BhG 13.18

iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ
mad-bhakta etad vijñāya mad-bhāvāyopapadyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


iti (thus) kṣetram (field) tathā jñānam (as knowledge) jñeyam ca (and that to be known) samāsataḥ (in summary) uktam (said) [asti] (it is).
mad-bhaktaḥ (my devotee) etat (this) vijñāya (after knowing)
mad-bhāvāya (to my nature) upapadyate (he approaches).

 

grammar

iti av.thus (used to close the quotation);
kṣetram kṣetra 1n.1 n.field (from: kṣi – to possess);
tathā av.in that manner, so, in like manner;
jñānam jñāna 1n.1 n.knowledge, wisdom (from: jñā – to know, to understand);
jñeyam jñeya (jñā – to know, to understand) PF 1n.1 n.to be known, to be learnt;
ca av.and;
uktam ukta (vac – to speak) PP 1n.1 n.spoken, called;
samāsataḥ av.in summary (from: sam-ās – to sit together, to join, samāsa – compound; indeclinable ablative with an ending -tas);
mad-bhaktaḥ mad-bhakta 1n.1 m.; TP: mama bhakta itimy devotee (from: mat – the basic form of a personal ponoun „I” singular used in compounds; bhaj – to share, to love, to rejoice, to worship, PP bhakta – distributed, divided, loved; worshipper, devotee, loving);
etat etat sn. 2n.1 n.this;
vijñāya vi-jñā (to distinguish, to know, to understand) absol.after understanding;
mad-bhāvāya mad-bhāva 4n.1 m.for my nature (from: mat – the basic form of a personal ponoun „I” singular used in compounds; bhū – to be, bhāva – state, existence, nature, emotions);
upapadyate upa-pad (to approach, to exist, to be suitable, to attain) Praes. Ā 1v.1he attains, he approaches;

 

textual variants

iti → etat (this);
 
 



Śāṃkara


yathoktārthopasaṃhārārtho’yaṃ śloka ārabhyate—
ity evaṃ kṣetraṃ mahā-bhūtādi-dhṛty-antaṃ, tathā jñānam amānitvādi tattva-jñānārtha-darśana-paryantaṃ, jñeyaṃ ca jñeyaṃ yat tat ity ādi tamasaḥ param ucyate ity evam antam uktaṃ samāsataḥ saṃkṣepataḥ | etāvān sarvo hi vedārtho gītārthaś copasaṃhṛtyoktaḥ | asmin samyag-darśane ko’dhikriyate ? ity ucyate—mad-bhakto mayīśvare sarvajñe parama-gurau vāsudeve samarpita-sarvātma-bhāvo yat paśyati śṛṇoti spṛśati vā sarvam eva bhagavān vāsudevaḥ ity evaṃ-grahāviṣṭa-buddhir mad-bhaktaḥ sa etad yathoktaṃ samyag darśanaṃ vijñāya, mad-bhāvāya mama bhāvo mad-bhāvaḥ paramātma-bhāvas tasmai mad-bhāvāya upapadyate, mokṣaṃ gacchati
 

Rāmānuja


evaṃ „mahābhūtāny ahaṅkāraḥ” ityādinā „saṃghātaś cetanādhṛtir” ityantena kṣetratattvaṃ samāsenoktam / „amānitvam” ityādinā „tattvajñānārthacintanam” ityantena jñātavyasyātmatattvasya jñānasādhanam uktam / „anādi matparam” ityādinā „hṛdi sarvasya viṣṭhitam” ityantena jñeyasya kṣetrajñasya yāthātmyaṃ ca saṃkṣepeṇoktam / madbhaktaḥ etat kṣetrayāthātmyaṃ, kṣetrād viviktātmasvarūpaprāptyupāyayāthātmyaṃ kṣetrajñayāthātmyaṃ ca vijñāya, madbhāvāyopapadyate / mama yo bhāvaḥ svabhāvaḥ, asaṃsāritvam asaṃsāritvaprāptaye upapanno bhavatītyarthaḥ
 

