2n.1 n. food;
catur-vidham catur-vidha 2n.1 n.fourfold, of four kinds (from: catur – four; vi-dhā – to divide, vidhā – division, part; four kinds of food: bhokṣyam – to be chewed, bhojyam – to be eaten without chewing, lehyam – to be licked, coṣyam – to be sucked);

 

textual variants


vaiśvānaroviśvā-naro (relating to all people);
āśritaḥāsthitaḥ / āviṣṭaḥ (situated / who entered);
prāṇāpāna-samāyuktaḥ → prāṇāpānaḥ samāyuktaḥ / prāṇāpāna-sakhaṁ bhūtvā (endowed, being inhale and exhale / after becoming friend of inhale and exhale);
 
 



Śāṃkara


kiṃ ca—
aham eva vai vaiśvānara udara-stho’gnir bhūtvā—ayam agnir vaiśvānaro yo’yam antaḥ puruṣe yenedam annaṃ pacyate yad idam adyate [bhāvātmauttaṃ 5.9.1] ity ādi-śruteḥ | vaiśvānaraḥ san prāṇināṃ prāṇavatāṃ deham āśritaḥ praviṣṭaḥ prāṇāpāna-samāyuktaḥ prāṇāpānābhyāṃ samāyuktaḥ saṃyuktaḥ pacāmi paṅkti karomy annam aśanaṃ caturvidhaṃ catuṣprakāraṃ bhojyaṃ bhakṣyaṃ coṣyaṃ lehyaṃ ca | bhoktā vai vānaro’gniḥ | agner bhojyam annaṃ somaḥ | tad etad ubhayam agnīṣomau sarvam iti paśyato’nna-doṣa-lepo na bhavati
 

Rāmānuja


ahaṃ vaiśvānaro jāṭharānalo bhūtvā sarveṣāṃ prāṇināṃ deham āśritaḥ tair bhuktaṃ khādyacūṣyalehyapeyātmakaṃ caturvidham annaṃ prāṇāpānavṛttibhedasamāyuktaḥ pacāmi
 

Śrīdhara


kiṃ ca aham iti | aham īśvara eva vaiśvānaro jaṭharāgnir bhūtvā prāṇināṃ dehasyāntaḥ praviśya prānāpānābhyāṃ ca tad-uddīpakābhyāṃ sahitaḥ prāṇibhir bhuktaṃ bhakṣyaṃ bhojyaṃ lehyaṃ coṣyaṃ ceti caturvidham annaṃ pacāmi | tatra yad dantair avakhaṇḍyāvakhaṇḍya bhakṣyate pūpādi tad bhakṣyam | yat tu kevalaṃ jihvayā viloḍya nigīryate pāyasādi tad bhojyam | yaj jihvāyāṃ nikṣipya rasāsvādena kramaśo nigīryate dravībhūtaṃ guḍādi tal lehyam | yat tu daṃṣṭrādibhir niṣpīḍya sārāṃśaṃ nigīryāvaśiṣṭaṃ tyajyata ikṣu-daṇḍādi tac coṣyam iti caturvidho ‚sya bhedaḥ
 

Madhusūdana


kiṃ ca aham iti | aham īśvara eva vaiśvānaro jaṭharo ‚gnir bhūtvā ayam agnir vaiśvānaro yo ‚yam antaḥ puruṣe yenedam annaṃ pacyate yad idam adyate [BAU 5.9.1] ity ādi śruti-pratipāditaḥ san prāṇināṃ sarveṣāṃ deham āśrito ‚ntaḥ praviṣṭaḥ prānāpānābhyāṃ tad-uddīpakābhyāṃ saṃyuktaḥ saṃdhukṣitaḥ san pacāmi prāṇibhir bhuktam annaṃ caturvidham bhakṣyaṃ bhojyaṃ lehyaṃ coṣyaṃ ceti | tatra yad dantair avakhaṇḍyāvakhaṇḍya bhakṣyate pūpādi tad bhakṣyam | yat tu kevalaṃ jihvayā viloḍya nigīryate sūpaudanādi tad bhojyam | yaj jihvāyāṃ nikṣipya rasāsvādena nigīryate kiṃcid dravībhūtaṃ guḍa-rasālā-śikhariṇy-ādi tal lehyam | yat tu dantair niṣpīḍya rasāṃśaṃ nigīryāvaśiṣṭaṃ tyajyate yathekṣu-daṇḍādi tac coṣyam iti bhedaḥ | bhoktā yaḥ so ‚gnri vaiśvānaro yad bhojyam annaṃ sa somas tad etad ubhayam agnīṣomau sarvam iti dhyāyato ‚nna-doṣa-lepo na bhavatīty api draṣṭavyam
 

Viśvanātha


vaiśvānaro jaṭharānalaḥ prāṇāpānābhyāṃ tad uddīpakābhyāṃ sahitaś caturvidhaṃ bhakṣyaṃ bhojyaṃ lehyaṃ coṣyam | bhakṣyaṃ danta-cchedyaṃ bhṛṣṭa-canakādi bhojyaṃ modakādi | lehyaṃ guḍādi | coṣyam ikṣu-daṇḍādi
 

Baladeva


bhogyānām annādīnāṃ pāka-hetuś cāham evety āha aham iti | vaiśvānaro jaṭharāgnis tac-charīrako bhūtvā prāṇināṃ sarveṣāṃ deham udaram āśritaḥ prānāpānābhyāṃ tad-uddīpakābhyāṃ samāyuktaś ca sann ahaṃ tair bhuktaṃ caturvidham annaṃ pacāmi pākaṃ nayāmi | śrutiś caivam āha ayam agnir vaiśvānaro yo ‚yam antaḥ puruṣe yenedaṃ annaṃ pacyate ity ādinā | tathā cāham eva jāṭharāgni-śarīras tad-upakārīty evam āha sūtrakāraḥ — śabdādibhyo ‚ntaḥ pratiṣṭhānāc ca ity ādinā | annasya cāturvidhyaṃ ca bhakṣyaṃ bhojyaṃ lehyaṃ cūṣyaṃ ceti bhedāt | danta-cchedyaṃ caṇaka-pūpādi | bhakṣyaṃ carvyam iti cocyate | modakaudana-sūpādi bhojyaṃ | pāyasa-guḍa-madhv-ādi lehyaṃ | pakvāmrekṣu-daṇḍādi cūṣyaṃ | soma-vaiśvānarayoḥ svābhedenoktiḥ sva-vyāpyatvād iti bodhyam
 
 



Both comments and pings are currently closed.