BhG 14.17

sattvāt saṃjāyate jñānaṃ rajaso lobha eva ca
pramāda-mohau tamaso bhavato
jñānam eva ca

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


sattvāt (from sattva) jñānam (knowledge) sañjāyate (it is generated),
rajasaḥ (from rajas) lobha eva ca (certainly greed) [sañjāyate] (it is generated),
tamasaḥ (from tamas) ajñānam (ignorance) pramāda-mohau eva ca (and just madness and bewilderment) bhavataḥ (they become).

 

grammar

sattvāt sattva (as – to be, PPr sant – being, existing, true, the essence) abst. 5n.1 n.from being, from essence, from sattva;
saṁjāyate sam-jan (to be born together) Praes. Ā 1v.1it is generated;
jñānam jñāna 1n.1 n. knowledge, wisdom (from: jñā – to know, to understand);
rajasaḥ rajas 5n.1 n. from rajas; coloured, dust, passion (from: rañj – to be dyed, be excited, be delighted);
lobhaḥ lobha 1n.1 m.greed, covetousness (from: lubh – to be greedy);
eva av.certainly, just, merely;
ca av.and;
pramāda-mohau pramāda-moha 1n.2 m.; DV: pramādaś ca mohaś cetimadness and bewilderment (from: pra-mad – to enjoy, to delight, to delude, pramāda madness, zabawa; muh – to become confused, bewildered, stupefied, moha – perplexity, loss of consciousness, bewilderment, error);
tamasaḥ tamas 5n.1 n.from darkness, gloom, dullness, passivity, one of the three guṇas (from: tam – to choke, to faint, to perish, to stop);
bhavataḥ bhū (to be) Praes. P 1v.2they become;
ajñānam a-jñāna 1n.1 n. ignorance (from: jñā – to know, to understand);
eva av.certainly, just, merely;
ca av.and;

 

textual variants


lobha → moha (bewilderment);
tamaso bhavato → jāyetāṁ tamaso / jāyete tamaso / tamasau jāyete / tapaso jāyete (z tamas niechaj rodzą się / z tamas rodzą się / tamasowe powstają / z żaru powstają);
 
 



Śāṃkara


kiṃ ca, guṇebhyo bhavati—
sattvāl labdhātmakāt saṃjāyate samutpadyate jñānam, rajaso lobha eva ca, pramāda-mohau ca ubhau tamaso bhavataḥ, ajñānam eva ca bhavati
 

Rāmānuja


tad adhikasattvādijanitaṃ nirmalādiphalaṃ kim ity atrāha
evaṃ paramparayā jātād adhikasattvād ātmayāthātmyāparokṣyarūpaṃ jñānaṃ jāyate / tathā pravṛddhād rajasaḥ svargādiphalalobho jāyate / tathā pravṛddhāc ca tamasaḥ pramādaḥ anavadhānanimittā asatkarmaṇi pravṛttiḥ; tataś ca mohaḥ viparītajñānam; tataś cādhikataraṃ tamaḥ; tataś cājñānam jñānābhāvaḥ
 

Śrīdhara


tatraiva hetum āha sattvād iti | sattvāj jñānaṃ sañjāyate | ataḥ sāttvikasya karmaṇaḥ prakāśa-bahulaṃ sukhaṃ phalaṃ bhavati | rajaso lobho jāyate | tasya ca duḥkha-hetutvāt tat-pūrvakasya karmaṇo duḥkhaṃ phalaṃ bhavati | tamasas tu pramāda-mohājñānāni bhavanti | tatas tāmasasya karmaṇo ‚jñāna-prāpakaṃ phalaṃ bhavatīti yuktam evety arthaḥ
 

Madhusūdana


etādṛśa-phala-vaicitrye pūrvoktam eva hetum āha sattvād iti | sarva-karaṇa-dvārakaṃ prakāśa-rūpaṃ jñānaṃ sattvāt saṃjāyate | atas tad-anurūpaṃ sāttvikasya karmaṇaḥ prakāśa-bahulaṃ sukhaṃ phalaṃ bhavati | rajaso lobho viṣaya-koṭi-prāptyāpi nivartayitum aśakyo ‚bhilāṣa-viśeṣo jāyate | tasya ca nirantaram upacīyamānasya pūrayitum aśakyasya sarvadā duḥkha-hetutvāt tat-pūrvakasya rājasasya karmaṇo duḥkhaṃ phalaṃ bhavati | evaṃ pramāda-mohau tamasaḥ sakāśād bhavato jāyete | ajñānam eva ca bhavati | eva-kāraḥ prakāśa-pravṛtti-vyāvṛtty-arthaḥ | atas tāmasasya karmaṇas tāmasam ajñānādi-prāyam eva phalaṃ bhavatīti yuktam evety arthaḥ | atra cājñānam aprakāśaḥ | pramādo mohaś cāprakāśo ‚pravṛttiś cety atra vyākhyātau
 

Viśvanātha


no commentary up to the verse BhG 14.18
 

Baladeva


īdṛk-phala-vaicitrye prāg uktam eva hetum āha sattvād iti | sattvāt prakāśa-lakṣaṇaṃ jñānaṃ jāyate | ataḥ sāttvikasya karmaṇaḥ prakāśa-pracuraṃ sukhaṃ phalam | rajaso lobhas tṛṣṇā-viśeṣo yo viṣayakoṭibhir apy abhisevitair duṣpūras tasya ca duḥkha-hetutvāt tat-pūrvakasya karmaṇo duḥkha-pracuraṃ kiñcit sukhaṃ phalam | tamasas tu pramādādīni bhavanty atas tat-pūrvakasya karmaṇo ‚caitanya-pracuraṃ duḥkham eva phalam
 
 



Both comments and pings are currently closed.