BhG 13.16

avibhaktaṃ ca bhūteṣu vibhaktam iva ca sthitam
bhūta-bhartṛ ca taj jñeyaṃ grasiṣṇu prabhaviṣṇu ca

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


tat jñeyam (that to be known) bhūteṣu ca (and in beings) avibhaktam [api] (although being undivided) vibhaktam iva ca (and as if being divided) sthitam (situated).
bhūta-bhartṛ (maintaining beings) grasiṣṇu (swallowing) prabhaviṣṇu ca (and ruling) [asti] (it is).

 

grammar

avibhaktam a-vi-bhakta (vi-bhāj – to divide, to separate) PP 1n.1 n.being undivided;
ca av.and;
bhūteṣu bhūta (bhū – to be), PP 7n.3in all beings;
vibhaktam vi-bhakta (vi-bhāj – to divide, to separate) PP 1n.1 n.being divided;
iva av.like, in the same manner as, almost, exactly;
ca av.and;
sthitam sthita (sthā – to stand) PP 1n.1 n.being situated;
bhūta-bhartṛ bhūta-bhartṛ 1n.1 n.; TP: bhūtānāṁ bhartr iti which maintains beings (from: bhū – to be, PP bhūta – been, real, world; bhṛ – to hold, bhartṛ – sustainer);
ca av.and;
tat tat sn. 1n.1 n.that;
jñeyam jñeya (jñā – to know, to understand) PF 1n.1 n.to be known, to be learnt;
grasiṣṇu grasiṣṇu 1n.1 n.the swallower (from: gras – to eat);
prabhaviṣṇu pra-bhaviṣṇu 1n.1 n.lord, ruling (from: pra-bhū – to spring up from, to produce, prabhava – birth, source);
ca av.and;

 

textual variants


ca bhūteṣu → vibhakteṣu / tu bhūteṣu (in divided / but in beings);
ca sthitamsaṁsthitam (situated);
bhūta-bhartṛ ca bhūta-bhṛn na ca (and which does not maintain beings);
taj jñeyam → vijñeyam / taṁ jñeyam (to be distinguished / that to be known);
 
 



Śāṃkara


kiṃ ca—
avibhaktaṃ ca pratidehaṃ vyomavat tad ekam | bhūteṣu sarva-prāṇiṣu vibhaktam iva ca sthitaṃ deheṣv eva vibhāvyamānatvāt | bhūta-bhartṛ ca bhūtāni bibharti taj jñeyaṃ bhūta-bhartṛ ca sthiti-kāle | pralaya-kāle grasiṣṇu grasana-śīlam | utpatti-kāle prabhaviṣṇu ca prabhavana-śīlaṃ yathā rajjvādiḥ sarpāder mithyā-kalpitasya
 

Rāmānuja


devamanuṣyādibhūteṣu sarvatra sthitam ātmavastu veditṛtvaikākāratayā avibhaktam / aviduṣāṃ devādyākāreṇa „ayaṃ devo manuṣyaḥ” iti vibhaktam iva ca sthitam / devo ‚ham, manuṣyo ‚ham iti dehasāmānādhikaraṇyenānusandhīyamānam api veditṛtvena dehād arthāntarabhūtaṃ jñātuṃ śakyam iti ādāv uktam eva, „etad yo vetti” iti, idānīṃ prakārāntaraiś ca jñātuṃ śakyam ity āja bhūtabhartṛ ceti / bhūtānāṃ pṛthivyādīnāṃ deharūpeṇa saṃhatānāṃ yad bhartṛ, tad bhartavyebhyo bhūtebhyo ‚rthāntaraṃ jñeyam; arthāntaram iti jñātuṃ śakyam ityarthaḥ / tathā grasiṣṇu annādīnāṃ bhautikānāṃ grasiṣṇu, grasyamānebhyo bhūtebhyo grasitṛtvenārthāntrabhūtam iti jñātuṃ śakyam / prabhaviṣṇu ca prabhavahetuś ca, grastānām annādīnām ākārāntareṇa pariṇatānāṃ prabhahetuḥ, tebhyo ‚rthāntaram iti jñātuṃ śakyam ityarthaḥ; mṛtaśarīre grasanaprabhavādīnām adarśanān na bhūtasaṃghātarūpaṃ kṣetraṃ grasanaprabhavabharaṇahetur iti niścīyate
 

