BhG 13.14

sarvendriya-guṇābhāsaṃ sarvendriya-vivarjitam
asaktaṃ sarva-bhṛc
caiva nirguṇaṃ guṇa-bhoktṛ ca

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


[tat jñeyam] (that to be known) sarvendriya-guṇābhāsam (which lights the guṇas for all the senses) sarvendriya-vivarjitam (deprived of all the senses) asaktam (unattached) sarva-bhṛt ca eva (and indeed which maintains all) nirguṇam (without the guṇas) guṇa-bhoktṛ ca (and which enjoys the guṇas) [asti] (it is).

 

grammar

sarvendriya-guṇābhāsam sarva-indriya-guṇa-ābhāsa 1n.1 n.; yat sarvāṇi indriyāṇi guṇān ca ābhāsayati tatwhich lights all the senses and guṇas / which lights the guṇas for all the senses / which is the semblance of the guṇas in all the senses (from: sarva – all, whole; ind – to be powerful, indriya – the senses; grah – to take, guṇa – quality, virtue, thread; ā-bhās – to appear, to shine, ābhāsa – light, reflection, semblance);
sarvendriya-vivarjitam sarva-indriya-vivarjita 1n.1 n.; TP: sarvaiṛ indriyaiṛ vivarjitam itideprived of all the senses (from: sarva – all, whole; ind – to be powerful, indriya – the senses; vi-vṛj – to exclude, to avoid, caus. PP vivarjita – excluded, deprived of, without);
asaktam a-sakta (sañj – to attach, to stick, to embrace) PP 1n.1 n.unattached;
sarva-bhṛt sarva-bhṛt 1n.1 n.; yat sarvam bibharti tatwhich maintains all (from: sarva – all, whole; bhṛ – to bear, to carry, to hold, bhṛt – suffix: bearer, holder);
ca av.and;
eva av.certainly, just, merely;
nirguṇam nir-guṇa 1n.1 n.without the guṇas (from: niḥ – out of, away from, without; grah – to take, guṇa – quality, virtue, thread);
guṇa-bhoktṛ guṇa-bhoktṛ 1n.1 n.; TP: guṇānām bhoktṛ itiwhich enjoys the guṇas (from: niḥ – out of, away from, without; grah – to take, guṇa – quality, virtue, thread; bhuj – to eat, to enjoy, bhoktṛ – one who eats, enjoys);
ca av.and;

 

textual variants


sarva-bhṛc caiva sarva-taś caiva / sarva-bhṛt tv eva / sarva-hṛc caiva (and indeed from all sides / but indeed he maintains all / and indeed the heart of all);

The first two padas of verse 13.14 are the same as the first two padas of Śvetāśvataropaniṣad 3.17;

 
 



Śāṃkara


upādhibhūta-pāṇi-pādādīndriyādhyāropaṇāj jñeyasya tadvattāśaṅkā mā bhūd ity evam arthaḥ ślokārambhaḥ—
sarvendriya-guṇābhāsaṃ sarvāṇi ca tānīndriyāṇi śrotrādīni buddhīndriya-karmendriyākhyāni, antaḥ-karaṇe ca buddhi-manasī, jñeyopādhitvasya tulyatvāt, sarvendriya-grahaṇena gṛhyante | api ca, antaḥ-karaṇopādhi-dvāreṇaiva śrotrādīnām api upādhitvam ity ato’ntaḥ-karaṇa-bahiṣkaraṇopādhi-bhūtaiḥ sarvendriya-guṇair adhyavasāya-saṃkalpa-śravaṇa-vacanādibhir avabhāsate iti sarvendriya-guṇābhāsaṃ sarvendriya-vyāpārair vyāpṛtam iva taj jñeyam ity arthaḥ | dhyāyatīva lelāyatīva [bhāvātmauttaṃ 4.3.7] iti śruteḥ |
kasmāt punaḥ kāraṇān na vyāpṛtam eveti gṛhyata ity ataḥ āha—sarvendriya-vivarjitam, sarva-karaṇa-rahitam ity arthaḥ | ato na karaṇa-vyāpāraiḥ vyāpṛtaṃ taj jñeyam | yas tv ayaṃ mantraḥ—apāṇi-pādo javano grahītā paśyaty acakṣuḥ sa sṛṇoty akarṇaḥ [śāstrvetuttaṃ 3.19] ity ādiḥ | sa sarvendriyopādhi-guṇānuguṇya-bhajana-śaktimat taj jñeyam ity evaṃ pradarśanārthaḥ, na tu sākṣād eva javanādi-kriyāvattva-pradarśanārthaḥ | andho maṇim avindad [sthitaitteṇa 1.11] ity ādi-mantrārthavat tasya mantrasyārthaḥ | yasmāt sarva-karaṇa-varjitaṃ jñeyam, tasmād asaktaṃ sarva-saṃśleṣavarjitam | yadyapy evam, tathāpi sarva-bhṛc caiva | sad-āspadaṃ hi sarvaṃ sarvatra sad-buddhy-anugamāt | na hi mṛgatṛṣṇikādayo’pi nirāspadā bhavanti | ataḥ sarva-bhṛt sarvaṃ bibhartīti | syād idaṃ cānyaj jñeyasya sattvādhigama-dvāraṃ—nirguṇaṃ sattva-rajas-tamāṃsi guṇās tair varjitaṃ taj jñeyam, tathāpi guṇa-bhoktṛ ca guṇānāṃ sattva-rajas-tamasāṃ śabdādi-dvāreṇa sukha-duḥkha-mohākāra-pariṇatānāṃ bhoktṛ copalabdhṛ ca taj jñeyam ity arthaḥ
 

