BhG 13.27

samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram
vinaśyatsv avinaśyantaṃ yaḥ paśyati sa paśyati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yaḥ (he who) sarveṣu bhūteṣu (in all beings) samam (who is the same) tiṣṭhantam (who is staying) vinaśyatsu (among those perishing) avinaśyantam (imperishable) parameśvaram (the supreme lord) paśyati (he sees),
saḥ (he) paśyati (he sees).

 

grammar

samam sama 2n.1 m.the same, equal, equivalent;
or av.similarly, equally;
sarveṣu sarva sn. 7n.3 m.in all;
bhūteṣu bhūta (bhū – to be) PP 7n.3 m.in beings;
tiṣṭhantam tiṣṭhant (sthā – to stand, pozostawać) PPr 2n.1 m.who is staying, [while] staying;
parameśvaram parama-īśvara 2n.1 m. the supreme lord (from: para – beyond, ancient, final, the best, the supreme, parama –  supreme, the highest; xīś – to own, to reign, īśa / īśvara – ruler, lord);
vinaśyatsu vi-naśyant (vi-naś – to destroy, to vanish, to be lost) PPr 7n.3 m.in those perishing;
avinaśyantam a-vi-naśyant (vi-naś – to destroy, to vanish, to be lost) PPr 2n.1 m.imperishable;
yaḥ yat sn. 1n.1 m.he who;
paśyati dṛś (to see) Praes. P 1v.1he sees;
saḥ tat sn. 1n.1 m.he;
paśyati dṛś (to see) Praes. P 1v.1he sees;

 

textual variants


samaṃsamāṃ;

The fourth pada of verse 13.27 is the same as the fourth pada of verse BhG 5.5;

 
 



Śāṃkara


na sa bhūyo’bhijāyate [gītā 13.24] iti samyag darśana-phalam avidyādi-saṃsāra-bīja-nivṛtti-dvāreṇa janmābhāva uktaḥ | janma-kāraṇaṃ cāvidyā-nimittakaḥ kṣetra-kṣetrajña-saṃyoga uktaḥ | atas tasyāḥ avidyāyā nivartakaṃ samyag-darśanam uktam api punaḥ śabdāntareṇocyate—
samaṃ nirviśeṣaṃ tiṣṭhantaṃ sthitiṃ kurvantam | kva ? sarveṣu samasteṣu bhūteṣu brahmādi-sthāvarānteṣu prāṇiṣu | kaṃ ? parameśvaraṃ dehendriya-mano-buddhy-avyaktātmano’pekṣya parameśvaraḥ, taṃ sarveṣu bhūteṣu samaṃ tiṣṭhantam | tāni viśinaṣṭi vinaśyatsv iti | taṃ ca parameśvaram avinaśyantam iti, bhūtānāṃ parameśvarasya cātyanta-vailakṣaṇya-pradarśanārtham | kathaṃ ? sarveṣāṃ hi bhāva-vikārāṇāṃ jani-lakṣaṇo bhāva-vikāro mūlam | janmottara-kāla-bhāvino’nye sarve bhāva-vikārā vināśāntāḥ | vināśāt paro na kaścid asti bhāva-vikāraḥ, bhāvābhāvāt | sati hi dharmiṇi dharmā bhavanti | ato’ntya-bhāva-vikārābhāvānuvādena pūrva-bhāvinaḥ sarve bhāva-vikārāḥ pratiṣiddhā bhavanti saha kāryaiḥ | tasmāt sarva-bhūtaiḥ vailakṣaṇyam atyantam eva parameśvarasya siddham, nirviśeṣatvam ekatvaṃ ca | ya evaṃ yathoktaṃ parameśvaraṃ paśyati, sa paśyati |
nanu sarvo’pi lokaḥ paśyati, kiṃ viśeṣaṇeneti | satyaṃ paśyati | kiṃ tu viparītaṃ paśyati | ato viśinaṣṭi—sa eva paśyatīti | yathā timira-dṛṣṭir anekaṃ candraṃ paśyati, tam apekṣya eka-candra-darśī viśiṣyate—sa eva paśyatīti | tathaivehāpy ekam avibhaktaṃ yathoktam ātmānaṃ yaḥ paśyati, sa vibhaktān ekātma-viparīta-darśibhyo viśiṣyate—sa eva paśyatīti | itare paśyanto’pi na paśyanti | viparīta-darśitvāt aneka-candra-darśivad ity arthaḥ
 