Śrīdhara


kiṃ ca — avibhaktam iti | bhūteṣu sthāvara-jaṅgamātmakeṣu avibhaktaṃ kāraṇātmanābhinnaṃ kāryātmanā vibhaktaṃ bhinnam ivāvasthitaṃ ca samudrāj jātaṃ phenādi samudrād anyan na bhavati | tat-svarūpam evoktaṃ jñeyaṃ bhūtānāṃ bhartṛ ca poṣakaṃ sthiti-kāle | pralaya-kāle ca grasiṣṇu grasana-śīlaṃ sṛṣṭi-kāle ca prabhaviṣṇu nānā-kāryātmanā prabhavana-śīlam
 

Madhusūdana


yad uktam ekam eva sarvam āvṛtya tiṣṭhatīti tad vivṛṇoti pratideham ātma-bheda-vādināṃ nirāsāya avibhaktam iti | bhūteṣu sarva-prāṇiṣu avibhaktam abhinnam ekam eva tat | na tu pratidehaṃ bhinnaṃ vyomavat sarva-vyāpakatvāt | tathāpi deha-tādātmyena pratīyamānatvāt pratidehaṃ vibhaktam iva ca sthitam | aupādikatvenāpāramārthiko vyomnīva tatra bhedāvabhāsa ity arthaḥ |
nanu bhavatu kṣetrajñaḥ sarva-vyāpaka ekaḥ, brahma tu jagat-kāraṇaṃ tato bhinnam eveti | nety āha bhūta-bhartṛ ca bhūtāni sarvāṇi sthiti-kāle bibhartīti tathā pralaya-kāle grasiṣṇu grasana-śīlam utpatti-kāle prabhaviṣṇu ca prabhavana-śīlaṃ sarvasya | yathā rajjv-ādiḥ sarpāder māyā-kalpitasya | tasmād yaj jagataḥ sthiti-layotpatti-kāraṇaṃ brahma tad eva kṣetrajñaṃ pratideham ekaṃ jñeyaṃ na tato ‚nyad ity arthaḥ
 

Viśvanātha


bhūteṣu sthāvara-jaṅgamātmakeṣu avibhaktaṃ kāraṇātmanā abhinnaṃ kāryātmanā vibhaktaṃ bhinnam ivā sthitaṃ | tad eva śrī-nārāyaṇa-svarūpaṃ sat | bhūtānāṃ bhartṛ sthiti-kāle pālakaṃ | pralaya-kāle grasiṣṇu saṃhārakam | sṛṣṭikāle prabhaviṣṇu ca nānā-kāryātmanā prabhavana-śīlam
 

Baladeva


avibhaktam iti | vibhakteṣu mitho bhinneṣu jīveṣv avibhaktam ekaṃ tad brahma vibhaktam iva prati-jīvaṃ bhinnam iva sthitam | ekaṃ santaṃ bahudhā dṛśyamānam iti śruteḥ |
eka eva paro viṣṇuḥ
sarvatrāpi na saṃśayaḥ |
aiśvaryād rūpam ekaṃ ca
sūryavad bahudheyate || iti smṛteś ca |
tac ca bhūta-bhartṛ-sthitau bhūtānāṃ pālakaṃ pralaye teṣāṃ grasiṣṇu kāla-śaktyā saṃhārakaṃ, sarge prabhaviṣṇu pradhāna-jīva-śaktibhyāṃ nānā-kāryātmanā prabhavana-śīlaṃ | śrutiś ca yato vā imāni bhūtāni jāyante yena jātāni jīvanti yat prayanty abhisaṃviśanti tad brahma tad vijijñāsasva [TaittU 3.1.1] iti
 
 



Both comments and pings are currently closed.