BhG 14.12

lobhaḥ pravṛttir ārambhaḥ karmaṇām aśamaḥ spṛhā
rajasy etāni jāyante vivṛddhe bharata-rṣabha

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he bharata-rṣabha (O best of the Bharatas!),
lobhaḥ (greed) pravṛttiḥ (activity) karmaṇām ārambhaḥ (beginning of actions) aśamaḥ (restlessness) spṛhā [iti] (longing).
etāni (they) rajasi vivṛddhe (when rajas is grown) jāyante (they are generated).
 

grammar

lobhaḥ lobha 1n.1 m.greed, covetousness (from: lubh – to be greedy);
pravṛttiḥ pravṛtti 1n.1 f.activity (from: pra-vṛt – to start to act, to surpass);
ārambhaḥ ārambha 1n.1 m.beginning, undertaking (from: ā-rabh – to reach, to undertake, to begin);
karmaṇām karman 6n.3 n.of activities (from: kṛ – to do);
aśamaḥ a-śama 1n.1 m.restlessness (from: śam – to calm, to put to an end, to destroy);
spṛhā spṛhā 1n.1 f. eager desire, longing for, envy (from: spṛh – to desire to obtain, to long for);
rajasi rajas 7n.1 n. loc.abs.when rajas, coloured, dust, passion (from: rañj – to be dyed, be excited, be delighted);
etāni etat sn. 1n.3 n.te;
jāyante jan (to be born, to arise) Praes. Ā 1v.3they are generated;
vivṛddhe vi-vṛddha (vṛdh – to grow) PP 7n.1 n. loc.abs.when it is grown, when it is powerful;
bharata-rṣabha bharata-rṣabha 8n.1 m.; TP: bharatāṇām ṛṣabha itiO best of the Bharatas (from: bhṛ – to hold or bharata – king Bharata, maintained, actor, in plural – the descendants of Bharata; ṛṣabha – bull, the best of any kind);

 

textual variants


lobhaḥ pravṛttirlobha-pravṛttir (greed and activity);
karmaṇām aśamaḥ spṛhākarmaṇo manasaḥ spṛhā / karmaṇām aśamaś ca tṛṭ? (actions, longing of the mind / [beginning of] activities, restlessness and ?);
vivṛddhepravṛddhe (when it is grown);
bharata-rṣabha → kuru-naṁdana (O delight of the Kurus);
 
 



Śāṃkara


rajasa udbhūtasyedaṃ cihnaṃ—
lobhaḥ para-dravyāditsā | pravṛttiḥ pravartanam | sāmānya-ceṣṭā ārambhaḥ | kasya ? karmaṇām | aśamo’nupaśamaḥ harṣa-rāgādi-pravṛttiḥ | spṛhā sarva-sāmānya-vastu-viṣayā tṛṣṇā | rajasi guṇe vivṛddha etāni liṅgāni jāyante | he bharatarṣabha
 

Rāmānuja


lobhaḥ svakīyadravyasyātyāgaśīlatā; pravṛttiḥ prayojanam anuddiśyāpi calanasvabhāvātā; ārambhaḥ karmaṇām phalasādhanabhūtānāṃ karmaṇām ārambhaḥ; aśamaḥ indriyānuratiḥ; spṛhā viṣayecchā / etāni rajasi pravṛddhe jāyante / yadā lobhādayo vartante, tadā rajaḥ pravṛddham iti vidyād ityarthaḥ
 

Śrīdhara


kiṃ ca lobha iti | lobho dhanādy-āgame jāyamāne ‚pi punaḥ punar vardhamāno ‚bhilāṣaḥ | pravṛttir nityaṃ kurvad-rūpatā | karmaṇām ārambho mahā-gṛhādi-nirmāṇodyamaḥ | aśama idaṃ kṛtvā idaṃ kariṣyāmi ity ādi saṅkalpa-vikalpānuparamaḥ | spṛhā uccāvaceṣu dṛṣṭa-mātreṣu vastuṣu itas tato jighṛkṣā | rajasi vivṛddhe saty etāni liṅgāni jāyante | etais tamaso vivṛddhir jāānīyād ity arthaḥ
 

Madhusūdana


mahati dhanāgame jāyamāne ‚py anukṣaṇaṃ vardhamānas tad-abhilāṣo lobhaḥ sva-viṣaya-prāpsya-nivartya icchā-viśeṣa iti yāvat | pravṛttir nirantaraṃ prayata-mānasā | ārambhaḥ karmaṇāṃ bahu-vitta-vyayāyāsa-karāṇāṃ kāmya-niṣiddha-laukika-mahā-gṛhādi-viṣayāṇāṃ vyāpārāṇām udyamaḥ | aśama idaṃ kṛtvedaṃ kariṣyāmīti saṅkalpa-pravāhānuparamaḥ | spṛhoccāvaceṣu para-dhaneṣu dṛṣṭa-mātreṣu yena kenāpy upāyenopāditsā | rajasi rāgātmake vivṛddha etāni rāgātmakāni liṅgāni jāyante | he bharatarṣabha ! etair liṅgair vivṛddhaṃ rajo jānīyād ity arthaḥ
 

Viśvanātha


pravṛttir nānā prayatna-paratā karmaṇām ārambho gṛhādi-nirmāṇodyamaḥ | aśamo viṣaya-bhogānuparatiḥ
 

Baladeva


lobhaḥ sva-dravyātyāga-paratā | pravṛttis tad-vṛddhi-yatnaa-paratā | karmaṇāṃ gṛha-nirmāṇādīnām ārambhaḥ | aśamo viṣaya-bhogād indriyāṇām anuparatiḥ | spṛhā viṣaya-lipsā | etair liṅgai rajo vivṛddhaṃ vidyāt
 
 



Both comments and pings are currently closed.