Rāmānuja


sarvendriyaguṇābhāsam sarvendriyaguṇair ābhāso yasya tat sarvendriyābhāsam / indriyaguṇā indriyavṛttayaḥ / indriyavṛttibhir api viṣayān jñatuṃ samartham ityarthaḥ / svabhāvatas sarvendriyavivarjitam vinaivendriyavṛttibhiḥ svata eva sarvaṃ jānātītyarthaḥ / asaktam svabhāvato devādidehasaṅgarahitam, sarvabhṛc caiva devādisarvadehabharaṇasamarthaṃ ca; „sa ekadhā bhavati tridhā bhavati” ityādiśruteḥ / nirguṇam tathā svabhāvatas sattvādiguṇarahitam / guṇabhoktṛ ca sattvādīnāṃ guṇānāṃ bhogasamarthaṃ ca
 

Śrīdhara


kiṃ casarvendriyeti | sarveṣāṃ cakṣur-ādīnāṃ guṇeṣu rūpādy-ākārāsu vṛttiṣu tat-tad-ākāreṇa bhāsate iti tathā | sarvendriyāṇi guṇāṃś ca tat-tad-viṣayān ābhāsayatīti vā | sarvaiḥ indriyair vivarjitaṃ ca | tathā ca śrutiḥ — apāṇi-pādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ ity ādiḥ | asaktaṃ saṅga-śūnyam | tathāpi sarvaṃ bibhartīti sarvasyādhārabhūtam | tad eva nirguṇaṃ sattvādi-guṇa-rahitaṃ | guṇa-bhoktṛ ca guṇānāṃ sattvādīnāṃ bhoktṛ pālakam
 

Madhusūdana


sarvendriyaguṇābhāsam sarvendriyaguṇair ābhāso yasya tat sarvendriyābhāsam / indriyaguṇā indriyavṛttayaḥ / indriyavṛttibhir api viṣayān jñatuṃ samartham ityarthaḥ / svabhāvatas sarvendriyavivarjitam vinaivendriyavṛttibhiḥ svata eva sarvaṃ jānātītyarthaḥ / asaktam svabhāvato devādidehasaṅgarahitam, sarvabhṛc caiva devādisarvadehabharaṇasamarthaṃ ca; „sa ekadhā bhavati tridhā bhavati” ityādiśruteḥ / nirguṇam tathā svabhāvatas sattvādiguṇarahitam / guṇabhoktṛ ca sattvādīnāṃ guṇānāṃ bhogasamarthaṃ ca
 

Viśvanātha


kiṃ ca sarvāṇi indriyāṇi guṇān indriya-viṣayāṃś ca ābhāsayatīti tac cakṣuṣaś cakṣuḥ ity ādi śruteḥ | yad vā sarvendriyair guṇaiḥ śabdādibhiś cābhāsate virājatīti tat | tad api sarvendriya-vivarjitaṃ prākṛtendriyādi-rahitam | tathā ca śrutiḥ – apāṇi-pādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ ity ādi | parāsya śaktir bahudhaiva śrūyate svābhāvikī jñāna-bala-kriyā ca iti śruti-prasiddha-svarūpa-śaktyāspadatvād iti bhāvaḥ | asaktaṃ āsakti-śūnyaṃ sarvabhṛt śrī-viṣṇu-svarūpeṇa sarva-pālakam | nirguṇaṃ sattvādi-guṇa-rahitākāram | kiṃ ca guṇa-bhoktṛ triguṇātīta-bhaga-śabda-vācā ṣaḍ-guṇāsvādakam
 

Baladeva


kiṃ ca sarveti sarvair indriyair guṇaiś ca tad-vṛttibhir ābhāsate dīpyata iti tathā sarvair indriyair jīvendriyavat svarūpa-bhinnair vivarjitaṃ santyaktaṃ prākṛtaiḥ karaṇaiḥ śūnyaḥ svarūpānubandhibhis tair viśiṣṭo harir iti svīkāryam | apāṇi-pādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ | yad ātmako bhagavāṃs tad-ātmikā vyaktiḥ kim ātmako bhagavān jñānātmaka aiśvaryātmakaḥ śaktyātmakaś ceti buddhimano ‚ṅga-pratyaṅgavattāṃ bhagavato lakṣayāmahe buddhimān mano-bāṇaṅga-pratyaṅgavān iti śruteḥ | sarvabhṛt sarva-tattva-dhārakam apy asaktaṃ saṅkalpenaiva tad-dhāraṇāt tat-sparśa-rahitaṃ nirguṇaṃ sākṣī cetāḥ kevalo nirguṇaś ca iti śruter māyā-guṇa-spṛṣṭam eva sad-guṇa-bhoktṛ-niyamyatayā guṇanubhavi-vikāra-jananīm ajñām ity ārabhya
ekas tu pibate devaḥ
svacchando ‚tra vaśānugām |
dhyāna-kriyābhyāṃ bhagavān
bhuṅkte ‚sau prasabhaṃ vibhuḥ || iti śravaṇāt
 
 



Both comments and pings are currently closed.