Śrīdhara


uktaṃ kṣetrādikam adhikāri-phala-sahitam upasaṃharati itīti | ity enaṃ kṣetraṃ mahā-bhūtādi-dhṛty-antam | tathā jñānaṃ cāmānitvādi-tattva-jñānārtha-darśanāntam | jñeyaṃ cānādimat paraṃ brahmety ādi viṣṭhitam ity antam | vasiṣṭhādibhir vistareṇoktaṃ sarvam api mayā saṅkṣepeṇoktam | etac ca katham | pūrvādhyāyokta-lakṣaṇo mad-bhakto vijñāya mad-bhāvāya brahmatvāyopapadyate yogyo bhavati
 

Madhusūdana


uktaṃ kṣetrādikam adhikāriṇaṃ phalaṃ ca vadann upasaṃharati itīti | iti anena pūrvoktena prakāreṇa kṣetraṃ mahā-bhūtādi-dhṛty-antaṃ, tathā jñānam amānitvādi tattva-jñānārtha-darśana-paryantaṃ, jñeyaṃ cānādimat paraṃ brahma viṣṭhitam ity antaṃ śrutibhyaḥ smṛtibhyaś cākṛṣya trayam api manda-buddhy-anugrahāya mayā saṃkṣepenoktam | etāvān eva hi sarvo vedārtho gītārthaś ca | asmiṃś ca pūrvādhyāyokta-lakṣaṇo mad-bhakta evādhikārīty āha — mad-bhakto mayi bhagavati vāsudeve parama-gurau samarpita-sarvātma-bhāvo mad-eka-śaraṇaḥ sa etad yathoktaṃ kṣetraṃ jñānaṃ ca jñeyaṃ ca vijñāya vivekena viditvā mad-bhāvāya sarvānartha-śūnya-paramānanda-bhāvāya mokṣāyopapadyate mokṣaṃ prāptuṃ yogyo bhavati |
yasya deve parā bhaktiḥ yathā deve tathā gurau |
tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ || [ŚvetU 6.23] iti śruteḥ |
tasmāt sarvadā mad-eka-śaraṇaḥ sann ātma-jñāna-sādhanāny eva parama-puruṣārtha-lipsur anuvartate tuccha-viṣaya-bhoga-spṛhāṃ hitvety abhiprāyaḥ
 

Viśvanātha


uktaṃ kṣetrādikam adhikāri-phala-sahitam upasaṃharati itīti | kṣetraṃ mahā-bhūtādi dhṛty-antam | jñānam amānitvādi-tattva-jñānārtha-darśanāntam | jñeyaṃ jñāna-gamyaṃ ca anādīty ādi dhiṣṭhitam ity antam | ekam eva tattvaṃ brahma bhagavat-paramātma-śabda-vācyaṃ ca saṅkṣepeṇoktam | mad-bhakto bhaktimaj jñānī mad-bhāvāya mat-sāyujyāya | yad vā mad-bhakto mamaikāntiko dāsa etad vijñāya mat-prabhor etāvad aiśvaryam iti jñātvā mayi bhāvāya premṇa upapadyata upapanno bhavati
 

Baladeva


uktaṃ kṣetrādikaṃ taj-jñāna-phala-sahitam upasaṃharati iti kṣetram iti | mahā-bhūtāni ity ādinā cetanā dhṛtir ity antena kṣetra-svarūpam uktam | amānitvam ity ādinā tattva-jñānārtha-darśanam ity antena jñeyasya kṣetra-dvayasya jñānaṃ tat-sādhanam uktam | anādi mat-param ity ādinā hṛdi sarvasya viṣṭhitam ity antena jñeyaṃ kṣetrajña-dvayaṃ coktaṃ mayā | etat trayaṃ vijñāya mitho vivekenāvagatya mad-bhāvāya mat-premṇe mat-svabhāvāya vāsaṃsāritvāya kalpate yogye bhavati mad-bhaktaḥ
 
 



Both comments and pings are currently closed.