BhG 15.11

yatanto yoginaś cainaṃ paśyanty ātmany avasthitam
yatanto ‘py akṛtātmāno nainaṃ paśyanty acetasaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yatantaḥ (who are endeavouring) yoginaḥ ca (and yogīs) enam (him) ātmani avasthitam (situated in the self) paśyanti (they see).
yatantaḥ api (although those who are endeavouring) akṛtātmānaḥ (whose self is not ready) acetasaḥ (without consciousness) enam (him) na paśyanti (they do not see).

 

grammar

yatantaḥ yatant (yat – to endeavour) PPr 1n.3 m.who are endeavouring, who are striving;
yoginaḥ yogin 1n.3 m.yogīs, those engaged (yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);
ca av.and;
enam etat sn. 2n.1 m.him;
paśyanti dṛś (to see) Praes. P 1v.3they see;
ātmani ātman 7n.1 m.in the self;
avasthitam ava-sthita (ava-sthā – to be present) PP 2n.1 m.situated;
yatantaḥ yatant (yat – to endeavour) PPr 1n.3 m.who are endeavouring, who are striving;
api av.although, moreover, besides, even;
akṛtātmānaḥ a-kṛta-ātman 1n.3 m.; BV: yeṣām ātmā akṛto ‘sti tewhose self is not ready (from: kṛ – to do, PP kṛta – done, made, a-kṛta – udone, unprepared, incomplete; ātman – self);
na av.not;
enam etat sn. 2n.1 m.him;
paśyanti dṛś (to see) Praes. P 1v.3they see;
acetasaḥ a-cetas 1n.3 m.those unconscious, insensible, unthinking (from: cit – to perceive, to think; cetas – mind, thought, heart, consciousness);

 

textual variants


cainaṁ → caiva / caivaṁ / ‘py enaṁ (and indeed / and thus / although him [they see]);
yatanto py akṛtātmāno yatato py kṛtātmāno / yatato py akṛtātmāno / yataṁto nyakṛtātmāno (although of one endeavouring whose self is ready / although of one endeavouring whose self is not ready / one endeavouring whose self is made ready by others);
nainaṁ → naivaṁ (not thus);
 
 



Śāṃkara


yatantaḥ prayatnaṃ kurvanto yoginaś ca samāhita-cittā enaṃ prakṛtam ātmānaṃ paśyanty ayam aham asmīty upalabhanta ātmani svasyāṃ buddhāv avasthitam | yatanto’pi śāstrādi-pramāṇair akṛtātmāno’saṃskṛtātmānas tapasā indriya-jayena ca, duścaritād anuparatāḥ, aśānta-darpāḥ prayatnaṃ kurvanto’pi nainaṃ paśyanty acetaso’vivekinaḥ
 

Rāmānuja


matprapattipūrvakaṃ karmayogādiṣu yatamānās tair nirmalāntaḥkaraṇā yogino yogākhyena cakṣuṣā ātmani śarīre ‚vasthitam api śarīrād viviktaṃ svena rūpeṇāvasthitam enaṃ paśyanti / yatamānā apy akṛtātmānaḥ matprapattivirahiṇaḥ tata evāsaṃskṛtamanasaḥ, tata eva acetasaḥ ātmāvalokanasamarthacetorahitāḥ nainaṃ paśyanti
 

Śrīdhara


durjñeyaś cāyaṃ yato vivekiṣv api kecit paśyanti kecin na paśyantīty āha yatanta iti | yatanto dhyānādibhiḥ prayatamānā yoginaḥ kecid enam ātmānam ātmani dehe ‚vasthitaṃ viviktaṃ paśyanti | śāstrābhyāsādibhiḥ prayatnaṃ kurvāṇā apy akṛtātmāno ‚viśuddha-cittā ata evācetaso manda-mataya enaṃ na paśyanti
 

Madhusūdana


paśyanti jñāna-cakṣuṣa ity etad vivṛṇoti yatanta iti | ātmani sva-buddhāv avasthitaṃ pratiphalitam enam ātmānam yatanto dhyānādibhiḥ prayatamānā yogina eva paśyanti | co ‚vadhāraṇe | yatamānā apy akṛtātmāno yajñādibhir aśodhitāntaḥ-karaṇā ata evācetaso viveka-śūnyā nainaṃ paśyantīti vimūḍhā nānupaśyantīty etad vivaraṇam
 

Viśvanātha


te ca vivekino yatamānā yogina evety āha yatanta iti | akṛtātmāno ‚śuddha-cittāḥ
 

Baladeva


jñāna-cakṣuṣaḥ paśyanti ity etad vivṛṇvan durjñānatāṃ tasyāh yatanta iti | kecid yogino yatamānāḥ śravaṇādy-upāyān anutiṣṭhanta ātmani śarīre ‚vasthitam enam ātmānaṃ paśyanti | kecid yatamānā apy akṛtātmāno ‚nirmala-cittā ato ‚vacetaso ‚nudita-viveka-jñānā enaṃ na paśyantīti durjñeyam ātma-tattvam ity arthaḥ
 
 



Both comments and pings are currently closed.