BhG 1.44

utsanna-kula-dharmāṇāṃ manuṣyāṇāṃ janārdana
narake niyataṃ vāso bhavatīty anuśuśruma

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he janārdana (O Janārdana!),
utsanna-kula-dharmāṇāṁ (of those whose family laws are destroyed) manuṣyāṇāṁ (of men) narake (in hell) niyataṁ (constantly) vāsaḥ (dwelling) bhavati iti (it is),
[śāstrācāryāt] (from the holy books and from teachers) anuśuśruma (we heard).

 

grammar

utsanna-kula-dharmāṇāṁ utsanna-kula-dharma 6n.3 m.; BV: yeṣāṁ yair va kulasya dharmā utsannāḥ santi teṣāmof those whose family laws are destroyed (from: ut-sad – to decline, PP utsanna – destroyed; kula – tribe, family; dhṛ – to hold, dharma – the law);
manuṣyāṇām manuṣya 6n.3 m.of men (from: man – to think, manu – a man, a person);
janārdana jana-ardana 8n.1 m.exciting / agitating people, O Janārdana (from: jan – to be born, to produce, jana – man, people, creature; ard – to torment, to hurt, ardana – tormenting, destroying) or BV: yo janānām abhadram ardati saḥone who destroys inauspiciousness of people;
narake naraka 7n.1 m.in hell;
niyatam av.constantly, surely (from: ni-yam – to hold back, PP niyata – held back);
vāsaḥ vāsa 1n.1 m.dwelling, residence, situation, garment (from: vas – to dwell);
bhavati bhū (to be) Praes. P 1v.1it is;
iti av.thus (used to close the quotation);
anuśuśruma anu-śru (to hear repeatedly) Perf. P 3v.3we heard repeatedly;

 

textual variants


utsanna- → utpanna- / utsinna- / ucchanna- / ucchinna (gone / fettered / uncovered / cut off);
anuśuśruma → anuśuśrumaḥ (we heard – [form what is found in upaniṣads]);

 
 



Śāṁkara

no commentary up to the verse BhG 2.10

 

Rāmānuja

no commentary up to the verse BhG 1.47

 

Madhva

no commentary up to the verse BhG 2.11

 

Śrīdhara

utsanneti | utsannāḥ kula-dharmā yeṣām iti utsanna-jāti-dharmānām apy upalakṣaṇam | anuśuśruma śrutavanto vayam | prāyaścittam akurvāṇāḥ pāpeṣu niratā narāḥ | apaśāt-tāpinaḥ kaṣṭān nirayān yānti dāruṇān || ity ādi vacanebhyaḥ

 

Viśvanātha

no commentary up to the verse BhG 1.47

 

Baladeva

utsanneti | jāti-dharmādīnāṃ upalakṣaṇam etat | anuśuśruma śrutavanto vayaṃ guru-mukhāt | prāyaścittam akurvāṇāḥ pāpeṣu niratā narāḥ | apaśāt-tāpinaḥ kaṣṭān nirayān yānti dāruṇān || ity ādi vākyaiḥ

 
 



Both comments and pings are currently closed.