Rāmānuja


evam itaretarayukteṣu sarveṣu bhūteṣu devādiviṣamākārād viyuktaṃ tatra tatra tattaddehendriyamanāṃsi prati parameśvaratvena sthitam ātmānaṃ jñātṛtvena samānākāraṃ teṣu dehādiṣu vinaśyatsu vināśānarhasvabhāvenāvinaśyantaṃ yaḥ paśyati, sa paśyati sa ātmānaṃ yathāvad avasthitaṃ paśyati / yas tu devādiviṣamākāreṇātmānam api viṣamākāraṃ janmavināśādiyuktaṃ ca paśyati, sa nityam eva saṃsaratītyabhiprāyaḥ
 

Śrīdhara


aviveka-kṛtaṃ saṃsārodbhavam uktvā tan-nivṛttaye vivktātma-viṣayaṃ samyag-darśanam āha samam iti | sthāvara-jaṅgamātmakeṣu bhūteṣu nirviśeṣaṃ sad-rūpeṇa samaṃ yathā bhavaty evaṃ tiṣṭhantaṃ paramātmānaṃ yaḥ paśyati ataeva teṣu vinaśyatsv api avinaśyantaṃ yaḥ paśyati sa eva samyak paśyati
 

Madhusūdana


evaṃ saṃsāram avidyātmakam uktvā tan nivartaka-vidyā-kathanāya ya evaṃ vetti puruṣam iti prāg uktaṃ vivṛṇoti samam iti | sarveṣu bhūteṣu bhavana-dharmakeṣu sthāvara-jaṅgamātmakeṣu prāṇiṣu aneka-vidha-janmādi-pariṇāma-śīlatayā guṇa-pradhāna-bhāvāpattyā ca viṣameṣu ataeva cañcaleṣu pratikṣaṇa-pariṇāmino hi bhāvā nāpariṇamya kṣaṇam api sthātum īśate | ata eva paraspara-bādhya-bādhaka-bhāvāpanneṣu evam api vinaśyatsu dṛṣṭa-naṣṭa-svabhāveṣu māyā-gandharva-nagarādi-prāyeṣu samaṃ sarvatraika-rūpaṃ pratideham ekaṃ janmādi-pariṇāma-śūnyatayā ca tiṣṭhantam apariṇamamānaṃ parameśvaraṃ sarva-jaḍa-varga-sattā-sphūrti-pradatvena bādhya-bādhaka-bhāva-śūnyaṃ sarvadopānāskanditam avinaśyantaṃ dṛṣṭa-naṣṭa-prāya-sarva-dvaita-bādhe ‚py abādhitam | evaṃ sarva-prakāreṇa jaḍa-prapañca-vilakṣaṇam ātmānaṃ vivekena yaḥ śāstra-cakṣuṣā paśyati sa eva paśyaty ātmānaṃ jāgrad-bodhena svapna-bhramaṃ bādhamāna iva |
ajñas tu svapna-darśīva bhrāntyā viparītaṃ paśyan na paśyaty eva | adarśanātmakatvād bhramasya | na hi rajjuṃ sarpatayā paśyan paśyatīti vyapadiśyate | rajjv-adarśanātmakatvāt sarpa-darśanasya | evam-bhūtāny ānuparakta-śuddhātma-darśanāt tad-darśarnātmikāyā avidyāyā nivṛttis tatas tat-kārya-saṃsāra-nivṛttir ity abhiprāyaḥ | atrātmānam iti viśeṣya-lābho viśeṣaṇa-maryādayā | parameśvaram ity eva vā viśeṣya-padam | viṣamatva-cañcalatva-bādhya-bādhaka-rūpatva-lakṣaṇaṃ jaḍa-gataṃ vaidharmyaṃ samatva-tiṣṭhattva-parameśvaratva-rūpātma-viśeṣaṇa-vaśād arthāt prāptam anyat kaṇṭhoktam iti vivekaḥ
 

Viśvanātha


paramātmānaṃ tv evaṃ jānīyād ity āha samam iti | vinaśyatsv api deheṣu yaḥ paśyati, sa eva jñānīty arthaḥ
 

Baladeva


atha prakṛtau tat-saṃyukteṣu ca jīveṣu sthitam apīśvaraṃ tebhyo viviktaṃ paśyed ity āha samam iti | yas tv atattvavit prasaṅgī sarveṣu sthāvara-jaṅgama-dehavatsu bhūteṣu jīveṣu samam ekarasaṃ yathā syāt tathā tiṣṭhantaṃ parameśvaraṃ vinaśyatsu tat-tad-deha-vimardena vināśaṃ gacchatsu teṣv avinaśyantaṃ tad-vaikṣaṇaṃ paśyati sa eva paśyati tad-yāthātmya-darśī bhavati | tathā ca vaividhya-vināśa-dharmibhyaḥ prakṛti-saṃyogibhyo jīvebhya aikarasyāvināśa-dharmā pareśo vivikta iti
 
 



Both comments and pings are currently closed.