BhG 14.18

ūrdhvaṃ gacchanti sattva-sthā madhye tiṣṭhanti rājasāḥ
jaghanya-guṇa-vṛtta-sthā adho gacchanti tāmasāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


sattva-sthāḥ (situated in sattva) ūrdhvam (upward) gacchanti (they go),
rājasāḥ (rajasic) madhye (in the middle) tiṣṭhanti (they stay),
jaghanya-guṇa-vṛtta-sthāḥ (those situated in the lowest guṇa) tāmasāḥ (tamasic) adhaḥ (downward) gacchanti (they go).

 

grammar

ūrdhvam av.upward (from: vṛdh – to grow, ūrdhva – upper, high);
gacchanti gam (to go) Praes. P 1v.3 they go;
sattva-sthāḥ sattva-stha 1n.3 m.; ye sattve tiṣṭhanti tethose situated in sattva (from: as – to be, PPr sant – being, existing, true, the essence, abst. sattva – being, essence, wisdom, spirit, one of the three guṇas; sthā – to stand, stha – suffix: being in);
madhye madhya 7n.1 n.in the middle, inside;
tiṣṭhanti sthā (to stand) Praes. P 1v.3they stay;
rājasāḥ rājasa 1n.3 m. related to rajas, rajasic (from: rañj – to be dyed, be excited, be delighted, rajas coloured, dust, passion, one of the three guṇas);
jaghanya-guṇa-vṛtta-sthāḥ jaghanya-guṇa-vṛtta-stha 1n.3 m.; ye jaghanyasya guṇasya vṛttau tiṣṭhanti tethose situated in the lowest guṇa (from: jaghana – buttocks, loins, jaghanya – lowest, worst, latest; grah – to take, guṇa – quality, virtue, thread; vṛt – to move, to happen, to act, PP vṛtta – set in motion; sthā – to stand, stha – suffix: being in);
adhaḥ av.downward;
gacchanti gam (to go) Praes. P 1v.3 they go;
tāmasāḥ tāmasa 1n.3 m. related to tamas, tamasic (from: tam – to choke, to faint, to perish, to stop; tamas – darkness, gloom, dullness, passivity, one of the three guṇas);

 

textual variants


sattva-sthā → sattvena (by sattva);
jaghanya-guṇa-vṛtta-sthā → jaghanya-guṇa-vṛtti-sthā (those situated in the lowest guṇa);
 
 



Śāṃkara


kiṃ ca—
ūrdhvaṃ gacchanti devalokādiṣūtpadyante sattva-sthāḥ sattva-guṇa-vṛtta-sthāḥ | madhye tiṣṭhanti manuṣyeṣūtpadyante rājasāḥ | jaghanya-guṇa-vṛtta-sthā jaghanyaś cāsau guṇaś ca jaghanya-guṇas tamaḥ, tasya vṛttaṃ nidrālasyādi, tasmin sthitāḥ jaghanya-guṇa-vṛtta-sthāḥ mūḍhāḥ adho gacchanti paśv-ādiṣūtpadyante tāmasāḥ
 

Rāmānuja


evam uktena prakāreṇa sattvasthā ūrdhvaṃ gacchanti krameṇa saṃsārabandhān mokṣaṃ gacchanti / rajasaḥ svargādiphalalobhakaratvād rājasāḥ phalasādhanabhutaṃ karmānuṣṭhāya tatphalam anubhūya punar api janitvā tad eva karmānutiṣṭhantīti madhye tiṣṭhanti / punarāvṛttirūpatayā duḥkhaprāyam eva tat / tāmasās tu jaghanyaguṇavṛttisthā uttarottaranikṛṣṭatamoguṇavṛttiṣu sthitā adho gacchanti antyatvam, tatas tiryaktvam, tataḥ krimikīṭādijanma, sthāvaratvam, tato ‚pi gulmalatātvam, tataś ca śilākāṣṭhaloṣṭatṛṇāditvaṃ gacchantītyarthaḥ
 

Śrīdhara


idānīṃ sattvādi-vṛtti-śīlānāṃ phala-bhedam āha ūrdhvam iti | sattva-sthāḥ sattva-vṛtti-pradhānāḥ | ūrdhvaṃ gacchanti sattvotkarṣa-tāratamyād uttarottaraṇataguṇānandān manuṣya-gandharva-pitṛdevādi-lokān satya-loka-paryantān prāpnuvantīty arthaḥ | rājasās tu tṛṣṇādy-ākulā madhye tiṣṭhanti | manuṣya-loka eva utpadyante | jaghanyo nikṛṣṭas tamo-guṇaḥ | tasya vṛttiḥ pramāda-mohādiḥ | atra sthitā adhogacchanti | tamaso vṛtti-tāratamyāt tāmisrādiṣu nirayeṣu utpadyante
 

Madhusūdana


idānīṃ sattvādi-vṛtta-sthānāṃ prāg-uktam eva phalam ūrdhva-madhyādho-bhāvenāha ūrdhvam iti | atra tṛtīye guṇe vṛtta-śabda-yogād ādyayor api vṛttam eva vivakṣitam | tena sattvasthāḥ sattva-vṛtte śāstrīye jñāne karmaṇi ca niratā ūrdhvaṃ satya-loka-paryantaṃ deva-lokaṃ gacchanti te deveṣūtpadyante jñāna-karma-tāratamyena | tathā madhye manuṣya-loke puṇya-pāpa-miśre tiṣṭhanti na tūrdhvaṃ gacchanty adho vā manuṣyeṣūtpadyante rājasā rajo-guṇa-vṛtte lobhādi-pūrvake rājase karmaṇi niratāḥ | jaghanya-guṇa-vṛttasthā jaghanyasya guṇa-dvayāpekṣayā paścād-bhāvino nikṛṣṭasya tamaso guṇasya vṛtte nidrālasyādau sthitā adho gacchanti paścādiṣūtpadyante | kadācij jaghanya-guṇa-vṛtta-sthāḥ sāttvikā rājasāś ca bhavanty ata āha tāmasāḥ sarvadā tamaḥ-pradhānāḥ | itareṣāṃ kadācit tad-vṛtta-sthatve ‚pi na tat-pradhānateti bhāvaḥ
 

Viśvanātha


sattva-sthāḥ sattv-tāratamyenordhvaṃ satya-loka-paryantam | madhye manusya-loka eva | jaghanyaś cāsau guṇaś ceti tasya vṛttiḥ pramādālasyādis tatra sthitā adho gacchanti narakaṃ yānti
 

Baladeva


atha sattvādi-vṛtti-niṣṭhānāṃ tāny eva phalāny ūrdhva-madhyādho-bhāvenāha ūrdhvam iti | tamasi vṛtti-śabdād itarayoś ca vṛttir vivakṣitā | sattvasthāḥ sattva-vṛtti-niṣṭhāḥ sattva-tāratamyenordhvaṃ satyaloka-paryantaṃ gacchanti | rājasā rajo-vṛtti-niṣṭhā madhye puṇya-pāpa-miśrite manuṣya-loke tiṣṭhanti | manuṣyā eva bhavanti rajas-tāratamyena | jaghanyaḥ sattva-rajo ‚pekṣayā nikṛṣṭo yo guṇas tamaḥ-saṃjñas tad-vṛttau pramādādau sthitās tv adho gacchanti tamas-tāratamyena paśu-pakṣi-sthāvarādi-yoniṃ labhante | tāmasā ity uktis teṣāṃ sarvadā tamasi sthitiṃ vyanakti
 
 



Both comments and pings are currently closed.