BhG 14.22

śrī-bhagavān uvāca
prakāśaṃ ca pravṛttiṃ ca moham eva ca pāṇḍava
na dveṣṭi saṃpravṛttāni na nivṛttāni kāṅkṣati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


śrī-bhagavān (the glorious Lord) uvāca (he spoke):
he pāṇḍava (O son of Pāṇḍu!),
[yaḥ] (he who) prakāśam ca (and enlightment) pravṛttim ca (and activity) moham eva ca (and even bewilderment) [etāni] sampravṛttāni (when they occur) na dveṣṭi (he does not hate),
[yaḥ] (he who) [etāni] nivṛttāni (when they stop) na kāṅkṣati (he does not desire),

 

grammar

śrī-bhagavān śrī-bhagavant 1n.1 m.; TP: śriyā yukto bhagavān itithe Lord united with majesty (from: śrī – lustre, majesty, fortune; bhaj – to share, to love, to rejoice, to worship, bhaga – a share, good fortune, opulence; -mant / -vant – suffix denoting one who possesses, bhagavant – who possesses opulence);
uvāca vac (to speak) Perf. P 1v.1he spoke;
prakāśam prakāśa 2n.1 m.light, manifested, illuminated, enlightment (from: pra-kāś – to become visible, to shine);
ca av.and;
pravṛttim pravṛtti 2n.1 f.activity (from: pra-vṛt – to start to act, to surpass);
ca av.and;
moham moha 2n.1 m.bewilderment, confusion (from: muh – to become confused, bewildered, stupefied);
eva av.certainly, just, merely;
ca av.and;
pāṇḍava pāṇḍava 8n.1 m.O son of Pāṇḍu (from: pāṇḍu – white, pale);
na av.not;
dveṣṭi dviṣ (to hate) Praes. P 1v.1he hates;
saṁpravṛttāni sam-pra-vṛtta (sam-pra-vṛt – to start to act, to surpass) PP 2n.3 n.when they occur;
na av.not;
nivṛttāni ni-vṛtta (ni-vṛt – to stop, to turn back) PP 2n.3 n.when they stop;
kāṅkṣati kāṅkṣ (to desire, to expect) Praes. P 1v.1he desires;

 

textual variants


moham → moha (bewilderment);
saṁpravṛttānisaṁnivṛttāni (zaheldch);
na nivṛttāni nivṛttāni na (when they stop [he] does not [hate]);
 
 



Śāṃkara


guṇātītasya lakṣaṇaṃ guṇātītatvopāyaṃ cārjunena pṛṣṭo’smin śloke praśna-dvayārthaṃ prativacanaṃ bhagavān uvāca | yat tāvat kair liṅgair yukto guṇātīto bhavatīti tat śṛṇu—

prakāśaṃ ca sattvakāryaṃ pravṛttiṃ ca rajaḥkāryaṃ moham eva ca tamaḥkāryam ity etāni na dveṣṭi saṃpravṛttāni samyagviṣayabhāvena udbhūtāni—mama tāmasaḥ pratyayo jātaḥ, tenāhaṃ mūḍhaḥ | tathā rājasī pravṛttir mama utpannā duḥkhātmikā, tenāhaṃ rajasā pravartitaḥ pracalitaḥ svarūpāt | kaṣṭaṃ mama vartate yo’yaṃ matsvarūpāvasthānāt bhraṃśaḥ | tathā sāttviko guṇaḥ prakāśātmā māṃ vivekitvam āpādayan sukhe ca sajayan badhnātīti tāni dveṣṭy asamyag-darśitvena | tat evaṃ guṇātīto na dveṣṭi saṃpravṛttāni | yathā ca sāttvikādipuruṣaḥ sattvādikāryāṇi ātmānaṃ prati prakāśya nivṛttāni kāṅkṣati, na tathā guṇātīto nivṛttāni kāṅkṣatīty arthaḥ | etat na parapratyakṣaṃ liṅgam | kiṃ tarhi ? svātmapratyakṣatvāt ātmārtham eva etat lakṣaṇam | na hi svātmaviṣayaṃ dveṣamākāṅkṣāṃ vā paraḥ paśyati

 

Rāmānuja


ātmavyatirikteṣu vastvaniṣṭeṣu saṃpravṛttāni sattvarajastamasāṃ kāryāṇi prakāśapravṛttimohākhyāni yo na dveṣṭi, tathā ātmavyatirikteṣv iṣṭeṣu vastuṣu tāny eva nivṛttāni na kāṅkṣati
 

