BhG 13.32

yathā sarva-gataṃ saukṣmyād ākāśaṃ nopalipyate
sarvatrāvasthito dehe tathātmā nopalipyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yathā (as) sarva-gatam ākāśam (the space situated everywhere) saukṣmyāt (because of being subtle) na upalipyate (it is not smeared),
tathā (so) sarvatra (everywhere) dehe (in the body) avasthitaḥ (situated) ātmā (self) na upalipyate (he is not smeared).

 

grammar

yathā av.as (correlative of: tathā);
sarva-gatam sarva-gata 1n.1 n.; TP: sarvatra gatam itisituated everywhere (from: sarva – all, whole; gam – to go, PP gata – gone);
saukṣmyāt saukṣmya 5n.1 m.because of being subtle, tiny (from: sūkṣma – tiny, small, subtle);
ākāśam ākāśa 1n.1 n.space, ether, sky;
na av.not;
upalipyate upa-lip (to smear, to anoint, to stain, to stick) Praes. pass. 1v.1it is stained, it is smeared;
sarvatra av.everywhere, in every case (from: sarva – all; indeclinable locative with an ending –tra);
avasthitaḥ avasthita (ava-sthā – to be present) PP 1n.1 m.which is situated;
dehe deha 7n.1 m.in the body (from: dih – to anoint, to smear);
tathā av.in that manner, so, in like manner;
ātmā ātman 1n.1 m.self;
na av.not;
upalipyate upa-lip (to smear, to anoint, to stain, to stick) Praes. pass. 1v.1he is stained, he is smeared;

 

textual variants


dehe → dehī (the embodied);
 
 



Śāṃkara


kim iva na karoti na lipyate ity atra dṛṣṭāntam āha—
yathā sarva-gataṃ vyāpy api sat saukṣmyāt sūkṣma-bhāvād ākāśaṃ khaṃ nopalipyate na saṃbadhyate, sarvatrāvasthito dehe tathātmā nopalipyate
 

Rāmānuja


yady api nirguṇatvān na karoti, nityasaṃyukto dehasvabhāvaiḥ kathaṃ na lipyata ity atrāha
yathā ākāśaṃ sarvagatam api sarvair vastubhis saṃyuktam api saukṣmyāt sarvavastusvabhāvair na lipyate, tathā ātmā atisaukṣmyāt sarvatra devamanuṣyādau dehe ‚vasthito ‚pi tattaddehasvabhāvair na lipy
 

Śrīdhara


tatra hetuṃ sa-dṛṣṭāntam āha yatheti | yathā sarva-gataṃ paṅkādiṣv api sthitam ākāśaṃ saukṣmyād asaṅgatvāt paṅkādibhir nopalipyate tathā sarvatra uttame madhyame adhame vā dehe ‚vasthito ‚pi ātmā nopalipyate
 

Madhusūdana


śarīra-stho ‚pi tat-karmaṇā na lipyate svayam asaṅgatvād ity atra dṛṣṭāntam āha yatheti | saukṣmyād asaṅga-svabhāvatvād ākāśaṃ sarva-gatam api nopalipyate paṅkādibhir yatheti dṛṣṭāntārthaḥ | spaṣṭam itarat
 

Viśvanātha


atha dṛṣṭāntam āha yathā sarvatra paṅkādiṣv api sthitam apy ākāśaṃ saukṣmyād asaṅgatvāt paṅkādibhir na lipyate, tathaiva paramātmā daihikair guṇair doṣaiś ca na yujyata ity arthaḥ
 

Baladeva


nanu śarīre sthitas tad-dharmaiḥ kuto na lipyate ity atrāha yatheti | yathā sarvatra paṅkādau gataṃ praviṣṭam apy ākāśaṃ saukṣmyāt tat-tad-dharmair na lipyate, tathātmā jīvaḥ sarvatra deva-mānavādāv uccāvace dehe sthito ‚pi tad-dharmair na lipyate saukṣmyād eva
 
 



Both comments and pings are currently closed.