BhG 14.14

yadā sattve pravṛddhe tu pralayaṃ yāti deha-bhṛt
tadottama-vidāṃ lokān amalān pratipadyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yadā tu (but if) sattve pravṛddhe (when sattva is grown) deha-bhṛt (who holds a body) pralayam (to death) yāti (he goes),
tadā (then) [saḥ] (he) uttama-vidām (of those who know the supreme) amalān lokān (spotless worlds) pratipadyate (he attains).

 

grammar

yadā av.when (correlative of: tadā – at that time, then);
sattve sattva (as – to be, PPr sant – being, existing, true, the essence) abst. 7n.1 n. loc.abs.when sattva, being, essence, wisdom, spirit;
pravṛddhe pra-vṛddha (vṛdh – to grow) PP 7n.1 n. loc.abs.when it is grown, when it is powerful;
tu av.but, then, or, and;
pralayam pralaya 2n.1 m.annihilation, dissolution, end, death (from: pra- – to dissolve, to vanish);
yāti (to go) Praes. P 1v.1he goes, he attains;
deha-bhṛt deha-bhṛt 1n.1 m.; yo dehaṁ bibharti saḥ – who holds a body (from: dih – to anoint, to smear, deha – a form, shape, body; bhṛ – to bear, to carry, to hold, bhṛt – suffix: bearer, holder);
tadā av.at that time, then;
uttama-vidām uttama-vit 6n.3 m.; ye uttamaṁ viduḥ teof those who know the supreme (from: ut-tama – uppermost, highest, superlative of: ud – upwards, above; vid – to know, to understand, -vit – suffix: who knows);
lokān loka 2n.3 m.worlds;
amalān a-mala 2n.3 m. spotless, pure (from: mala – impurity, dirt, filth);
pratipadyate prati-pad (to enter, to attain) Praes. 1v.1he attains;

 

textual variants


pravṛddhevivṛddhe / pravṛtte (whe it is grown / when it works);
yāti → yāṁti (they go);
tadottama-vidāṁ lokān tadottama-vidāṁl lokān / tatrottama-vidāṁ lokān / tatottama-vidāṁ lokān (then the worlds of those who know the supreme / there the worlds of those who know the supreme / O dear, the worlds of those who know the supreme);
amalān → namalān / nirmalān / acalān (not filthy / without impurities / motionless);
 
 



Śāṃkara


maraṇa-dvāreṇāpi yat phalaṃ prāpyate, tad api saṅga-rāga-hetukaṃ sarvaṃ gauṇam eveti darśayan āha—
yadā sattve pravṛddha udbhūte tu pralayaṃ maraṇaṃ yāti pratipadyate deha-bhṛd ātmā, tadottama-vidāṃ mahad-ādi-tattva-vidām ity etat | lokān amalān mala-rahitān pratipadyate prāpnotīty etat
 

Rāmānuja


yadā sattvaṃ pravṛddhaṃ tadā, sattve pravṛddhe dehabhṛt pralayaṃ maraṇaṃ yāti cet, uttamavidām uttamatattvavidām ātmayāthātmyavidām lokān samūhān amalān malarahitān ajñānarahitān, pratipadyate prāpnoti / sattve pravṛddhe tu mṛtaḥ ātmavidāṃ kuleṣu janitvā ātmayāthātmyajñānasādhaneṣu puṇyakarmasv adhikarotīty uktaṃ bhavati
 

Śrīdhara


maraṇa-samaya eva vivṛddhānāṃ sattvādīnāṃ phala-viśeṣam āha yadeti dvābhyām | sattva pravṛddhe sati yadā jīvo mṛtyuṃ prāpnoti tadā uttamān hiraṇyagarbhādīn vidanti upāsata ity uttama-vidaḥ teṣāṃ ye amalāḥ prakāśamayā lokāḥ sukhopabhoga-sthāna-viśeṣās tān pratipadyate prāpnoti
 

Madhusūdana


idānīṃ maraṇa-samaye vivṛddhānāṃ sattvādīnāṃ phala-viśeṣam āha yadeti dvābhyām | sattve pravṛddhe sati yadā pralayaṃ mṛtyuṃ yāti prāpnoti deha-bhṛd dehābhimānī jīvaḥ, tadottamā ye hiraṇyagarbhādayas tad-vidāṃ tad-upāsakānāṃ lokān deva-sukhopabhoga-sthāna-viśeṣān amalān rajas-tamo-mala-rahitān pratipadyate prāpnoti
 

Viśvanātha


pralayaṃ yāti mṛtyuṃ prāpnoti | tadā uttamaṃ vindanti labhanta ity uttama-vido hiraṇya-garbhādy-upāsakās teṣāṃ lokān amalān sukha-pradān
 

Baladeva


mṛti-kāle vivṛddhānāṃ guṇānāṃ phala-viśeṣān āha yad eti dvābhyām | sattve pravṛddhe sati yadā deha-bhṛj jīvaḥ pralayaṃ yāti mriyate, tadottama-vidāṃ hiraṇya-garbhādy-upāsakānāṃ lokān divya-bhogopetān pratipadyate labhate | amalān rajas-tamo-mala-hīnān
 
 



Both comments and pings are currently closed.