Śrīdhara


sthita-prajñasya kā bhāṣā [Gītā 2.54] ity ādinā dvitīye ‚dhyāye pṛṣṭam api dattottaram api punar viśeṣa-bubhūtsayā pṛcchatīti jñātvā prakārāntareṇa tasya lakṣaṇādikaṃ śrī-bhagavān uvāca prakāśaṃ cety ādi ṣaḍbhiḥ | tatraikena lakṣaṇam āha prakāśam iti | prakāśaṃ ca sarva-dvāreṣu dehe ‚sminn iti pūrvoktaṃ sattva-kāryam | pravṛttiṃ ca rajaḥ-kāryam | mohaṃ ca tamaḥ-kāryam | upalakṣaṇam etat sattvādīnām | sarvāṇy api yathāyathaṃ sampravṛttāni svataḥ-prāptāni santi duḥkha-buddhyā yo na dveṣṭi | nivṛttāni ca santi sukha-buddhyā yo na kāṅkṣati, guṇātītaḥ sa ucyate iti caturthenānvayaḥ
 

Madhusūdana


sthita-prajñasya kā bhāṣā [Gītā 2.54] ity ādinā pṛṣṭam api prajahāti yadā kāmān [Gītā 2.55] ity ādinā dattottaram api punaḥ prakārāntareṇa bubhūtsamānaḥ pṛcchatīty avadhāya prakārāntareṇa tasya lakṣaṇādikaṃ śrī-bhagavān uvāca prakāśaṃ cety ādi pañcabhiḥ ślokaiḥ | yas tāvat kair liṅgair yukto guṇātīto bhavatīti praśnas tasyottaraṃ śṛṇu | prakāśaṃ ca sarva-kāryaṃ | pravṛttiṃ ca rajaḥ-kāryam | mohaṃ ca tamaḥ-kāryam | upalakṣaṇam etat | sarvāṇy api guṇa-kāryāṇi yathāyathaṃ sampravṛttāni sva-sāmagrī-vaśād udbhūtāni santi duḥkha-rūpāṇy api duḥkha-buddhyā yo na dveṣṭi | tathā vināśa-sāmagrī-vaśān nivṛttāni tāni sukha-rūpāṇy api santi sukha-buddhyā yo na kāṅkṣati na kāmayate svapnavan mithyātva-niścayāt | etādṛśa-dveṣa-rāga-śūnyo yaḥ sa guṇātīta ucyata iti caturtha-śloka-gatenānvayaḥ | idaṃ ca svātma-pratyakṣaṃ lakṣaṇaṃ svārtham eva na parārtham | na hi svāśritau dveṣa-tad-abhāvau rāga-tad-abhāvau ca paraḥ pratyetum arhati
 

Viśvanātha


tatra kair liṅgair guṇātīto bhavatīti prathama-praśnasyottaram āha prakāśaṃ ca sarva-dvāreṣu dehe ‚smin prakāśa upajāyate iti sattva-kāryam | pravṛttiṃ ca rajaḥ-kāryam | mohaṃ ca tamaḥ-kāryam | upalakṣaṇam etat sattvādīnām | sarvāṇy api yathāyathaṃ sampravṛttāni svataḥ-prāptāni duḥkha-buddhyā yo na dveṣṭi | guṇa-kāryāṇy etāni nivṛttāni ca sukha-buddhyā yo na kāṅkṣati, sa guṇātīta ucyate iti caturthenānvayaḥ | sampravṛttānīti klīb-antam ārṣam
 

Baladeva


yadyapi sthita-prajñasya kā bhāṣā ity ādinā pṛṣṭam idaṃ prajahāti yadā kāmān ity ādinottaritaṃ ca, tathāpi viśeṣa-jijñāsayā pṛcchatīti vidhāntareṇa tasya lakṣāṇādīny āha bhagavān prakāśaṃ cety ādi pañcabhiḥ | tatraikena lakṣaṇaṃ sva-saṃvedyam āha prakāśaṃ sattva-kāryaṃ pravṛttiṃ rajaḥ-kāryaṃ mohaṃ tamaḥ-kāryaṃ etāni trīṇi sampravṛttāny utpādaka-sāmagrī-vaśāt prāptāni duḥkha-rūpāṇy api duḥkha-buddhyā yo na dveṣṭi, vināśaka-sāmagrī-vaśān nivṛttāni vinaṣṭāni tāni sukha-rūpāny api sukha-buddhyā yo nākāṅkṣati, etādṛśa-dveṣa-rāga-śūnyo guṇātītaḥ sa ucyate iti caturthenānvayaḥ | svagatau dveṣa-tad-abhāvau rāga-tad-abhāvau ca paro na veditum arhatīti sva-saṃvedyam idaṃ lakṣaṇam
 
 



Both comments and pings are currently closed.