BhG 1.42

saṃkaro narakāyaiva kula-ghnānāṃ kulasya ca
patanti pitaro hy eṣāṃ lupta-piṇḍodaka-kriyāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


saṁkaraḥ (confusion) kula-ghnānāṁ (of those who destroy the family) kulasya ca (and of family) narakāya eva (merely for hell) [nayati] (it leads).
eṣāṁ (of these) lupta-piṇḍodaka-kriyāḥ (those deprived of the religious offering of food and water) pitaraḥ (forefathers) patanti (they fall) hi (indeed).

 

grammar

saṁkaraḥ saṁkara 1n.1 m.confusion (from: sam-kṝ – to mix);
narakāya naraka 4n.1 m.for hell;
eva av.certainly, just, merely;
kula-ghnānām kula-ghna 6n.3 m.; TP: kulasya ghnānām itiof those who destroy the family (from: kula – tribe, family; han – to kill; ghna – striking, killer);
kulasya kula 6n.1 n.of the family;
ca av.and;
patanti pat (to fall) Praes. P 1v.3they fall;
pitaraḥ pitṛ 1n.3 m.fathers, forefathers;
hi av.because, just, indeed, surely;
eṣām etat sn. 6n.3 m.of these;
lupta-piṇḍodaka-kriyāḥ lupta-piṇḍa-udaka-kriya 1n.3 m.; BV: yeṣāṁ piṇḍasyodakasya ca kriyā luptāsti tethose for whom the religious offering of food and water has stopped (from: lup – to break, to spoil, PP lupta – broken; piṇḍa – balls of food offered to the deceased ancestors; udaka – water; kṛ – to do, kriyā – act, work, especially religious one);

 
 



Śāṁkara

no commentary up to the verse BhG 2.10

 

Rāmānuja

no commentary up to the verse BhG 1.47

 

Madhva

no commentary up to the verse BhG 2.11

 

Śrīdhara

evaṃ sati saṅkara ity ādi | eṣāṃ kula-ghnānāṃ pitaraḥ patanti | hi yasmāt luptāḥ piṇḍodaka-kriyā yeṣāṃ te tathā |

 

Viśvanātha

no commentary up to the verse BhG 1.43

 

Baladeva

kulasya saṅkaraḥ kula-ghnānāṃ narakāyaiveti yojanā | na kevalaṃ kula-ghnā eva narake patanti, kintu tat-pitaro ‚pīty āha patantīti hir hetau | paṇḍādi dātṝṇāṃ putrādīnām abhāvād vilupta-piṇḍādi-kriyā santas te narakāyaiva patanti

 
 



Both comments and pings are currently closed.