BhG 15.10

utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃguṇānvitam
vimūḍhā nānupaśyanti paśyanti jñāna-cakṣuṣaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


vimūḍhāḥ (those bewildered) utkrāmantam (him who is leaving) sthitam vā api (or him who stays) bhuñjānam vā (or him who enjoys) guṇānvitam (who is endowed in guṇas) na anupaśyanti (they do not see),
jñāna-cakṣuṣaḥ (those whose eye is knowledge) [tam] (him) paśyanti (they see).

 

grammar

utkrāmantam utkrāmant (ut-kram – to go out, to die, to cross over) PPr 2n.1 m.him who is leaving;
sthitam sthita (sthā – to stand) PP 2n.1 n.him who stays;
av.or, and, on the other side, but even if, however;
api av.although, moreover, besides, even;
bhuñjānam bhuñjāna (bhuj – to eat, to enjoy) PPr 2n.1 m.him who enjoys;
av.or, and, on the other side, but even if, however;
guṇānvitam guṇa-anvita 2n.1 m.; TP: guṇair anvitam itiwho is endowed in guṇas (from: grah – to take, guṇa – quality, virtue, thread; anu-i – to go along, PP anv-ita – endowed: with what? – requires instrumental);
vimūḍhāḥ vimūḍha (vi-muh – to become confused, bewildered, stupefied) PP 1n.3 m. bewildered, fools (regarding what? – requires locative);
na av.not;
anupaśyanti anu-dṛś (to see po kolei) Praes. P 1v.3they see;
paśyanti dṛś (to see) Praes. P 1v.3they see;
jñāna-cakṣuṣaḥ jñāna-cakṣuḥ 1n.3 m.; BV: yeṣāṁ cakṣur jñānam asti tewhose eye is knowledge (from: jñā – to know, to understand, jñāna – knowledge, wisdom, intelligence; cakṣ – to see, to look at, caku – sight, look, eye);

 

textual variants


utkrāmantaṁ sthitaṁ vāpi tiṣṭhataṁ tam utkrāmaṁtaṁ vā / tiṣṭhatam utkrāmaṁtaṁ vā / utkrāmantaṁ sthitaṁ cāpi (him who stays or is leaving / him who stays or is leaving / him who is leaving or even stays);
vā → ca (and);
jñāna-cakṣuṣaḥ → jñāna-cakṣuṣā (with the eye knowledge);
 
 



Śāṃkara


evaṃ deha-gataṃ dehāt—
utkrāmantaṃ dehaṃ pūrvopāttaṃ parityajantaṃ sthitaṃ vāpi dehe tiṣṭhantaṃ bhuñjānāṃ vā śabdādīṃś copalabhamānaṃ guṇānvitaṃ sukha-duḥkha-mohādyair guṇair anvitam anugataṃ saṃyuktam ity arthaḥ | evaṃ-bhūtam apy enam atyanta-darśana-gocara-prāptaṃ vimūḍhā dṛṣṭādṛṣṭa-viṣaya-bhoga-balākṛṣṭa-cetas tayānekadhā mūḍhā nānupaśyanti | aho kaṣṭaṃ vartate ity anukrośati ca bhagavān | ye tu punaḥ pramāṇa-janita-jñāna-cakṣuṣas ta enaṃ paśyanti jñāna-cakṣuṣo vivikta-dṛṣṭaya ity arthaḥ
 

Rāmānuja


evaṃ guṇānvitaṃ sattvādiguṇamayaprakṛtipariṇāmaviśeṣamanuṣyatvādisaṃsthānapiṇḍasaṃsṛṣṭam, piṇḍaviśeṣād utkrāmantaṃ piṇḍaviśeṣe ‚vathitaṃ vā, guṇamayān viṣayān bhuñjānaṃ vā kadācid api prakṛtipariṇāmaviśeṣamanuṣyatvādipiṇḍād vilakṣaṇaṃ jñānaikākāraṃ vimūḍhā nānupaśyanti / vimūḍhāḥ manuṣyatvādipiṇḍātmatvābhimāninaḥ / jñānacakṣuṣas tu piṇḍātmavivekaviṣayajñānavantaḥ sarvāvastham apy enaṃ viviktākāram eva paśyanti
 

Śrīdhara


nanu kārya-kāraṇa-saṅghāta-vyatirekeṇa evambhūtam ātmānaṃ sarve ‚pi kiṃ na paśyanti | tatrāha utkrāmantam iti | utkrāmantaṃ dehād dehāntaraṃ gacchantaṃ tasminn eva dehe sthitaṃ vā viṣayān bhuñjānaṃ vā guṇānvitam indriyādi-yuktaṃ jīvaṃ vimūḍhā nānupaśyanti nālokayanti | jñānam eva cakṣur yeṣāṃ te vivekinaḥ paśyanti
 

Madhusūdana


evaṃ deha-gataṃ darśana-yogayam api dehāt utkrāmantam iti | utkrāmantaṃ dehāntaraṃ gacchantaṃ pūrvasmāt, sthitaṃ vāpi tasminn eva dehe, bhuñjānaṃ vā śabdādīn viṣayān | guṇānvitam sukha-duḥkha-mohātmakair guṇair anvitam | evaṃ sarvāsv avasthāsu darśana-yogyam apy enaṃ vimūḍhā dṛṣṭādṛṣṭa-viṣaya-bhoga-vāsanākṛṣṭa-cetastayātmānātma-vivekāyogyā nānupaśyanti | aho kaṣṭaṃ vartata ity ajñān anukrośati bhagavān | ye tu pramāṇa-janita-jñāna-cakṣuṣo vivekinas ta eva paśyanti
 

Viśvanātha


nanu yamād dehān niṣkrāmati yasmin dehe vā tiṣṭhati tatra sthitvā vā yathā bhogān bhuṅkte ity evaṃ viśeṣaṃ nopalabhāmahe | tatrāha utkrāmantaṃ dehānn niṣkrāmantaṃ, sthitaṃ dehāntare vartamānaṃ ca viṣayān bhuñjānaṃ ca guṇānvitam indiryādi-sahitaṃ vimūḍhā avivekinaḥ jñāna-cakṣuṣo vivekinaḥ
 

Baladeva


evaṃ śarīrasthatvenānubhavayogyam avivekinas tam ātmānaṃ nānubhavantīty āha ud iti | śarīrād utkrāmantaṃ tatraiva sthitaṃ vā sthitvā viṣayān bhuñjānaṃ vā guṇānvitaṃ sukha-duḥkha-mohair indiryādibhir vānvitaṃ yuktam anubhava-yogyam apy ātmānaṃ vimūḍhāś cirantana-jñāna-cakṣuṣo viveka-jñāna-netrās tu taṃ paśyanti | śarīrādi-viviktam anubhavanti
 
 



Both comments and pings are currently closed.