BhG 1.36

nihatya dhārtarāṣṭrān naḥ kā prītiḥ syāj janārdana
pāpam evāśrayed asmān hatvaitān ātatāyinaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he janārdana (O Janārdana!),
dhārtarāṣṭrān (the sons of Dhṛtārāṣṭra) nihatya (after killing), naḥ (our) kā prītiḥ (what delight?) syāt (it would be).
etān (these) ātatāyinaḥ (aggressors) hatvā (after killing),
pāpam eva (certainly evil) asmān (on us) āśrayet (it would lean on).

 

grammar

nihatya ni-han (to kill) absol.after killing;
dhārtarāṣṭrān dhārtarāṣṭra 2n.3 m.the sons of Dhṛtarāṣṭra (from: dhṛta-rāṣṭra – by whom the kingdom is held, from: dhṛ – to hold, PP dhṛta – held; rāṣṭra – kingdom);
naḥ asmat sn. 6n.3our (shortened form of: asmākam);
kim sn. 1n.1 f.what?;
prītiḥ prīti 1n.1 f.delight, joy (from: prī – to please);
syāt as (to be) Pot. P 1v.1it would be;
janārdana jana-ardana 8n.1 m.exciting / agitating people, O Janārdana (from: jan – to be born, to produce, jana – man, people, creature; ard – to torment, to hurt, ardana – tormenting, destroying) or BV: yo janānām abhadram ardati saḥone who destroys inauspiciousness of people;
pāpam pāpa 1n.1 n.evil, sin;
eva av.certainly, just, merely;
āśrayet ā-śri (to  adhere, to lean on, to rest on, to depend on) Pot. P 1v.1it would lean on;
asmān asmat sn. 2n.3us;
hatvā han (to kill) absol.after killing;
etān etat sn. 2n.3 m.these;
ātatāyinaḥ ātatāyin 2n.3 m.aggressors (from: tan – to spread, ā-tata – spread, drawn; yair ātataṁ dhanur asti tān – those by whom a bow is drawn);
agni-do gara-daś caiva śastra-pāṇir dhanāpahaḥ
kṣetra-dārāpahārtī ca ṣaḍ ete hi ātatāyinaḥ (Vasiṣṭha 3.19)
There are six types of aggressors: one who sets fire, gives poison, attacks with weapons, steals wealth, steals land and abducts another’s wife.
ātatāyinam āyāntaṁ hanyād evāvicārayan
na ātatāyi-vadhe doṣo hantur bhavati kaścana (Manu 8.350)
One should not hesitate to kill even the approaching aggressor, [because] there is no sin in killing the aggressor.[1]

[1] Both verses cited from the commentary of Śrīdhara.

 
 



Śāṁkara

no commentary up to the verse BhG 2.10

 

Rāmānuja

no commentary up to the verse BhG 1.47

 

Madhva

no commentary up to the verse BhG BhG 2.11

 

Śrīdhara

nanu ca agnido garadaś caiva śastra-pāṇir dhanāpahaḥ | kṣetra-dārāpahārī ca ṣaḍ ete hy ātatāyinaḥ || iti smaraṇād agni-dāhādibhiḥ ṣaḍbhir hetubhir ete tāvad ātatāyinaḥ ātatāyināṃ ca vadho yukta eva | ātatāyinam āyāntaṃ hanyād evāvicārayan | nātatāyi-vadhe doṣo hantur bhavati kaścana || iti vacanāt |
tatrāha pāpam evety ādi-sārdhena | ātatāyinam āyāntam ity ādikam artha-śāstram | tac ca dharma-śāstrāt durbalam | yathoktaṃ yājñavalkyena smṛtyor virodhe nyāyas tu balavān vyavahārataḥ | artha-śāstrāt tu balavān dharma-śāstram iti sthitiḥ || iti | tasmād ātatāyinām apy eteṣām ācāryādīnāṃ vadhe ‚smākaṃ pāpam eva bhavet | anyāyyatvād adharmatvāc caitad vadhasya amutra ceha vā na sukhaṃ syād ity āha svajanam iti

 

Viśvanātha

nanu agnido garadaś caiva śastra-pāṇir dhanāpahaḥ | kṣetra-dārāpahārī ca ṣaḍ ete hy ātatāyinaḥ || iti | ātatāyinam āyāntaṃ hanyād evāvicārayan | nātatāyi-vadhe doṣo hantur bhavati kaścana || ity ādi-vacanād eṣāṃ vadha ucita eveti | tatrāha pāpam iti | etān hatvā sthitān asmān | ātatāyinam āyāntam ity ādikam artha-śāstraṃ dharma-śāstrāt durbalam | yad uktaṃ yājñavalkyena artha-śāstrāt tu balavad dharma-śāstram iti smṛtam || iti | tasmād ācāryādīnāṃ vadhe pāpaṃ syād eva | na caihikaṃ sukham api syād ity āha svajanam iti

 

Baladeva

nanu agnido garadaś caiva śastra-pāṇir dhanāpahaḥ | kṣetra-dārāpahārī ca ṣaḍ ete hy ātatāyinaḥ || ātatāyinam āyāntaṃ hanyād evāvicārayan | nātatāyi-vadhe doṣo hantur bhavati kaścana || ity ukter eṣāṃ ṣaḍ-vidhyenātatāyināṃ yukto vadha iti cet tatrāha pāpam iti | etān hatvā sthitān asmān pāpam eva bandhu-kṣaya-hetukam āśrayet | ayaṃ bhāvaḥ ātatāyinam āyāntam ity ādikam artha-śāstraṃ mā hiṃsyāt sarva-bhūtāni iti dharma-śāstrāt durbalam | artha-śāstrāt tu balavad dharma-śāstram iti sthitiḥ || iti smṛteḥ | tasmād durbalārtha-śāstra-balena pūjyānāṃ droṇa-bhīṣmādīnāṃ vadhaḥ pāpa-hetur eveti | na ca śreyo ‚nupaśyāmīty ārabhyoktam upasaṃharati tasmād iti | pāpa-sambhavāt | daihika-sukhasyāpy abhāvāc cety arthaḥ | na hi gurubhir bandhu-janaiś ca vināsmākaṃ rājya-bhogaḥ sukhāyāpi tu anutāpāyaiva sampatsyate | he mādhaveti śrīpatis tvam aśrīke yuddhe kathaṃ pravartayasiīti bhāvaḥ

 
 



Both comments and pings are currently closed.