BhG 14.7

rajo rāgātmakaṃ viddhi tṛṣṇā-saṅga-samudbhavam
tan nibadhnāti kaunteya karma-saṅgena dehinam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he kaunteya (O son of Kuntī),
[tvam] (you) rajaḥ rāgātmakam (rajas of the nature of passion) tṛṣṇā-saṅga-samudbhavam (which is born from attachment and desire) viddhi (you must know).
tat [rajas] (that rajas) dehinam (the embodied one) karma-saṅgena (by attachment to activity) nibadhnāti (it binds).

 

grammar

rajaḥ rajas 2n.1 n. coloured, dust, passion, one of the three guṇas (from: rañj – to be dyed, be excited, be delighted);
rāgātmakam rāga-ātmaka 2n.1 n.of the nature of passion (from: rañj – to be dyed, be excited, be delighted, rāga – colour, passion, affection, love, beauty; ātmaka – in compounds: being of this nature);
viddhi vid (to know, to understand) Imperat. P 2v.1you must know;
tṛṣṇā-saṅga-samudbhavam tṛṣṇā-saṅga-samudbhava 2n.1 n.; DV / BV: yasya tṛṣṇāyāḥ saṅgāt ca samudbhavo ‘sti tat which is born from attachment and desire (from: tṛṣ – to be thirsty, tṛṣṇā – thirst, desire; sam-gam – come together or sañj – to attach, to stick, to embrace, saṅga – clinging, contact, relation, desire, attachment; sam-ud-bhū – to spring up from, to produce, samudbhava – springing from, production);
tat tat sn. 1n.1 n.that;
nibadhnāti ni-bandh (to bind, to fetter) Praes. P 1v.1it binds;
kaunteya kaunteya 8n.1 m.O son of Kuntī (from: kunti – the people of Kunti, kuntī – Kuntī, mother of the sons of Pāṇḍu);
karma-saṅgena karma-saṅga 3n.1 m.; TP: karmena saṅgenetiby attachment to activity (from: jñā – to know, to understand, jñāna – knowledge, wisdom, intelligence; sam-gam – come together or sañj – to attach, to stick, to embrace, saṅga – clinging, contact, relation, desire, attachment);
dehinam dehin 2n.1 m.the embodied one (from: dih – to anoint, to smear, deha – a form, shape, body; dehin = dehavant = dehābhimānin – who possesses a body, thinking about oneself as a body);

 

textual variants


tṛṣṇā-saṅga-samudbhavam → tṛṣṇā-saṅga-samudbhavā;
dehinam → dehinām (of the embodied ones);
 
 



Śāṃkara


rajaḥ rāgātmakaṃ rajanād rāgo gairikād iva drāg ātmakaṃ viddhi jānīhi | tṛṣṇāsaṅga-samudbhavaṃ tṛṣṇā aprāptābhilāṣaḥ | āsaṅgaḥ prāpte viṣaye manasaḥ prīti-lakṣaṇaḥ saṃśleṣaḥ | tṛṣṇāsaṅgayoḥ samudbhavaṃ tṛṣṇāsaṅga-samudbhavam | tan nibadhnāti tad rajo nibadhnāti kaunteya karma-saṅgena, dṛṣṭādṛṣṭārtheṣu karmasu sañjanaṃ tat-paratā karma-saṅgas tena nibadhnāti rajo dehinam
 

Rāmānuja


rajo rāgātmakam rāgahetubhūtam / rāgaḥ yoṣitpuruṣayor anyānyaspṛhā / tṛṇāsaṅgasamudbhavam tṛṣṇāsaṅgayor udbhavasthānam tṛṣṇāsaṅgahetubhūtam ityarthaḥ / tṛṣṇā śabdādisarvaviṣayaspṛhā; saṅgaḥ putramitrādiṣu saṃbandhiṣu saṃśleṣaspṛhā / tad rajaḥ dehinaṃ karmasu kriyāsu spṛhājananadvāreṇa nibadhnāti; kriyāsu hi spṛhayā yāḥ kriyā ārabhate dehī, tāś ca puṇyapāparūpā iti tatphalānubhavasādhanabhūtāsu yoniṣu janmahetavo bhavanti / ataḥ karmasaṅgadvāreṇa rajo dehinaṃ nibadhnāti / tad evaṃ rajo rāgatṛṣṇāsaṅgahetuḥ karmasaṅgahetuś cety uktaṃ bhavati
 

Śrīdhara


rajaso lakṣaṇaṃ bandhakatvaṃ cāha raja iti | rajaḥ-saṃjñakaṃ guṇaṃ rāgātmakam anurañjana-rūpaṃ viddhi | ataeva tṛṣṇāsaṅga-samudbhavam | tṛṣṇāprāpter ‚rthe ‚bhilāṣaḥ | sagagaḥ prāPte ‚rthe prītir viśeṣeṇāsaktiḥ | tayos tṛṣṇāsaṅgayoḥ samudbhavo yasmāt tad-rajo dehinaṃ dṛṣṭādṛṣṭārtheṣu karmasu saṅgenāsaktyā nitarāṃ badhnāti | tṛṣṇāsaṅgābhyāṃ hi karmasu āsaktir bhavatīty arthaḥ
 

Madhusūdana


rajyate viṣayeṣu puruṣo ‚neneti rāgaḥ kāmo gardhaḥ sa evātmā svarūpaṃ yasya dharma-dharmitṇos tādātmyāt tad rāgātmakaṃ rajo viddhi | ata evāprāptābhilāṣas tṛṣṇā | prāptasyopasthite ‚pi vināśe saṃrakṣaṇābhilāṣa āsaṅgas tayos tṛṣṇāsaṅgayoḥ sambhavo yasmāt tad rajo nibadhnāti | he kaunteya ! karma-saṅgena karmasu dṛṣṭādṛṣṭārtheṣu aham ikdaṃ karomy etat phalaṃ bhokṣya ity abhiniveśa-viśeṣeṇa dehinaṃ vastuto ‚kartāram eva kartṛtvābhimāninaṃ rajasaḥ pravṛtti-hetutvāt
 

Viśvanātha


rajo-guṇaṃ rāgātmakam anurañjana-rūpaṃ viddhi | tṛṣṇā aprāpte ‚rthe abhilāṣaḥ | saṅgaḥ prāpte ‚rthe āsaktiḥ | tayoḥ samudbhavo yasmāt tad rajaḥ dehinaṃ dṛṣṭādṛṣṭārtheṣu karmasu saṅgenāsaktyā badhnāti tṛṣṇā-saṅgābhyāṃ karmasv āsaktir bhavati
 

Baladeva


raja iti rāgaḥ strī-puruṣayor mitho ‚bhilāsas tad-ātmakaṃ rajo-vṛddhi-hetu-kāryayos tādātmyāt | tac ca tṛṣṇādi-samudbhavaṃ śabdādi-viṣayābhilāṣas tṛṣṇā | putra-mitrādi-saṃyogo ‚bhilāṣaḥ saṅgas tayoḥ sambhavo yasmāt tat | tathā ca rāga-tṛṣṇāsaṅga-kāraṇaṃ rajaḥ iti | tad rajaḥ strī-viṣaya-putrādi-prāpakeṣu karmasu saṅgenābhilāṣeṇa dehinaṃ puruṣaṃ nibadhnāti | stry-ādi-spṛhayā karmāṇi karoti | tāni tat-phalānubhavopāya-bhūtān stry-ādīn prāpayanti | punar apy evam iti rajaso na vimuktiḥ
 
 



Both comments and pings are currently closed.