BhG 1.47

evam uktvārjunaḥ saṃkhye rathopastha upāviśat
visṛjya saśaraṃ cāpaṃ śoka-saṃvigna-mānasaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


saṁkhye (in battle) śoka-saṁvigna-mānasaḥ (one whose mind is afflicted with grief) arjunaḥ (Arjuna) evam (thus) uktvā (after speaking),
sa-śaraṁ cāpaṁ (a bow with arrows) visṛjya (after casting aside),
rathopasthe (on the seat of the chariot) upāviśat (he sat down).

 

grammar

evam av.thus;
uktvā vac (to speak) absol.after speaking;
arjunaḥ arjuna 1n.1 m.white, clear, Arjuna;
saṁkhye saṁkhya 7n.1 n.in battle (from: sam-khyā – to count, saṁkhya – counting, conflict);
rathopasthe ratha-upastha 7n.1 m.rathasyoparītion the seat of the chariot (from: ratha – chariot; upa-sthā – to stand near; upastha – that which is under);
upāviśat upa-ā-viś (to enter, to sit down) Imperf. P 1v.1he sat down;
visṛjya vi-sṛj (to let go, to throw off) absol.after casting aside;
sa-śaram sa-śara 2n.1 m.; BV: yaḥ śaraiḥ sahāsti saḥwhich is with arrows (from: sa – together with, in common, short form of: saha or sama; occurs mostly in compounds, requires instrumental; śara – arrow);
cāpam cāpa 2n.1 m.a bow;
śoka-saṁvigna-mānasaḥ śoka-saṁvigna-mānasa 1n.1 m.; BV: yasya mānasaṁ śokena saṁvignam asti saḥone whose mind is afflicted with grief (from: śuc – to grieve,  to burn, śoka – grief, despair, heat; sam-vij – to tremble, to fear, to  frighten, PP saṁvigna – agitated, terrified; man – to think, manas – the mind, mānasa – pertaining to the mind, imagine, thought, the mind);

 

textual variants


In some editions before the verse there is: saṁjaya uvāca (Saṁjaya spoke);
rathopastha → rathopastham (on the seat of the chariot);
visṛjya → utsṛjya (after letting go);
 
 



Śāṁkara

no commentary up to the verse BhG 2.10

 

Rāmānuja

sarvathāhaṃ na yotsyāmīty uktvā bandhu-viśleṣa-janita-śoka-saṃvigna-mānasaḥ pārthaḥ sa-śaraṃ cāpaṃ visṛjya rathopastha upāviśat

 

Madhva

no commentary up to the verse BhG 2.11

 

Śrīdhara

tataḥ kiṃ vṛttam ity apekṣāyāṃ sañjaya uvāca evam uktvety ādi | saṅkhye saṅgrāme rathopasthe rathasyopari upāviśat upaviveśa | śokena saṃvignaṃ prakampitaṃ mānasaṃ cittaṃ yasya saḥ

 

Viśvanātha

saṅkhye saṅgrāme | rathopasthe rathopari |
iti sārārtha-varṣiṇyāṃ harṣiṇyāṃ bhakta-cetasām |
gītāsu prathamo ‚dhyāyaḥ saṅgataḥ saṅgataḥ satām

 

Baladeva

tataḥ kim abhūd ity apekṣāyāṃ sañjaya uvāca evam utveti | saṅkhye yuddhe rathopasthe rathopari upāviśat upaviveśa | pūrvaṃ yuddhāya pratiyoddhṛ-vilokanāya cotthitaḥ san ||

ahiṃsrasyātma-jijñāsā dayārdrasyopajāyate |
tad viruddhasya naiveti prathamād upadhāritam

 
 



Both comments and pings are currently closed.